August 17, 2019 | aspundir | Leave a comment ॥ कृष्णप्रेमामृतं स्तवं अथवा श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॥ ॥ शेष उवाच ॥ वसुन्धरै वरारोहे जनानामस्ति मुक्तिदम् ॥ १॥ सर्वमङ्गल मूर्द्धन्यमणिमाद्यष्टसिद्धिदम् । महापातककोटिघ्न सर्वतीर्थफलप्रदम् ॥ २॥ समस्त जप यज्ञानां फलदं पापनाशनम् । शृणु देवि प्रवक्ष्यामि नाम्नामष्टोतरं शतम् ॥ ३॥ सहस्रनाम्नां पुण्यानां त्रियावृत्या तु यत्फलम् । एकावृत्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ ४॥ तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् । नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये ॥ ५॥ छन्दोऽनुष्टुब्दैवता तु योगः कृष्णप्रियावहः । विनियोगः- ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः, अनुष्टुप्-छन्दः, श्रीकृष्णो देवता, श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः । ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः । वासुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १॥ श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥ २॥ देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः । यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३॥ पूतनाजीवितहरः शकटासुरभञ्जनः । नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ ४॥ नवनीतनवाहारी मुचुकुन्दप्रसादकः । षोडशस्त्रीसहस्रेशस्त्रिभङ्गो मधुराकृतिः ॥ ५॥ शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः । वत्सपालनसञ्चारी धेनुकासुरभञ्जनः ॥ ६॥ तृणीकृततृणावर्तो यमलार्जुनभञ्जनः । उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ ७॥ गोपीगोपीश्वरो योगी सूर्यकोटिसमप्रभः । इलापतिः परंज्योतिर्यादवेन्द्रो यदूद्वहः ॥ ८॥ वनमाली पीतवासाः पारिजातापहारकः । गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥ ९॥ अजो निरञ्जनः कामजनकः कञ्जलोचनः । मधुहा मथुरानाथो द्वारकानायको बली ॥ १०॥ वृन्दावनान्तसञ्चारी तुलसीदामभूषणः । स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ॥ ११॥ कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः । मुष्टिकासुरचाणूरमहायुद्धविशारदः ॥ १२॥ संसारवैरी कंसारिर्मुरारिर्नरकान्तकः । अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ १३॥ शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकृत । विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ १४॥ सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ १५॥ जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः । वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् ॥ १६॥ युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः । पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ १७॥ कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः । दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ॥ १८॥ नारायणः परम् ब्रह्म पन्नगाशनवाहनः । जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ १९॥ पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः । सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ॥ २०॥ इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् । कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २१॥ स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा । कृष्णनामामृतं नाम परमानन्ददायकम् ॥ २२॥ अनुपद्रवदुःखघ्नं परमायुष्यवर्धनम् दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २३॥ पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् । पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥ २४॥ धनावहं दरिद्राणां जयेच्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदं पुष्टिवर्धनम् ॥ २५॥ वातग्रहज्वरादीनां शमनं शान्तिमुक्तिदम् । समस्तकामदं सद्यः कोटिजन्माघनाशनम् ॥ २६॥ अन्ते कृष्णस्मरणदं भवतापभयापहम् । कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने । नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥ २७ ॥ इमं मन्त्रं महादेवि जपन्नेव दिवानिशम् । सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ २८ ॥ पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् । निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्युनात् ॥ २९ ॥ ॥ इति श्रीनारदपञ्चरात्रे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥ Related