॥ गुह्यकाली पञ्चसिंहासन पूजनम् ॥

आवरण पूजा का वृहत् पूजा क्रम इस प्रकार है –
मन्त्र – आं ऐं ह्रीं छ्रीं श्रीं स्त्रीं क्ष्रौं क्षह्रम्लव्य्रईं ज्योतिर्मय सिंहासनाय नमः ।
१. औं ङं रछ्रैं छ्ररक्षह्रौं ब्लूं स्हौः सौः ब्लूं ब्रह्ममहाप्रेताय सिंहासनाय नमः ।
२. औं ङं रछ्रैं छ्ररक्षह्रौं ब्लूं स्हौः सौः ब्लूं विष्णुमहाप्रेताय सिंहासनाय नमः ।
३. औं ङं रछ्रैं छ्ररक्षह्रौं ब्लूं स्हौः सौः ब्लूं रुद्रमहाप्रेताय सिंहासनाय नमः ।
४. औं ङं रछ्रैं छ्ररक्षह्रौं ब्लूं स्हौः सौः ब्लूं ईश्वरमहाप्रेताय सिंहासनाय नमः ।
५. औं ङं रछ्रैं छ्ररक्षह्रौं ब्लूं स्हौः सौः ब्लूं सदाशिवमहाप्रेताय सिंहासनाय नमः ।
मन्त्र – ए फ्रें आं श्रीं स्त्रीं हूं हलसहकमक्षव्रएँ स्हजहक्षम्लवनऊं कृष्णवर्णाय पिङ्गलजटाय नरमुण्डास्थिमालिने महाभैरवासनाय हूं फ्रें नमः स्वाहा ।

॥ शिवासन पूजनम् ॥
ह्रीं आं फ्रों क्रीं हौं क्लैं क्लौं स्हक्लव्य्रक्ष्रीं शशाङ्कशेखराय नागहारिणे भीमदर्शनाय वज्रदंष्ट्रानखाय व्याघ्रचर्माम्बराय मणिशूल खट्वाङ्गधारिण्यै धूमलवर्णाय शिवाकाराय शिवासनाय हूं फ्रें फट् नमः स्वाहा ।

॥ षट्त्रिंशद् दले कालिकापूजनम् ॥
यन्त्र पूजन विधान में ३६ दल बनायें । निम्न काली नामों से पूजन करें –
ॐ फ्रें आगम कालिकायै नमः । ॐ फ्रें निगम कालिकायै नमः । ॐ फ्रें नेत्र कालिकायै नमः । ॐ फ्रें व्यापक कालिकायै नमः । ॐ फ्रें संकल्प कालिकायै नमः । ॐ फ्रें विकल्प कालिकायै नमः । ॐ फ्रें खेचर कालिकायै नमः । ॐ फ्रें भूचर कालिकायै नमः । ॐ फ्रें नियति कालिकायै नमः । ॐ फ्रें सत्त्व कालिकायै नमः । ॐ फ्रें रजस् कालिकायै नमः । ॐ फ्रें तमस् कालिकायै नमः । ॐ फ्रें हृदय कालिकायै नमः । ॐ फ्रें शिर कालिकायै नमः । ॐ फ्रें शिखा कालिकायै नमः । ॐ फ्रें कवच कालिकायै नमः । ॐ फ्रें नेत्र कालिकायै नमः । ॐ फ्रें व्यापक कालिकायै नमः । ॐ फ्रें संकल्प कालिकायै नमः । ॐ फ्रें विकल्प कालिकायै नमः । ॐ फ्रें संभ्रम कालिकायै नमः । ॐ फ्रें विभ्रम कालिकायै नमः । ॐ फ्रें सम्पत्कालिकायै नमः । ॐ फ्रें विवाद कालिकायै नमः । ॐ फ्रें संवाद कालिकायै नमः । ॐ फ्रें आलाप कालिकायै नमः । ॐ फ्रें आदि कालिकायै नमः । ॐ फ्रें चरम कालिकायै नमः । ॐ फ्रें आहत कालिकायै नमः । ॐ फ्रें अनाहत कालिकायै नमः । ॐ फ्रें शब्द कालिकायै नमः । ॐ फ्रें ध्वनि कालिकायै नमः । ॐ फ्रें वर्ण कालिकायै नमः । ॐ फ्रें पद कालिकायै नमः । ॐ फ्रें वाक्य कालिकायै नमः ।

