॥ अथ गुह्यकाली विविध न्यास प्रयोगाः 03 ॥

॥ गुह्यकाली विविध न्यास प्रयोगाः 01 ॥
॥ गुह्यकाली विविध न्यास प्रयोगाः 02 ॥

॥ ६. कुलतत्त्वन्यासः ॥

ॐ ह्रीं क्षौं हूं ह्रीः ह्रें र्क्रूं र्क्ष्छ्रीं लगमक्षखफ्रसह्रूं इडानाड्यधिष्ठात्री काली देवता आनन्दकुलतत्त्वक्रमसिद्धा मायाकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । प्रपदे न्यास ॥
ऐं हौं श्रीं फ्रें ह्रों र्छ्रूं र्क्ष्छ्रीं र्छ्रैं य्रमहलक्षखफ्रग्लैं ह्रक्षम्लस्रयूं पिङ्गलानाड्यधिष्ठात्री काली देवता नियमकुलतत्त्वक्रमसिद्धा शक्तिकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । गुल्फे न्यास ॥
आं क्रीं क्लीं क्रौं र्छ्रौं रस्फ्रों र्स्फ्रौं रक्षश्रीं सखक्लक्ष्मध्रयब्लीं सुषुम्णानाडयधिष्ठात्री काली देवता प्रमाणकुलतत्त्वक्रमसिद्धा सिद्धिकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । जङ्घायां न्यास ॥
क्रूं ईं श्रीं फ्रों ग्लैं र्ज्रौं र्झ्रौं ज्रैं च्लक्ष्मस्हव्य्ख्रीं गान्धारीनाड्यधिष्ठात्री काली देवता प्रकृतिकुलतत्त्वक्रमसिद्धा पराकौलिकीं देव्यम्बा श्रीपादुकां पूजयामि नमः । जानुन्यासः ॥
फ्रौं स्फ्रों क्लौं क्लूं र्फ्रैं र्फ्रौं र्स्त्रौं भक्ष्लरमह्स्ख्फ्रूं हस्तिजिह्वांनाड्यधिष्ठात्री काली देवता निवृत्तिकुलतत्त्वक्रमसिद्धा नित्याकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । उर्वो र्न्यास ॥
ब्जैं थ्रीं नौं नौं जूं ज्रैं स्हौः सौः क्ष्मलरसहव्य्रह्रूं अलम्बुषानाड्यधिष्ठात्री काली देवता वैराग्यकुलतत्त्वक्रमसिद्धां सूक्ष्माकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । वंक्षणे न्यासः ॥
ज्रौं रह्रछ्ररक्षह्रीं र्क्लीं र्क्लूं ख्फ्रूं ख्फ्रीं ख्फ्रैं ख्फ्रौं ब्लक्क्षहमस्त्रछ्रूं विश्वोदरानाड्यधिष्ठात्री काली देवता अविद्याकुलतत्त्वक्रमसिद्धा भद्राकौलिकी देव्यम्बा श्रीपादकां पूजयामि नमः । कटौ न्यासः ॥
ह्स्फ्रों ह्स्फ्रूं क्ष्रूं त्रीं ब्लों ब्लू ख्रौं ज्रीं सहक्लर्क्षमजह्रखफरयूं सरस्वतीनाड्यधिष्ठात्री काली देवता ऐश्वर्यकुलतत्त्वक्रमसिद्धा जयाकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । पार्श्वे न्यास ॥
ट्रीं ब्लैं ह्स्फ्रैं र्छ्रां ह्स्फ्रौं छ्रर्क्ष्ह्रैं ज्रैं स्हौः खफछ्रें वह्रक्ष्मऋरयईं कुहूनाड्यधिष्ठात्री काली देवता प्रतिष्ठाकुलतत्त्वक्रमसिद्धा रौद्रीकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । कक्षायां न्यासः ॥
