July 10, 2019 | aspundir | Leave a comment ॥ अथ गुह्यकाली विविध न्यास प्रयोगाः 08 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 01 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 02 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 03 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 04 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 05 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 06 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 07 ॥ ॥ २३. क्रम न्यासः ॥ ( १. दक्षपार्श्वे न्यासः ) ऐं ह्रीं श्रीं क्लीं स्त्रीं हूं छ्रीं स्हौः सौः फ्रें ख्फ्रें हसफ्रें हसखफ्रें हूं फट् स्वाहा । ॐ ऐं श्रीं क्लीं स्त्रीं ह्रीं क्रों ईं स्फौं चण्डेश्वरि छ्रीं फ्रें हूं फट् स्वाहा । ॐ ह्रीं श्रीं हूं क्रों क्रीं स्त्रीं क्लीं स्हज्ह्ल्क्षम्लवनऊं क्षमक्लह्रहसव्य्रऊं क्कलह्रझकह्रनसक्लईं हस्लक्षकमह्रब्रूं क्ष्लह्नमव्य्रऊं चण्डेश्वरि ख्रौं छ्रीं फ्रें फ्रें क्रौं क्रौं हूं फट् स्वाहा । ॐ ऐं ह्रीं श्रीं क्लीं क्रीं आं क्रों फ्रों हूं क्षूं ह्स्ख्फ्रें फ्रें हरसिद्धे सर्वसिद्धिं कुरु कुरु देहि देहि दापय दापय हूं हूं फट् फट् फट् स्वाहा । ऐं ह्रीं श्रीं क्लीं ह्स्ख्फ्रें हूं कुक्कुटि क्रीं आं क्रों फ्रें फ्रों फट् फट् स्वाहा । ॐ क्रों क्रौं ह्स्ख्फ्रें हूं छ्रीं फेत्कारि दद दद देहि दापय दापय स्वाहा । ऐं स्हौः खफ्रें ह्स्फ्रों…..( वाडव कूटम्) एह्येहि भगवति बाभ्रवि महाप्रलयताण्डवकारिणि गगनग्रासिनि ह्रीं हूं छ्रीं स्त्रीं फ्रें शत्रून् हन हन सर्वेश्वर्यं दद दद महोत्पातान् विध्वंसय विध्वंसय सर्वरोगान् नाशय नाशय ॐ श्रीं क्लीं हौं आं महाकृत्याभिचारग्रहदोषान् निवारय निवारय मथ मथ क्रों जूं ग्लूं ह्स्फ्रें ह्स्ख्फ्रें स्वाहा । ॐ श्रीं ह्रीं क्लीं स्त्रीं फ्रें हूं फट् ब्रह्मवेतालराक्षसि क्रीं क्षूं फ्रों विष्णुशरावतंसिके योगिनि स्हौः…..( अमा) महारुद्रकुणपारूढे ऐं ओं हौं फट् फट् फट् नमः स्वाहा । ॐ ह्रीं हूं ऐं श्रीं क्लीं आं क्रों हौं भगवति महाघोरकरालिनि तामसि महाप्रलय ताण्डविनि चर्चरी करतालिके जय जय जननि जम्भ जम्भ महाकालि कालनाशिनि भ्रमरि भ्रामरि डमरुभ्रामिणि ऐं क्लीं स्फ्रों छ्रीं स्त्रीं फ्रें खफ्रें ह्स्फ्रें ह्स्खफ्रें फट् नमः स्वाहा । क्रीं ॐ हूं फ्रें स्त्रीं फ्रों चण्डखेचरि ज्वल ज्वल प्रज्वल निर्मासदेहे नमः स्वाहा । ॐ ह्रीं क्लीं हूं भगवति महाडामरि डमरुहस्ते नीलपीतमुखि जीवब्रह्मगल निष्पेषिणि छ्रीं स्त्रीं फ्रें खफ्रें महाश्मशानरङ्गचर्चरीगायिके तुरु तुरु मर्द मर्द मर्दय मर्दय ह्स्खफ्रें स्वाहा । ॐ ह्रीं आं शबरेश्वर्यै नमः ह्रीं पद्मावति स्वाहा । ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः । ॐ ह्लीं बगलामुखि सर्वदुष्टानां मुखं वाचं पदं स्तम्भय जिह्वां कीलय कीलय बुद्धिं नाशय ह्लीं ॐ स्वाहा । ॐ नमः श्वेतपुण्डरीकासनायै प्रतिपदसमरविजयप्रदायै भगवत्यै अपराजितायै ह्रीं श्रीं क्लीं फट् स्वाहा ॐ । ॐ ऐं आं क्रीं श्रीं क्लीं हूं फ्रें खफ्रें ह्स्खफ्रें पिङ्गले पिङ्गले महापिङ्गले हूं हूं फट् फट् स्वाहा । ॐ ह्रीं क्षौं क्रों हं हं हं हयग्रीवेश्वरि चतुर्वेदमयि फ्रें छ्रीं स्त्रीं हूं सर्वविद्यानां मय्यधिष्ठानं कुरु कुरु स्वाहा ॐ । ऐं ह्रीं श्रीं क्लीं स्त्रीं हूं छ्रीं स्हौः सौः फ्रें खफ्रें हस्फ्रें ह्स्खफ्रें हूं फट् स्वाहा दक्षपार्श्वे न्यासः । ( २. वामपार्श्वे न्यासः ) ॐ श्रीं क्लीं ह्रीं छ्रीं फ्रें हूं स्फुर स्फुर प्रस्फुर प्रस्फुर सान्निध्यं कुरु कुरु हूं फट् स्वाहा । ऐं ह्रीं श्रीं ॐ नमो भगवति मातङ्गेश्वरि सर्वजनमनोहरि सर्वमुखरञ्जनि सर्वराजवशङ्करि सर्वस्त्रींपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वग्रहवशङ्करि सर्वसत्त्ववशङ्करि सर्वलोकममुकं मे वशमानय स्वाहा । ह्रीं नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा । आं ह्रीं क्रों ॐ ह्रीं श्रीं हूं क्लीं आं अश्वारूढायै फट् फट् स्वाहा । ज्वल ज्वल शूलिनि दुष्टग्रहं ग्रस ग्रस स्वाहा । श्रीं ह्रीं क्लीं ॐ ह्रीं ऐं ह्रीं ॐ सरस्वत्यै नमः । ॐ ह्रीं श्रीं क्लीं हौं क्रों वज्रप्रस्तारिणि स्वाहा । ॐ ह्रीं हूं आं क़ों स्त्रीं हूं क्षौं ह्रीं फट् । ॐ ऐं ह्रीं नित्यक्लिन्ने मदद्रवे ऐं ह्रीं स्वाहा । हूं खें क्षः ऐं ऐं ऐं ऐं ऐं मुण्डमधुमत्यै शक्तिभूतिन्यै ह्रीं ह्रीं ह्रीं फट् । ॐ ऐं समरविजयदायिनि मत्तमातङ्गयायिनि श्रीं आं ह्रीं भगवति जयन्ति समरे जयं देहि देहि मम शत्रून् विध्वंसय विध्वंसय विद्रावय विद्रावय भञ्ज भञ्ज मर्दय मर्दय तुरु तुरु श्रीं क्लीं स्त्रीं नमः स्वाहा । ॐ ऐं रक्ताम्बरे रक्तस्त्रींगनुलेपने महामांसरक्तप्रिये महाकान्तारे मां त्राहि त्राहि श्रीं क्लीं ह्रीं हूं फ्रें स्वाहा । ह्रीं सां सीं सूं सङ्कटादेवि सङ्कटेभ्यो मां तारय तारय श्रीं क्लीं हौं हूं