October 8, 2019 | aspundir | Leave a comment ॥ खंजनदर्शन तथा शुभाशुभ फलानि ॥ दशमी को अपराह्न समय खंजन पक्षी का दर्शन हो तो उसे नमस्कार करे । प्रार्थना करें – वासुदेव स्वरूपेण सर्वकामफलप्रद । पृथिव्यामवतीर्णोऽसि खञ्जरीट नमोस्तुते ॥ खञ्जनाय नमस्तुभ्यं सर्वाभीष्ट प्रदाय च । नीलकण्ठाय भद्राय भद्ररूपाय ते नमः ॥ भद्र त्वं देहि मे भद्रमाशां पूरय पूरक । स्वस्तिकोऽसि कुरु खञ्जरीट नमोऽस्तुते ॥ नारायण स्वरूपाथ संवत्सर सुखप्रद । नीलकण्ठ महादेव खञ्जरीट नमोऽस्तु ते ॥ देवदानव यक्षाणां नराणां पुष्टिवर्धनम् । दर्शनं तव भद्रस्य विष्णुरूप नमोस्तुते ॥ ॥ शुभाऽशुभफलम् ॥ जल प्रासाद शिखरे पर्वते च जलान्ति के । दृष्टे शुभं भवेत् कीर्तिगोष्ठेषु धनवर्द्धनम् ॥ अब्जेषु नृपतिर्भूयान् तथा देवालयेषु च। तड़ागतीरे धनवान श्मशाने मरणं भवेत् ॥ कृष्णग्रीवो नीलकण्ठ श्वेतकण्ठो जनार्दनः । पीते तु पार्वती देवी धुन्वत् पक्षे तु वीक्षणम् ॥ व्याधिर्भवति देवेशि स्थिरे संपत्तिकारकं । भक्तं भुञ्जन् भवेद् रोगी श्रियं दृष्ट्वा च वासवः ॥ सुमानः कीर्तनादेव आयुषस्तु क्षयो भवेत् । तस्मात्तु खंजनं नाम कीर्तयेदविचारयन् ॥ Please follow and like us: Related