सौः रस्त्रूं रह्र छ्ररक्षह्रीं रह्रछ्ररक्षह्रूं रह्रछ्ररक्षह्रौं रह्रछ्र रक्षह्रैं र्क्क्ष्रीं रक्क्ष्रूं रहक्षम्लव्य्रज खफछ्रस्त्र ह्रीं वारणानाड्यधिष्ठात्रीं काली देवता उपाधिकुलतत्त्वक्रमसिद्धा प्रभाकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । स्कन्धे न्यास ॥
र्क्क्ष्रैं र्क्क्ष्रौं क्ष्रौं छ्रीं क्रैं स्हौं रक्षफ्रछ्रैं रक्षफ्रछ्रूं (गह्वर कुटम् ) रण्डानाड्यधिष्ठात्री काली देवता अद्वैतकुलतत्त्वक्रमसिद्धा विद्याकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । जत्रुणि न्यास ।
श्र्ख्फ्रौं स्फ्रें क्ष्लौं रक्षफ्रछ्रौं प्रीं ब्रूं रजझ्रक्ष्रूं रजझ्रक्ष्रीं शम्लह्रव्य्र ख्फ्रें मार्तण्डानाड्यधिष्ठात्री काली देवता आशयकुलतत्त्वक्रमसिद्धा ज्येष्ठा कौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । हनौ न्यास ॥
रजझ्रक्षौं रजझ्रक्षैं फ्रीं ब्री फ्रूं थ्रौं थ्रां क्रप्रां ह्स्ख्फ्रम्लक्षव्य्रऊं शङ्खिनीनाड्यधिष्ठात्री काली देवता वासनाकुलतत्त्वक्रमसिद्धा क्रियाकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । सृक्किणि न्यासः ॥
ख्फ्रछ्रीं ह्रक्ष्फ्लीं खफ्रह्रीं ख्फ्रह्रूं प्रौं ह्स्ख्फ्रां ख्फ्रह्रां खफ्रह्रौं स्हछ्रक्ष्लम्रव्य्रईं मनुनाड्यधिष्ठात्री काली देवता संकल्पकुलतत्त्वक्रमसिद्धा दीप्ताकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । कपोले न्यासः ॥
दां दां दां ख्फ्रह्रीं ह्स्ख्फ्रीं ह्रूं ह्रैं ह्रां तफल्क्षकमश्रव्रीं पयस्विनीनाड्यधिष्ठात्री काली देवता विकल्पकुलतत्त्वक्रमसिद्धा शान्तिकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । गण्डे न्यासः ॥
ल्रौं ह्रौं ह्स्ख्फ्रौं क्ष्रां खफ्रह्रूं खफ्रह्रैं खफ्रह्रौं खफ्रक्ष्रां मफ्रलहलहखफ्रूं मधुमतीनाड्यधिष्ठात्री काली देवता विशुद्धिकुलतत्त्वक्रमसिद्धा सृष्टिकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । कर्णेन्यासः ॥
हसखफ्रैं क्ष्रीं खफ्रक्ष्रीं खफ्रक्ष्रूं खफ्रक्ष्रैं खफ्रक्ष्रौं क्ष्र्ह्रूं पूंसकह्रलमक्षखव्रूं चेतनानाड्यधिष्ठात्री काली देवता निमित्तकुलतत्त्वक्रमसिद्धा स्थितिकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । नासापुटे न्यासः ॥
खफ्रक्लूं खफ्रक्लां खफ्रक्लीं खफ्रक्लैं छ्रर्क्ष्रीं भ्रीं जरक्रीं रह्रां ( ध्वजकूटम् ) गालिनीनाड्यधिष्ठात्री काली देवता आभासकुलतत्त्वक्रमसिद्धा कालीकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । नेत्रे न्यासः ॥