आं फट् स्वाहा । वदवद वाग्वादिनि स्हौं क्लिन्नक्लेदिनि महाक्षोभं कुरु क्ष्रां ॐ मोक्षं कुरु स्हौं । ॐ ऐं क्रीं हूं ह्रीं क्लीं रक्ष्रीं रह्रैं रक्ष्रूं रक्क्ष्रैं रक्क्ष्रौं रक्षफ्रछ्रां दृष्टि निवेशय निवेशय हूं फट् स्वाहा । ॐ श्रीं क्लीं ह्रीं छ्रीं फ्रें हूं स्फुर स्फुर प्रस्फुर प्रस्फुर सान्निध्यं कुरु कुरु हूं फट् स्वाहा । वामपार्श्वे न्यासः । ( ३. उदरे न्यासः ) ॐ ऐं आं ह्रीं छ्रीं (अमा) हूं रजझ्रक्ष्रैं रजझक्ष्रौं खफ्रक्ष्रीं खफ्रक्ष्रूं खफ्रह्रूं भगवति आगच्छ आगच्छ सन्निहिता भव भव फ्रें खफ्रें हस्खफ्रौं खफ्रछ्रीं खफ्रक्लैं हूं फट् स्वाहा । ॐ ऐं ह्रीं क्लीं श्रीं फ्रें हस्फ्रें हस्खफ्रैं क्षह्म्लव्य्रईं भगवति विच्चे घोरे श्रीकुब्जिके हस्खफ्रैं रह्रीं रह्रूं स्हौं ङमणनम अघोरामुखि छां छ्रीं छूं किणि किणि विच्चे स्त्रीं हूं स्हौः पादुकां पूजयामि नमः स्वाहा । ह्रीं श्रीं क्रों क्लीं स्त्रीं ऐं क्रौं छ्रीं फ्रें क्रीं हस्खफ्रें हूं अघोरे सिद्धिं मे देहि दापय स्वाहा । ॐ श्रीं आं क्रों क्लीं हूं क्षूं हैं एकानंशे डमरुडामरि नीलाम्बरे नीलविभूषणे नीलनागासने सकलसुरासुरान् वशं कुरु कुरु जल्पिके कल्पिके सिद्धिदे वृद्धिदे छ्रीं स्त्रीं हूं क्लीं फ्रें हौं फट् स्वाहा । ॐ नमश्चामुण्डे करङ्किणि करङ्कमालाधारिणि किं किं विलम्बसे भगवति शुष्काननि ख ख अन्त्रकरावनद्धे भो भो स्कीः स्कीः कृष्णभुजङ्गवेष्टिततनो लम्बकपाले हुड्ड हुड्ड हट्ट हट्ट पट पट पताकाहस्ते ज्वल ज्वल ज्वालामुखि (निष्कं ) हस्खफ्रं हस्खफ्रं हस्खफ्रं खट्वाङ्गधारिणि हा हा चट्ट चट्ट हूं हूं अट्टाट्टहासिनि उड्ड उड्ड वेतालमुखि सिकि सिकि स्फुलिङ्ग पिङ्गलाक्षि चल चल चालय चालय करङ्क मालिनि नमोऽस्तु ते स्वाहा । ऐं ह्रीं श्रीं आं ग्लूंं ईं आं म्लव्य्रवऊं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि ऐं ग्लूंं अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्वदुष्ट प्रदुष्टानां सर्वेषां सर्ववाक्चित्त चक्षुश्रोत्रमुख गतिजिह्वा स्तम्भं कुरु कुरु शीघ्रं वशं कुरु कुरु ऐं क्रीं श्री ठः ॐ ॐ ॐ ॐ ॐ (अमा) हूं फट् स्वाहा । ह्रीं फ्रें खफ्रें क्लीं पूर्णेश्वरि सर्वांन् कामान् पूरय ॐ फट् स्वाहा खहल्क्ष्मरव्लईं खमस्हक्षवल्ल्रीं सखह्रक्ष्मक्लीं (कालिकं कूटम्) । ॐ ह्रीं फ्रें हूं महादिगम्बरि ऐं श्रीं क्लीं आं मुक्तकेशि चण्डाट्टहासिनि छ्रीं स्त्रीं क्रीं ग्लूंं मुण्डमालिनि ॐ स्वाहा । ह्रीं