॥ द्वित्रिंशद् कालिकापूजनम् ॥
प्रत्येक नाम से पहले ‘‘ॐ फ्रें” तथा बाद में ‘‘कालिकायै नमः’ का उच्चारण करें ।
यथा – ॐ फ्रें आदि कालिकायै नमः । अन्त, मध्य, तुरीय, मोह, विज्ञान, इच्छा, सुख, दु:ख, राग, बन्ध, मोक्ष, प्रकृति, पुरुष, भाव, स्वभाव,भूत, योनि, खर्व, दीर्घ, गुरु, लघु, संयोग, वियोग, निर्मल, मानव, प्रकट, गुप्त, आरंभ, विराम, आविर्भाव, तिरोभाव कालिकायै नमः ।

॥ चतुर्विशद् कालिकापूजनम् ॥
प्रत्येक नाम से पहले ‘‘ॐ फ्रें” तथा बाद में कालिकायै नमः” का उच्चारण करें ।
यथा – ॐ फ्रें तार कालिकायै नमः । ध्यान, विग्रह, योग, मुख्य, सर्व, दान्त, शान्त, दीक्षा, पवित्र, व्रत, जल, स्थल, अशुचि, तीर्थ, दिन, निशा, संध्या, ग्राम, अरण्य, भेद, अखण्ड, अद्वैत, ब्रह्म कालिकायै नमः ।

॥ षोडशदले कालिकापूजनम् ॥
प्रत्येक नाम से पहले ‘‘ॐ फ्रें” तथा बाद में ”कालिकायै नमः” का उच्चारण करे ।
यथा – ॐ फ्रें प्रताप कालिकायै नमः । प्रभाव, धर्म, पाप, रहस्य, प्रकाश, स्वपक्ष, विपक्ष, पूर्ण, न्यून, आशा, धृति, उत्पात्, विवेक, सौम्य, कैवल्य कालिकायै नमः ।

॥ द्वादशदले कालिकापूजनम् ॥
प्रत्येक नाम से पहले ‘‘ॐ फ्रें” तथा बाद में ‘‘कालिकायै नम:’ का उच्चारण करें ।
यथा – ॐ फ्रें हेतुकालिकायै नमः । निधान, संतोष, स्फुट, गूढ, संवत्ति, चैतन्य, आम्नाय, प्रवृत्ति, निवृत्ति, विक्षेप, आवरक कालिकायै नमः ।

॥ अष्टदले कालिका पूजनम् ॥
प्रत्येक नाम से पहले ‘‘ॐ फ्रें” तथा बाद में ‘‘कालिकायै नमः” का उच्चारण करें ।
यथा – ॐ फ्रें द्वन्द्वातीत कालिकायै नमः । निराकार, परमार्थ, निरञ्जन, सनातन, सामयिक, ज्ञानमय, अपवर्ग कालिकायै नमः ।

॥ नृसिंहादि पूजनम् ॥
नृसिंह, भैरव, विनायक, काम, शक्ति डाकिनी की षड्दल में पूजा करते हैं । सामान्य क्रम –
ॐ नृसिंहेभ्यो नमः । ॐ भैरवेभ्यो नमः । ॐ विनायकेभ्यो नमः । ॐ कामेभ्यो नमः। ॐ शक्तिभ्यो नमः । ॐ डाकिनीभ्यो नमः ।