खफ्रछ्रां खफ्रछ्रीं खफछ्रूं खफ्रक्लौं रह्रूं ह्स्फ्रें ह्स्ख्फ्रें रह्रीं स्हक्लव्य्रक्ष्रीं धमनीनाड्यधिष्ठात्री काली देवता चैतन्यकुलतत्त्वक्रमसिद्धा मेधाकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । भ्रुवौ न्यासः ॥
खफ्रछ्रैं खफ्रें रह्रौं फ्रम्रग्लऊं ध्रीं खफ्रछ्रौं रह्रें फ्रम्रग्लईं कम्लक्षसहब्लूं कपिलानाड्यधिष्ठात्री काली देवता प्रत्ययकुलतत्त्वक्रमसिद्धा पुष्टिकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । मणिबन्धे न्यासः ॥
फ्रम्रम्लऐं फ्रम्रग्लओं रक्ष्रीं रथ्रीं रफ्रीं फ्रखभ्रां जरक्रां रक्षैं (सेतु कूटम् ) विश्वदूतानाड्यधिष्ठात्री काली देवता प्रबोधकुलतत्त्वक्रमसिद्धा श्रद्धाकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । शङ्खे न्यासः ॥
फ्रखभ्रूं फ्रखभ्रीं रछ्रीं रक्ष्रूं रझ्रीं छ्रखफ्रीं (वक्त्र कवचे) ज्रम्लक्षह्रछ्रीं धारिणीनाड्यधिष्ठात्री काली देवता आवेशकुलतत्त्वक्रमसिद्धा पूर्णाकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । ब्रह्मरन्ध्रे न्यासः ॥
( पारिजात इष्टि सेतु बीजानि ) फ्रख्भ्रैं रक्षौं फ्रख्भ्रों (जगदावृत्तिकं ब्रह्मकपालं) म्ररयक्षक्षस्हफ्रीं धोरिणीनाड्यधिष्ठात्री काली देवता निर्वाणकुलतत्त्वक्रमसिद्धा चन्द्राकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । शिखा न्यासः ॥
रज्रीं च्रीं रफ्रें खफ्रछ्रीं फ्रख्भ्रौं हसखफ्रक्ष्रीं ह्स्ख्फ्रौं खफ्रीं छ्रस्हक्षब्लश्री लम्बिकानाड्यधिष्ठात्री काली देवता समयकुलतत्त्वक्रमसिद्धा नन्दाकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । कन्धरे न्यासः ॥
ह्स्ख्फ्रें ख्फ्छ्रूं खफछ्रैं क्षरस्त्रीं खफ्छ्रों क्षरस्त्रखफ्रूं ब्लूं हल्क्षें मह्रक्ष्लव्य्रऊं कैवल्यानाड्यधिष्ठात्री काली देवता जीवात्मकुलतत्त्वक्रमसिद्धा कल्पाकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । व्यापके सर्वशरीरे न्यासः ॥
शतद्वयमावश्यकमपेक्षितं च बीजानां किन्तु इह ततोऽधिकानि दश बीजानि अधोलिखितानि तेषां प्रसङ्गे विचार आवश्यकः । ह्फ्रीं ह्फ्रूं क्ष्रस्त्रैं क्ष्रस्त्रं छ्ररक्षह्रां इफ्रौं हफ्रें हसखफ्रुं (महाकल्पस्थायी)
॥ इति कुल तत्वन्यासः ॥

॥ ७. सिद्धिचक्रन्यासः ॥