श्रीं क्रों क्लीं स्त्रीं ऐं क्रौं छ्रीं फ्रें क्रीं हस्खफ्रें हूं अघोरे सिद्धिं मे देहि दापय स्वाहा । क्रीं क्रीं हूं हूं हूं हूं क्रों क्रों क्रों श्रीं श्रीं ह्रीं ह्रीं छ्रीं फ्रें स्त्रीं चण्डघण्टे शत्रून् जम्भय जम्भय मारय मारय हूं फट् स्वाहा । ॐ ऐं आं श्रीं हूं क्रों क्षूं क्रीं क्रौं फ्रें अनङ्गमाले स्त्रियम् आकर्षय आकर्षय त्रुट त्रुट छेदय छेदय हूं हूं फट् फट् स्वाहा । ॐ ऐं आं ईं ऊं एह्येहि भगवति किरातेश्वरि विपिनकुसुमावतंसितकर्णे पादभुजगनिर्मोककञ्चुकिनि ह्रीं ह्रीं ह्रीं ह्रीः कह कह ज्वल ज्वल प्रज्वल प्रज्वल सर्वसिद्धिं दद दद देहि देहि दापय दापय सर्वशत्रून् दह दह बन्ध बन्ध पच पच मथ मथ विध्वंसय विध्वंसय हूं हूं फट् फट् फट् नमः स्वाहा । ॐ ह्रीं हं हां महाविद्ये विश्वं मोहय मोहय ऐं श्रीं क्लीं त्रैलोक्यमावेशय हूं फट् फट् स्वाहा । आं ईं ऊं ऐं औं क्षेमङ्कर्यै स्वाहा । ॐ हीं श्रीं क्लीं छ्रीं स्त्रीं क्रीं ख्फ्रें हूं फट् करालिनि मायूरि शिखिपिच्छिकाहस्ते ख्रौं क्लौं ब्लौं ऋक्षकर्णि जालन्धरि मां मां द्विषन्तु शत्रवो न तुदन्तु भूपतयः भयं मोचय हूं फट् स्वाहा । ॐ क्रीं फ्रें वेतालमुखि चर्चिके हूं छ्रीं स्त्रीं ज्वालामालिनि विस्फुलिङ्गवमनि महाकापालिनि कात्यायनि श्रीं क्लीं ख्फ्रें कह कह धम धम ग्रस ग्रस आं क्रो हौं नरमांसरुधिर परिपूरित कपाले ( अमा) क्लौं ब्लूं हूं हूं हूं फट् फट् स्वाहा । ह्रीं क्लीं ऐं ॐ ह्स्ख्फ्रओं च्रां रह्रछररक्षह्रीं रह्रख्ररक्षह्रूं र्कक्ष्रीं र्क्क्ष्रूं रक्षफ्रछ्रीं रक्षफ्रछ्रूं रजझ्रक्ष्रीं रजझ्रक्ष्रूं खफक्ष्रीं ख्फ्रक्ष्रूं भगवति महाबलपराक्रमे एह्येहि सान्निध्यं कुरु कुरु हूं हूं फट् फट् मम सर्वमनोरथान् पूरय पूरय पालय पालय सर्वोपद्रवेभ्यो मां रक्ष रक्ष स्वाहा । उदरे न्यासः । ( ४. हृदये न्यासः ) ऐं फ्रें ॐ ह्रीं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रीः ह्रः क्ष्ख्फ्रैं र्क्क्ष्रैं ह्रखफ्रां ह्रखफ्रीं ब्लक्क्षहमस्त्रींछ्रूं ख्फ्छ्रें ब्रह्रक्ष्मऋरयीं क्लक्ष्मफहसौः (गह्वरकूटम् ) स्हक्लर्क्षमजह्रखफरयूं ( महाकल्पस्थायिबीजं ) ख्फ्रीं हसखफ्रक्ष्रैं ( जगदावृत्तिः ) ( ब्रह्मकपलाम् ) जय जय जीव जीव ज्वल ज्वल प्रज्वल प्रज्वल महाभैरवशिवा सनसंविष्टे विकरालरूपधारिणि र्क्ष्रीं र्क्ष्रूं र्क्ष्रैं र्क्ष्रौं हूं फट् फट् स्वाहा । श्रीं ह्रीं ह्ह्रीं ह्स्ख्फ्रीं क्षरहम्लव्य्रईऊं ख्फ्रें ज्र् क्रीं