॥ एकपञ्चाशन्नरसिंह नामानि ॥
ज्वालामाली करालश्च भीमश्चैवापराजितः ।
क्षोभणाश्च तथा सृष्टिः स्थितिः कल्पान्त इत्यपि ॥ १ ॥
अनन्त विरूपश्च वज्रायुधपरापरौ ।
प्रध्वंसनस्ततोऽनु स्याद्विश्वमर्दन इत्यपि ॥ २ ॥
उग्रोभद्रश्च मृत्युश्च सहस्त्रभुज एव च ।
विद्युजिह्वो घोरदंष्ट्रो महाकालाग्निरेव च ॥ ३ ॥
मेघनादश्च विकटस्तथा पिङ्गसटोऽपि च ।
प्रदीप्तो विश्वरूपश्च विद्युद्दशन एव च ॥ ४ ॥
विरोदा विक्रमश्चापि प्रचण्डः सर्वतोमुखः ।
वज्रो दिव्यश्च भोगश्च मोक्ष लक्ष्मीरपि क्रमात् ॥ ५ ॥
विद्रावणः कालचक्रः कृतान्तस्तप्तहाटकः ।
भ्रामकश्च महारौद्रो विश्वन्तक भयङ्करौ ॥ ६ ॥
प्रतप्तो विजयश्चापि सर्वतेजोमयस्तथा ।
ज्वाला जटालश्च खरनखरो नाददारुणः ॥ ७ ॥
निर्वाणनृसिंहशचेत्येक पञ्चाशदीरिताः ।
कालीरूपा शक्त्यस्तु शिवरूपा इते मताः ॥ ८ ॥
इन नामों से ३२ दल के मध्य में पूजन करें ।

॥ एकपञ्चाशद् भैरवनामानि ॥
इनकी पूजा ३६ दल के केसर यानि कमल के मूल भाग में करें ।
क्रोधः श्मशानः कापाली कालः कालान्तको रुरुः ।
महाघोरो घोरतरः संहार चण्ड इत्यपि ॥ १ ॥
हुङ्कारोऽनादिरून्मत्त आनन्दस्तदनन्तरम् ।
भूताधिपः कृतान्तोऽसिताङ्ग कालाग्निरित्यपि ॥ २ ॥
उग्रायुधश्च वज्राङ्गः करालस्तदनन्तरम् ।
विकरालो महाकालः कल्पान्तस्तदनु स्मृतः ॥ ३ ॥
विश्वान्तकः प्रचण्डश्च भगमाल्युग्र एव च ।
भूतनाथश्च भद्रश्च तथा संपत्प्रदोऽपि च ॥ ४ ॥
मृत्युर्यमान्तकश्चापि तत उल्कामुखः प्रिये ।
एकपाद्यस्तथा प्रेतो मुण्डमाली ततः परम् ॥ ५ ॥
बटुकः क्षेत्रपालश्च ततोऽप्युनु दिगम्बरः ।
वज्रमुष्टिर्घोरनादश्चण्डोग्रोऽपि प्रकीर्तितः ॥ ६ ॥
सन्तापनः क्षोभणश्च ज्वालः संवर्त एव च ।
वीरभद्रस्त्रिकालाग्निः शोषणस्त्रिपुरान्तकः ॥ ७ ॥

॥ एकपञ्चाशद् विनायकनामानि ॥
इनका विशिष्ट पूजन २४ दल कमल के अग्रभाग कर्णिका में करें ।
लंबोदरश्चैएकदन्तो गजवक्त्रो विनायकः ।
विघ्नहर्ता भीमनादो हेरम्ब मूषवाहनः ॥ १ ॥
जितेन्द्रियश्च सुमुख एकानंशो गणेश्वरः ।
कथितः सूर्पकर्णश्च देवीपुत्रो घटोदरः ॥ २ ॥
महाकायो भग्नदन्तो विश्वमूर्तिर्महाबलः ।
स्थिरासनो व्यालसूत्री चलकर्णो गणाधिपः ॥ ३ ॥
उर्ध्वरोमा महापद्मी प्रत्यूहछिन्महास्वनः ।
महाशुण्डो जगन्नेता सिद्धिदाता बलिप्रियः ॥ ४ ॥
कार्यकर्ता कर्मसाक्षी प्रभिन्न प्रणतार्तिहृत ।
उग्रनादो महावाग्मी शिवपुत्रोऽरिमर्दनः ॥ ५ ॥
सिन्दूरमुण्डो हेमाङ्गोऽङ्कुशधारी सटाधरः ।
आखुध्वजो रतित्यागी महागण्डो महेश्वरः ॥ ६ ॥
मत्तरूपः सुरत्राता महाविघ्नौपमर्दनः ।
एकपञ्चाशदित्येते गणनाथाः प्रकीर्तिताः ॥ ७ ॥