ॐ क्लीं श्रीं ह्रीं फ्रें कामरूपगह्वरे महानुभावायै योगिनी देवतायै स्तम्भन सिद्धये हूं फट् नमः स्वाहा । ब्रह्मरन्ध्रे ॥
ॐ क्रीं क्लूं स्त्रीं फ्रें पूर्णगिरौ महानुभावायै अप्सरस देवतायै मोहन सिद्धये हूं फट् नमः स्वाहा । हृदये ॥
ॐ स्फ्रों हूं मां आनर्तविषये महानुभावायै डाकिनी देवतायै वशीकरण सिद्धये हूं फट् नमः स्वाहा। जठरे॥
ॐ क्षौं ग्लौं ग्लूं फ्रें सौराष्ट्रदेशे महानुभावायै चामुण्डा देवतायै मारण सिद्धये हूं फट् नमः स्वाहा । कफोणिद्वये न्यासः ॥
ॐ जूं ह्रों ह्रें फ्रें कश्मीरमण्डले महानुभावायै भैरवी देवतायै आकर्षण सिद्धये हूं फट् नमः स्वाहा । पार्श्वद्वये न्यासः ॥
ॐ स्हौः क्लं (वटी) फ्रें कोलापुरे महानुभावायै राक्षसी देवतायै उच्चाटन सिद्धये हूं फट् नमः स्वाहा । अंसयोर्न्सः ॥
ॐ रक्षश्रीं झमरयऊं ज्रौं फ्रें कोशलपत्तने महानुभावायै भूतिनी देवतायै द्वेष सिद्धये हूं फट् नमः स्वाहा । कपोलयो र्न्यासः ॥
ॐ प्रैं र्प्रौं रस्फ्रौं फ्रें काञ्चीनगरे महानुभावायै गुह्यकीदेवतायै द्रावणसिद्धये हूं फट् नमः स्वाहा । नेत्रयो र्न्यासः ॥
ॐ रह्रैं रफ्रैं रक्ष्रें फ्रें काश्यूषरे महानुभावायै जम्भकीदेवतायै शोषणसिद्धये हूं फट् नमः स्वाहा । कर्णयोर्न्यासः ॥
ॐ क्ष्रौं क्लैं रफ्रौं फ्रें वाराहक्षेत्रे महानुभावायै गन्धर्वादेवतायै मूर्च्छनसिद्धये हूं फट् नमः स्वाहा । नासापुटयो र्न्यासः ॥
ॐ रक्ष्रों रस्त्रैं रस्त्रौं फ्रें जालन्धरतटेमहानुभावायै किन्नरीदेवतायै क्षोभणसिद्धये हूं फट् नमः स्वाहा । सृक्कद्वये ॥
ॐ खफ्रीं ब्रीं ब्लौं फ्रें काम्पिल्यप्रदेशे महानुभावायै कूष्माण्डीदेवतायै सन्त्राससिद्धये हूं फट् नमः स्वाहा । भ्रुवो र्न्यासः ॥
ॐ प्रीं छ्रीं फ्रैं फ्रें मथुरापुर्यां महानुभावायै विद्याधरीदेवतायै उन्मादसिद्धये हूं फट् नमः स्वाहा । ललाटे ॥
ॐ प्रूं ह्रूं फ्रूं फ्रें नैमिषारण्ये महानुभावायै यक्षिणीदेवतायै व्यजनसिद्धये हूं फट् नमः स्वाहा । चिबुके ॥
ॐ थ्रीं सौः स्त्रों फ्रें लंकापर्वते महानुभावायै वैष्णवीदेवतायै खड्गसिद्धये हूं फट् नमः स्वाहा । जानुद्वये ॥
ॐ रक्ष्रीं प्रौं भ्रीं अवन्तीनगर्यां महानुभावायै सिद्धादेवतायै खेचरीसिद्धये हूं फट् नमः स्वाहा । गुदे न्यासः ॥
ॐ खफ्रूं ह्स्फ्रीं ह्स्फ्रूं फ्रें कोङ्कणजनपदे महानुभावायै महेश्वरीदेवतायै कामरूपत्वसिद्धये हूं फट् नमः स्वाहा । लिङ्गे न्यासः ॥
ॐ खफ्रें ह्रक्षम्लैं छ्र्ररक्षह्रीं फ्रें पाञ्चालग्रामे महानुभावायै घोणकी देवतायै वेताल सिद्धये हूं फट् नमः स्वाहा । नाभौ न्यासः ॥
ॐ खफ्रौं रश्रीं रप्रीं फ्रें उड्डियानपृष्ठे महानुभावायै ब्राह्मणीदेवतायै हूं फट् नमः स्वाहा । बिन्दौ न्यासः ॥
ॐ ह्स्फ्रों छ्ररक्षह्रैं रह्रछ्ररक्षह्रौं फ्रें गोमन्थशिखरे महानुभावायै कौमारीदेवतायै यक्षिणीसिद्धये हूं फट् नमः स्वाहा । मूलाधारे न्यासः ॥
ॐ ह्स्फ्रौं रक्षफ्रछ्रीं रक्षफ्रछ्रूं फ्रें पौण्ड्रककानने महानुभावायै वाराहीदेवतायै गुटिकासिद्धये हूं फट् नमः स्वाहा । वदने न्यासः ॥
ॐ रजझ्रक्ष्रैं रजझ्रक्ष्रौं रछ्रीं फ्रें करवीर राजधान्यां महानुभावायै नारसिंही देवतायै धातुवाद सिद्धये हूं फट् नमः स्वाहा । कराग्रयो न्र्यासः ॥
ॐ रजझ्रक्ष्रूं ह्स्खफ्रीं हस्खफ्रौं फ्रें कलिङ्गभूभागे महानुभावायै ऐन्द्रीदेवतायै अन्तर्धानसिद्धये हूं फट् नमः स्वाहा । पादाग्रयो र्न्यासः ॥
ॐ ह्स्खफ्रैं रजझ्रक्ष्रीं क्षरह्रूं फ्रें मेदिनीतले महानुभावायै गुह्यकालीदेवतायै अणिमाद्यष्टसिद्धये हूं फट् नमः स्वाहा । सर्वशरीरव्यापके न्यासः ॥
॥ इति सिद्धि चक्र न्यासः ॥

॥ ८. कैवल्य न्यासः ॥
ॐ ऐं क्लीं श्रीं छ्रीं क्रों क्रीं ह्रौं हूं रक्षक्रींऊं कुण्डलिनीचक्रे योगमार्गेण कैवल्यदायिनी गुह्यातिगुह्यतरशक्तिरूपा ब्रह्मवस्तुप्रत्ययाम्बा प्रसीदताम् ॐ स्वाहा । गुदे न्यास ॥
आं क्षौं क्रौं स्त्रीं ह्रीं फ्रें जूं स्हौः सौः सहक्षम्लव्य्रईऊं स्वाधिष्ठानचक्रे योगमार्गेण कैवल्यदायिनी गुह्यातिगुह्यतरशक्तिरूपा विष्णुवस्तुप्रत्ययाम्बा प्रसीदताम् ॐ स्वाहा । लिङ्गे न्यास ॥
ईं रक्षछ्रीं रक्षछ्रीं क्लां क्लां रछ्रीं रछ्रीं नौं नौं क्षस्हलव्य्रईऊं मणिपूरकचक्रे योगमार्गेण कैवल्यदायिनी गुह्यातिगुह्यतरशक्तिरूपा रुद्रवस्तुप्रत्ययाम्बा प्रसीदताम् ॐ स्वाहा । नाभौ न्यासः ॥
फ्रों रफ्रों फ्रौं रफ्रौं फ्रीं फ्रूं ब्लौं स्हौं क्ष्रौं क्षरहम्लव्य्रईऊं अनाहतचक्रे योगमार्गेण कैवल्यदायिनी गुह्यातिगुह्यतरशक्तिरूपा कुमारवस्तुप्रत्ययाम्बा प्रसीदताम् ॐ स्वाहा । जठरे न्यासः ॥
ह्रूं ह्रैं हौं रश्रीं रश्रूं रश्रें रश्रों रफ्रीं रब्रीं क्षस्हलव्य्रईऊं क्षह्रम्लव्य्रईऊं विशुद्धचक्रे योगमार्गेण कैवल्यदायिनी गुह्यातिगुह्यतरशक्तिरूपा ईश्वरवस्तुप्रत्ययाम्बा प्रसीदताम् ॐ स्वाहा । हृदये न्यासः ॥
रथ्रीं रघ्रीं खफ्रें जरक्रीं ( एकावली) क्षरह्रीं क्षरह्रूं रज्रीं रझ्रीं क्षरहम्लव्य्रईऊं रक्षस्हलव्य्रईऊं आज्ञाचक्रे योगमार्गेण कैवल्यदायिनी गुह्यातिगुह्यतरशक्तिरूपा कुलवस्तुप्रत्ययाम्बा प्रसीदताम् ॐ स्वाहा । घण्टिकायां न्यासः ॥