॥ एकपञ्चाशत् कामनामानि ॥
इनका पूजन केसरों के अग्रभाग या कमल के मूलभाग के पास करें ।
आद्योनऽङ्गः समाख्यातस्ततः कन्दर्प उच्यते ।
रतिप्रियः पञ्चशरः सुरतान्तर इत्यपि ॥ १ ॥
मनोभवस्ततो ज्ञेयः कुसुमायुध इत्यपि ।
चित्ततर्जन इत्येवं मन्मथस्तदनन्तरम् ॥ २ ॥
संमोहनो यौवनेशो मदनस्तत्परोऽपि च ।
हृत्क्षोभकश्चाकर्षक: केलिवल्लभ एव च ॥ ३ ॥
चित्त विद्रावणश्चापि दर्पकोभ्रामकोऽपि च ।
त्रिलोकीरसकारी च मकरध्वज इत्यपि ॥ ४ ॥
उन्मदकोऽन्धकर्ता च चण्डवेगस्ततोऽपि च ।
मार उच्चाटनश्चापि ततो व्यामोहदाय्यपि ॥ ५ ॥
पुष्पधन्वा स्मरस्तस्याप्यनु सन्तापनोमतः ।
मनः प्रमाथी भगदो मीनकेतुरितः परम् ॥ ६ ॥
उपस्थगो योनिवासी तथा मनसिजोऽपि च ।
पुष्पचापो यौवतेशस्तथा विश्वोपताप्यपि ॥ ७ ॥
वसन्त मित्रो मलयकेतुश्चेतः प्रलोभनः ।
क्रमणश्चण्डतेजाश्च धर्माधर्मप्रवर्तकः ॥ ८ ॥
कोमलायुध इत्येवं प्रमर्दन इतः परम् ।
त्रिलोकी सुखदः पश्चात् पिकदुन्दुभिरेव च ॥ ९ ॥
अलिमाली जगज्जेता कामोऽन्ते च प्रकीर्तितः ।
कामा इत्येक पञ्चाशदर्चनीयास्ततः परम् ॥ १० ॥

॥ एकपञ्चाशत् शक्तिनामानि ॥
इनका पूजन कमल के केसरों के मध्य में करें ।
सूक्ष्माजया तथा माया प्रभा च विजया पुनः ।
सुप्रभा नन्दिनी पश्चाद्विशुद्धि कान्तिरुन्नतिः ॥ १ ॥
कीर्तिर्विभूतिर्हृष्टिश्च व्युष्टिः सन्नतिरुद्धृतिः ।
ऋद्धिरुत्कृष्टरजिंता तथा चैवापराजिता ॥ २ ॥
नित्या सरस्वती श्रीश्च स्मृतिर्लक्ष्मीरुषा धृतिः ।
बुद्धि श्रद्धा मतिर्मेधा विद्या प्रज्ञा ततः परम् ॥ ३ ॥
इच्छा क्रिया तथाच्छाया दीप्ता प्रीतिरितः परम् ।
नीतिः सृष्टिः स्थितिश्चापिसंहृतिश्चेतनाऽपि च ॥ ४ ॥
सत्या शांति रतिर्भद्रा रौद्री ज्येष्ठा च विद्युता ।
एकपञ्चाशतमा च ज्ञेया शक्तिः परापरा ॥ ५ ॥

॥ एकपञ्चाशत् डाकिनीनामानि ॥
महारात्रिः कालरात्रिर्विरूपा च कपालिनी ।
महासेवा गुह्यनिद्रा ततो दोर्दण्ड खण्डिनी ॥ १ ॥
वज्रिणी शूलिनी चापि विमला च महोदरी ।
कुरुकुल्ला कौमुदी च कौलिनी कालसुन्दरी ॥ २ ॥
बलाकिनी फैरवी च ज्ञेया डमरुका तथा ।
घटोदरी भीमदंष्ट्रा ततश्च भगमालिनी ॥ ३ ॥
मेना तारावती भानुमती तदनु कीर्तिता ।
एकऽनङ्गा केकराक्षीन्त्राक्षी संहारिणी तथा ॥ ४ ॥
प्रभञ्जना भ्रामरी च प्रचण्डाक्ष्यपराजिता ।
विद्युत्केशी महामारी शोषिणी वज्रनख्यपि ॥ ५ ॥
शुचि तुण्डी जृम्भका च तीव्रा प्रस्वापनी तथा ।
ज्वालिनी चण्डघण्टा च लम्बोदर्यग्निमर्दिनी ॥ ६ ॥
एकदन्तोल्कामुखी च सर्पजिह्वा च घोणकी ।
पूतना वेगमाला च ततो जालन्धरीमता ।
एकपञ्चाशदित्येताः डाकिन्यः परिकीर्तिताः ॥ ७ ॥

॥ अष्टकोणअधिष्ठात्री कालीपूजनम् ॥
आठों कोणों में काली के नाम के पहले ‘‘ॐ फ्रें” तथा नाम के पश्चात् ‘‘कालिकायै नमः” कहें ।
१. ॐ फ्रें ज्योतिकालिकायै नमः । सत्ता, जाति, चेष्टा, युक्ति, उपाधि, उपाय, उपशम कालिकायै नमः ।
२. द्वितीयवृत्त के अष्टकोणों में ॐ फ्रें भावकालीकायै नमः । उदय, अस्त, मध्य, जन्म, मृत्यु, विधि, बोध कालिकायै नमः ।

॥ अथ नवार पूजनम् ॥
नवकोणों में १. बाला, २. युवती, ३. अघोरा, ४. वृत्ता, ५. प्रोढा, ६. मन्थरा, ७. कुल, ८. शील एवं ९. सती कालि का पूजन उपरोक्त विधि से करें ।
यथा – ॐ फ्रें बालाकालिकायै नमः ।

॥ नवार पूजायां भाण्डिकेर दिगंबर मतेन वृहत् पूजनम् ॥
काली के विभिन्न रूपों का पूजन करें –
लक्ष्मी, महालक्ष्मी, अन्नपूर्णा, नवदुर्गा, विजया पद्मावती, महिषमर्दिनी, नवदुर्गा, जयदुर्गा, राजमातङ्गी, उच्छिष्टमातंगी, उच्छिष्टचाण्डालिनी, बगला, धनलक्ष्मी, सरस्वती, भुवनेश्वरी, अश्वारूढा, नित्यक्लिन्ना, जयभैरवी ॥ २० ॥

राजराजेश्वरी, शूलिनी, जयमहाचण्डयोगेश्वरी, त्रिपुटा, राज्यसिद्धि लक्ष्मी, त्वरिता, गुह्या, महाभैरवी, अघोरा, विश्वलक्ष्मी, यन्त्रप्रमथिनी, चण्डयोगेश्वरी, महाचण्डभैरवी, त्रैलोक्यविजया,जयलक्ष्मी, महामंत्रेश्वरी, वज्रप्रस्तारिणी, कात्यायनी, चण्डकपालेश्वरी स्वर्णकूटेश्वरी ॥ ४० ॥

वार्ताली, चण्डवार्ताली, जयवार्ताली, उग्रचण्डा, श्मशानोग्रचण्डा, रुद्रचण्डा, प्रचण्डा, चण्डनायिका, चण्डचण्डावती, अतिचण्डा, चण्डिका, ज्वालाकात्यायनी, उन्मत्तमहिषमर्दिनी, चैतन्यभैरवी, तुम्बुरेश्वरी, मुण्डमधुमती, वाग्वादिनी, पूर्णेश्वरी, रक्तचामुण्डेश्वरि, वागीश्वरी ॥ ६० ॥

त्रिपुरा, कालभैरवी, चण्डवारुणी, अघोरा, सौम्यधनदा, घोरधनदा, दिगम्बरी, कालरात्रि, किरातेश्वरी, कुब्जिका, शिवदूती, कालसंकर्षिणी, कुक्कुटी, भ्रमराम्बिका, धनदा, संकटा, भोगवती, महार्णवेश्वरी, जयझङ्केश्वरी, शबरेश्वरी, पिङ्गला ॥ ८० ॥

सिद्धिलक्ष्मी, महामोहिनी, बालात्रिपुरसुन्दरी, मूकाम्बिका, एकजटा, छिन्नमस्ता, वश्यबगला, त्रिकण्टकी, संग्रामजयदुर्गा, विजयप्रदा, नीलपताका, चण्डघण्टा, चण्डेश्वरी, अनङ्गमाला, हरसिद्धा, फेत्कारी, लवणेश्वरी, मृत्युहारिणी, नाकुली, वज्रवाराही ॥ १०० ॥