क्ष्रीं क्ष्रूं क्ष्रैं हसखफ्री हसखफ्रूं रह्रीं रह्रूं रह्रैं डां लक्षमह्र जरक्रंव्य्रऊं पराचक्रे योगमार्गेण कैवल्यदायिनी गुह्यातिगुह्यतरशक्तिरूपा शक्तिवस्तुप्रत्ययाम्बा प्रसीदताम् ॐ स्वाहा । कण्ठे न्यासः ॥
रस्त्रैं रस्त्रौं रक्ष्रीं रक्ष्रीं रस्त्रीं रस्त्रूं हसखफ्रें हसखफ्रैं ह्स्खफ्रौं ब्रकम्लब्लक्लऊ पश्यन्तीचक्रे योगमार्गेण कैवल्यदायिनी गुह्यातिगुह्यतरशक्तिरूपा शिवावस्तुप्रत्ययाम्बा प्रसीदताम् ॐ स्वाहा । वदने न्यास ॥
छ्ररक्षह्रैं छ्ररक्षह्रौं रह्रछ्ररक्षह्रीं रह्रछ्ररक्षह्रूं खफ्रीं खफ्रूं खफ्रैं स्फ्रां ह्स्फ्रौं हस्लक्षकमह्रब्रूं मध्यमाचक्रे योगमार्गेण कैवल्यदायिनी गुह्यातिगुह्यतरशक्तिरूपा सिद्धिवस्तुप्रत्ययाम्बा प्रसीदताम् ॐ स्वाहा । कूर्चे न्यासः ॥
ह्स्फ्रीं ह्स्फ्रूं ह्स्फ्रैं रह्रछ्रक्षह्रैं रह्नछ्ररक्षह्रौं र्क्क्ष्रीं र्क्क्ष्रूं र्क्क्ष्रैं र्क्क्ष्रौं स्हजहलक्षम्लवनऊं वैखरीचक्रे योगमार्गेण कैवल्यदायिनी गुह्यातिगुह्यतरशक्तिरूपा ज्ञानवस्तुप्रत्ययाम्बा प्रसीदताम् ॐ स्वाहा । इत्यलिके न्यासः ॥
खफ्रक्षीं खफ्रक्षूं खफ्रक्षैं खफ्रक्षौं खफ्छ्रीं खफ्छ्रूं खफ्छ्रैं क्प्रीं खफ्रीं सग्लक्षमहरह्रूं ब्रह्मरन्ध्रचक्रे योगमार्गेण कैवल्यदायिनी गुह्यातिगुह्यतरशक्तिरूपा मोक्षवस्तुप्रत्ययाम्बा प्रसीदताम् ॐ स्वाहा । ब्रह्मरन्ध्र न्यासः ॥
॥ इति कैवल्य न्यासः ॥

॥ ९. अमृतन्यासः ॥
इह पञ्चविंशतिस्थानेषु न्यासनिर्देशः । तत्रादौ चत्वारिंशन्मिताः बीजकूटाः सर्वस्थानन्यासेषु निवेश्याः । अत एवार्दिन्यासमन्त्रे एवं केवलं तन्निर्देशोऽत्र विधीयते । एवमन्ते ‘इदममृतीकृत्य परमात्मनि हुत्वा स्वयं जुषस्य स्वाहा इत्यपि सर्वस्मिन् मन्त्रे योज्यम् । परिवर्तनीयमन्त्राः उभयोरुक्तयोर्मध्ये निवेश्यास्ते चाधो निर्दिश्यन्त स्थानानि चात्रोल्लिखितानि यथाक्रमं न्यसनीयानि ।
(१) ॐ ऐं ह्रीं हूं स्त्रीं श्रीं क्लीं आं क्रों क्षूं स्फ्रों हौं ब्लौं स्हक्लह्रीं फ्रों ग्लूं स्होः ह्स्खफ्रें फ्रें क्लूं क्षमब्लहकयह्रीं रजहलक्षमऊं हक्लह्रवडकखऐं कसवहलक्षमऔं ब्रकम्लब्लक्लऊं कैं सौः ज्रं रम्लब्रीं स्फ्ल्हक्षूं प्रीं ज्रौं ह्म्रीं ठ्रीं ध्रीं ल्क्ष्मह्रज्रक्रंव्य्रऊं थ्रीं द्रैं भ्रूं क्रौं ज्ञाननामात्मने शिवाय इदममृतीकृत्य परमात्मनि हुत्वा स्वयं जुषस्व स्वाहा । शिरसि न्यास ॥