हयग्रीयेश्वरी, मोक्षलक्ष्मी, परमहंसेश्वरी, शातकर्णी, जातवेदसी, महानीला, विष्णुमाया, गुह्येश्वरी, महाविद्या, बाभ्रवी, डामरी, चर्किका अभया, एकवीरा, तामसी, जयन्ती, ब्रह्मवादिनी, नीललोहितेश्वरी, मायूरी, रक्तदंती, भीमादेवी ॥ १२० ॥

॥ कालीत्र्यार (त्रिकोण) पूजनम् ॥
यंत्र मध्य त्रिकोण में काली का विविध नामों से पूजन करें ।
ॐ ब्रह्मकाल्यै नमः । ॐ विष्णुकाल्यै नमः । ॐ रुद्रकाल्यै नमः । ॐ स्वर्गकाल्यै नमः । ॐ मर्त्यकाल्यै नमः । ॐ पातालकाल्यै नमः । ॐ प्रात:काल्यै नमः । ॐ मध्याह्नकाल्यै नमः । ॐ सन्ध्याकाल्यै नमः । ॐ भूतकाल्यै नमः । ॐ वर्तमानकाल्यै नमः । ॐ भविष्यकाल्यै नमः । ॐ परकाल्यै नमः । ॐ अपरकाल्यै नमः । ॐ परापरकाल्यै नमः । ॐ नादकाल्यै नमः । ॐ बिन्दुकाल्यै नमः । ॐ शक्तिकाल्यै नमः । ॐ अकारकाल्यै नमः । ॐ उकारकाल्यै नमः । ॐ मकारकाल्यै नमः । ॐ पूरककाल्यै नमः । ॐ कुंभककाल्यै नमः । ॐ रेचककाल्यै नमः । ॐ शांभवकाल्यै नमः । ॐ तुरीयाकाल्यै नमः । ॐ निर्वाणकाल्यै नमः ।

तीनों कोणों में अलग अलग मन्त्रों से पूजा करें –
१. ॐ फ्रें खफ्रें आं क्ष्रौं ह्रक्षम्लैं रहछ्रक्षह्रं रहछ्रक्षह्रौं खफ्रहै क्षां क्षौं रक्ष्रौं रक्ष्रूं रक्ष्रैं रक्ष्रौं चण्डचण्डातितर वज्रकपालिनि भगवति गुह्यकाली विकटतुङ्ग कोकामुखी जालन्धरि त्राक्षकर्णि सृष्टिस्थिति प्रलयकारिणि लम्बमानोदरी घोराट्टहासिनि आदिसर्गकालि हूं फट् नमः स्वाहा ।
२. ऐं आं ह्रीं श्रीं रप्रीं रथ्रीं भ्रीं ह्स्खफ्रीं हसखफ्रूं रप्रौं रश्रीं हसफ्रीं हसफ्रूं हसफ्रैं हसफ्रौं भगवति सिद्धिकरालि चराचर जगद् रूपिणि त्रैलोक्य व्यापिके सर्वभूतात्मिके नरमुण्ड कुण्डले मधुसर्गकालि हूं फट् नमः स्वाहा ।
३. ह्रीं फ्रें खफ्रें हौं श्रीं क्लीं ओं छ्रीं स्हौः ह्रीं स्त्रीं हूं ग्लूं ब्लूं हसखफ्रें महाचण्डयोगेश्वरि महाचण्डवेगे मुण्डमालिनि महाकालि कपालिनि जगद्ग्रासिनि नरमुण्डकुण्डले महाट्टाट्टहासिनि स्वपदप्रकाशिनि महाभैरवरावे व्याघूर्णमानलोचने लेलिहानरसना कराले महाभीमे भीमतराकारे पापनि परमानन्द शिवपर्यङ्कशायिनि अंतसर्गकालि हूं फट् नमः स्वाहा ।