आगे के सभी न्यास इसी तरह से करें । शिरसि न्यास में जहां ज्ञानात्मने नमः शिवाय आया है उस स्थान पर व अन्त में न्यास का नाम पृथक होगा ।
(२) इच्छानामात्मने ईश्वराय……स्वाहा । ललाटे न्यास ।
( ३) कृतिनामात्मने शुद्धये……आस्ये न्यासः ॥
(४) धर्मनामात्मने विद्यायै…….स्वाहा । स्वाहा कण्ठे न्यासः ।
(५) वैराग्यनामात्मने लिङ्गाय…….स्वाहा । दक्षस्कन्धे न्यासः ।
(६) ऐश्वर्यनामात्मने जीवाय……. स्वाहा । वामस्कन्धेन्यासः ।
(७) शक्तिनामात्मने आत्मने …….स्वाहा । दक्षकफोणौन्यासः ।
(८) कैवल्यनामात्मने सूक्ष्माय…….स्वाहा । वामकफोणौन्यासः
(९) उत्साहनामात्मने अविद्यायै…….स्वाहा । दक्षमणिबन्धेन्यासः ।
(१०) धैर्यनामात्मने नियत्यै…….स्वाहा । वाममणिबन्धेन्यासः ।
(११) गुह्यनामात्मने कालाय……स्वाहा । दक्षकराङ्गुलिमूलेन्यासः ।
(१२) विवेकनामात्मने कलायै……स्वाहा । वामकराङ्गुलिमूलेन्यासः ।
(१३) विकारनामात्मने रागाय……स्वाहा । दक्षकराग्रेन्यासः ।
(१४) सुखनामात्मने कुलाय…….स्वाहा । वामकराग्रे न्यासः ।
(१५) आनन्दनामात्मने अमृताय…….स्वाहा । दक्षवंक्षणे न्यासः ।
(१६ ) संज्ञानामात्मने बुद्धये……स्वाहा । वामवंक्षणेन्यासः ।
(१७) पुण्यनामात्मने मायायै…….स्वाहा । दक्षजानौन्यासः ।
(१८) क्रियानामात्मने मनसे……स्वाहा । वामजानौन्यासः ।
(१९) विकृतिनामात्मने कामाय…….स्वाहा । दक्षगुल्फेन्यासः ।
(२०) प्रकृतिनामात्मने रजसे…….स्वाहा । वामगुल्फेन्यासः ।
(२१) अहङ्कारनामात्मने सत्त्वाय…….स्वाहा । दक्षपादेन्यासः ।
(२२) महन्नामात्मने तमसे…….स्वाहा । वामपादेन्यासः ।
(२३) तन्मात्रनामात्मने युक्तये……स्वाहा । दक्षचरणाग्रेन्यासः ।
(२४) लिङ्गनामात्मने सिद्धये……स्वाहा । वामचरणाग्रेन्यासः ।
(२५) परमात्मने सामरस्याय……स्वाहा । व्यापके न्यासः ।
॥ इत्यमृतन्यासः ॥

अमृतन्यासानुकल्पः — ओ रजझ्रक्ष्रैं रजझ्रक्ष्रौं रछ्रीं फ्रें करवीर राजधान्यां महानुभावायै नारसिंही देवतायै धातुवाद सिद्धये हूं फट् नमः स्वाहा । इति कराग्रयो न्या॑सः ॥
इहामृतन्यासानुकल्पे चत्वारिंशन्मन्त्रस्थाने नवैवाधो निर्दिष्टाः मन्त्रा: प्रत्येकस्मिन् मन्त्रे भविष्यन्ति अन्यत्सर्वं यथापूर्वं स्यात् ॥
ते चादिस्थाः मन्त्राः — ‘ॐ ऐं ह्रीं छ्रीं क्षौं ख्फ्रें फ्रें हूँ हौं’ इति

To be continued ……………

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.