॥ गुह्यकाल्यासपरिषद् पूजनम् ॥
गुह्यकाली की संपूर्ण पूजा करने में जो साधक असमर्थ हो वह परिषद् पूजन करके भी भगवति की प्रसन्नता प्राप्त कर सकते हैं । हाथ में पुष्पादि लेकर देवि का आवाहन ध्यान करें –
॥ अथ ध्यानम् ॥
द्वन्द्वातीता श्रुति कमलिनी स्वच्छमाध्वीकधारा ।
संसाराब्धि प्रतरणतरिः जन्मतृष्णादवाग्नि ॥
मोहध्वान्तच्छिदुर परमानन्द मार्तण्डमूर्तिः ।
स्वान्ते नित्यं वसतु मम सा निर्गुणा गुह्यकाली ॥
मन्त्र – ॐ ब्लूं ऐं ह्रीं छ्रीं स्त्रीं हूं क्लीं सुधां पिब पिब स्वद स्वद खादय खादय शिव शक्तिसामरस्य भावं प्रविश हस्खफ्रें ।

॥ षट्त्रिंशद्दले देविपूजनम् ॥
ॐ कराल्यै नमः । ॐ विकराल्यै नमः । ॐ कात्यायन्यै नमः । ॐ फेरूरावायै नमः । ॐ उल्कामुख्यै नमः । ॐ भीषणायै नमः । ॐ कपालिन्यै नमः । ॐ श्मशानवासिन्यै नमः । ॐ कालरात्र्यै नमः । ॐ रुद्राण्यै नमः । ॐ चण्डिकायै नमः । ॐ कौलिन्यै नमः । ॐ उग्रायै नमः । ॐ कालकर्ण्यै नमः । ॐ पतङ्गिन्यै नमः । ॐ जालंधर्यै नमः । ॐ नागहारायै नमः । ॐ शवासनायै नमः । ॐ महाखेचर्यै नमः । ॐ महामायायै नमः । ॐ तापिन्यै नमः । ॐ लंबोदर्यै नमः । ॐ पिङ्गजटायै नमः । ॐ भीमायै नमः । ॐ वज्रनख्यै नमः । ॐ ज्वालामालिन्यै नमः । ॐ क्षोभणायै नमः । ॐ अपराजितायै नमः । ॐ परापरायै नमः । ॐ विरूपायै नमः । ॐ विद्युजिह्वायै नमः । ॐ घोरदंष्ट्रायै नमः । ॐ मेघनादायै नमः । ॐ प्रदीप्तायै नमः । ॐ कटङ्कायै नमः । ॐ विश्वरूपायै नमः ।

॥ द्वात्रिंशद्दले देव्यानामानि ॥
प्रत्येक नाम से पूर्व “ॐ” तथा पश्चात् ‘‘नमः” का प्रयोग करें ।
ॐ कालेश्वर्यै नमः, भोगवत्यै, गौर्यै, भैरव्यै, दुर्गायै, कालिकायै, चामुण्डायै, शिवदूत्यै, माहेश्वर्यै, कौशिक्यै, जयन्त्यै, महामङ्गलायै, मेधायै, शाकंभर्ये, शान्तायै, अम्बिकायै, भ्रामर्यै, अपर्णायै, महोदर्यै, घोररूपायै, वेदवत्यै, क्षेमङ्कर्यै, महानिद्रायै, भवान्यै, विजयायै, उमायै, अट्टाट्टहासिन्यै, मुण्डमालिन्यै, पिशाचिन्यै, पूतनायै, कुंभोदर्यै, जगद्ग्रासिन्यै नमः ।

॥ चतुर्विशद् दले देव्यानामानि ॥
प्रत्येक नाम से पूर्व ‘ॐ’ तथा पश्चात् नमः” का प्रयोग करें ।
ॐ महालक्ष्म्यै नमः, अन्नपूर्णायै, मातंग्यै, सरस्वत्यै, अश्वारूढायै, नित्यक्लिन्नायै, पद्मावत्यै, महिषमर्दिन्यै, भुवनेश्वर्यै, बगलायै, शूलिन्यै, अघोरायै, त्वरितायै, वाग्वादिन्यै, धनदायै, किरातेश्वर्यै, कैंक्कुट्यै, चण्डिकायै, शबरेश्चर्ये, उच्छिष्टचाण्डालिन्यै, नाकुल्यै, लवणेश्वर्यै, जातवेदसे शातकर्ण्यै नमः ।

॥ षोडषदलस्थ देव्यानामानि ॥
प्रत्येक नाम से पूर्व “ॐ” तथा पश्चात् “नमः” का प्रयोग करें ।
ॐ चण्डेश्वर्यै नमः, चण्डघण्टायै, सिद्धिलक्ष्म्यै, कालसंकर्षिण्यै, छिन्नमस्तायै, एकजटायै, बालायै, महात्रिपुरसुन्दर्यै, नीलपताकायै, हरसिद्धायै, कुब्जिकायै, राजराजेश्वर्यै, स्वर्णकूटेश्वर्यै, अनङ्गमातायै, मुण्डमधुमत्यै, हयग्रीवेश्वर्यै नमः ।

॥ द्वादशदलस्थ देव्यानामानि ॥
प्रत्येक नाम से पूर्व ”ॐ” तथा पश्चात् ‘‘नमः” का प्रयोग करें ।
ॐ निर्मलायै नमः, कुमुदायै, कामुकायै, स्थूलोदर्यै, कालसुन्दर्यै, लिङ्गधारिण्यै, डमरुकायै, महामायै,रक्तदन्तायै, ललितायै, मदोत्कटायै, मनः प्रमथिन्यै नमः ।

॥ द्वादशदलस्थ देव्यानामानि ॥
प्रत्येक नाम से पूर्व ”ॐ” तथा पश्चात् ‘‘नमः” का प्रयोग करें ।
ॐ निर्मलायै नमः, कुमुदायै, कामुकायै, स्थूलोदर्यै, कालसुन्दर्यै, लिङ्गधारिण्यै, डमरुकायै, महामायै,रक्तदन्तायै, ललितायै, मदोत्कटायै, मनः प्रमथिन्यै नमः ।

॥ अष्टदलस्थ देव्यानामानि ॥
प्रत्येक नाम से पूर्व ”ॐ” तथा पश्चात् ‘‘नम:” का प्रयोग करें ।
ॐ गुह्येश्वर्यै नमः, वाभ्रव्यै, चर्चिकायै, अभयायै, मायूर्यै, एकवीरायै, तामस्यै, भीमादेव्यै नमः ।
वृत्त के अग्र भाग में आठ योगिनियों का पूजन करें –
ॐ असितांगभैरव्यै नमः, रुरुभैरव्यै, क्रोधभैरव्यै, उग्रभैरव्यै, उन्मत्तभैरव्यै, चण्डभैरव्यै, कपालिभैरव्यै, संहारभैरव्यै नमः ।

॥ अष्टकोणस्थ देव्यानामानि ॥
ॐ उग्रचण्डायै नमः, प्रचण्डायै, चण्डोग्रायै, चण्डनायिकायै, चण्डायै, चण्डवत्यै, चण्डरूपायै, चण्डिकायै नमः ।
पुन: वृत्त की आठ दिशाओं में –
ॐ ब्रह्माण्यै नमः, माहेश्वर्यै, कौमार्यै, वैष्णव्यै, वाराह्ये, नारसिंह्ये, इन्द्राण्यै, शिवदूत्यै नमः ।

॥ नवकोणस्थ देव्यानामानि ॥
ॐ भद्रकाल्यै नमः, श्मशानकाल्यै, दक्षिणकाल्यै, चण्डकाल्यै, सिद्धिकाल्यै, कालकाल्यै, कामकलाकाल्यै, धनकाल्यै, गुह्यकाल्यै नमः ।

॥ पञ्चकोणस्थ देव्यानामानि ॥
सृष्टिकाल्यै नमः, स्थितिकाल्यै, संहारकाल्यै, अनाख्याकाल्यै, भासाकाल्यै नमः ।

॥ त्रिकोणस्थ देव्यानामानि ॥
ॐ ब्रह्मरुपिण्यै नमः, विष्णुरूपिण्यै नमः, रुद्ररूपिण्यै नमः ।

॥ बिन्दुमध्ये दशाननाकाली नामानि ॥
ॐ महाचण्डयोगेश्वर्यै नमः, वज्रकपालिन्यै, महाडामर्यै, सिद्धिकराल्यै, सिद्धिविकराल्यै, गुह्यकाल्यै, चण्डकपालिन्यै, अट्टाट्टहासिन्यै, मुण्डमालिन्यै, कालचक्रेश्वर्यै नमः ।
पश्चात् देवी का सविधि पूजन करें ।

 

 

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.