झमरयऊं र्क्ष्रीं स्त्रीं छ्रीं सिद्धिकरालि फट् । ह्रीं हूं फ्रें छ्रीं स्हौः क्रीं क्रों फ्रें स्त्रीं श्रीं फ्रों जूं ब्लौं ब्रीं स्वाहा । ख्फ्रें हस्खफ्रें ज्र्क्रीं ॐ ह्रीं फें चण्डयोगेश्वरि क्रीं फ्रें नमः । श्रीं ह्रीं ऐं ब्लूं सः अं इं आं ईं राजदेवीषु राजलक्ष्मीषु भैरवीषु मारीषु ऐं ह्रीं श्रीं ॐ ह्रीं श्रीं ह्स्फ्रें स्हौः ॐ ह्रीं हूं फ्रें राज्यप्रदे ख्फ्रें ह्स्ख्फ्रें उग्रचण्डे रणमर्दिनि हूं फ्रें छ्रीं स्त्रीं सदा रक्ष रक्ष त्वं मां जूं सः मृत्युहरे नमः स्वाहा । ॐ ह्रीं नमः परमभीषणे हूं हूं करङ्ककङ्कालमालिनि फ्रें फ्रें कात्यायनि व्याघ्रचर्मावृतकटि कालि कालि श्मशानचारिणि नृत्य नृत्य गाय गाय हस हस हूं हूंकारनादिनि क्रों क्रों शववाहिनि मां रक्ष रक्ष फट् फट् हूं हूं नमः स्वाहा । ऐं ऐं ऐं ऐं ऐं क्लीं हूं श्रीं क्ष्रीं महिषमर्दिनि श्लीं ऐं ऐं ऐं ऐं ऐं ॐ क्षीं पीं थीं भगवति (मर्यादाकूटम् ) स्हक्षम्लव्य्रऊं क्षस्हम्लव्य्रऊं चण्डहुङ्कारकापालिनि जय रङ्केश्वरि नमः स्वाहा । ऐं ह्रीं श्रीं ह्स्फ्रें स्हौं वीं ड्रौं चूं ह्रां ह्रीं ह्रूं स्हक्षम्लव्य्रऊं क्षस्हलव्य्रऊं क्षस्हलव्य्रऊं शिवशक्ति समरसे चण्डकापालेश्वरि हूं नमः । ऐं ह्रीं श्रीं म्लकह्रक्षरस्त्रीं ऋं ऋं महासुवर्णकुटेश्वरि म्लकह्रक्षरस्त्रीं म्लह्रक्षस्त्रूं म्लकह्रक्षरस्त्रैं म्लकह्रक्षस्त्रौं श्रीं ह्रीं ऐं नमः स्वाहा । ॐ ऐं श्रीं ह्रीं फ्रें स्हौः क्रीं चफक्लह्रमक्ष्रूं ब्लहतह्रसचैं क्षब्लकस्त्रीं जयवागीश्वरि ज्ञानं प्रकटय प्रकटय बुद्धिं मे देहि देहि ह्लमक्षकमह्रीं क्लक्ष्मस्हख्रब्रीं फ्रखरक्षक्लह्रीं ऐं छ्रीं फ्रें क्लीं हूं फट् फट् स्वाहा । ॐ क्रीं क्रों फ्रें फ्रों छ्रीं ख्रौं हूं ह्स्ख्फ्रें ब्लौं खफ्रौं ह्रीं ह्रीं ब्रीं क्षूं क्रौं चामुण्डे ज्वल ज्वल हिलि हिलि किलि किलि मम शत्रून् त्रासय त्रासय मारय मारय हन हन पच पच भक्षय भक्षय क्रीं क्रीं ह्रीं ह्रीं हूं हूं फट् फट् स्वाहा । ह्रीं क्रों हूं फट् ॐ श्रीं ह्रीं ऐं ध्रीं (वैरोचन बीजम् ) हूं हूं फट् स्वाहा । ऐं ऐं ऐं ऐं ऐं हूं हूं हूं हूं हूंकारघोरनादवित्त्रासितजगत्त्रये ह्रीं ह्रीं ह्रीं प्रसारितायुतभुजे महावेगप्रधाविते क्लीं क्लीं क्लीं पदविन्यासत्रासित सकलपाताले श्रीं श्रीं श्रीं व्यापकशिवदूति परमशिवपर्यङ्कशायिनि छ्रीं छ्रीं छ्रीं गलद्रुधिरमुण्डमालाधारिणि घोरघोरतररूपिणि फ्रें फ्रें फ्रें ज्वालामालि पिङ्गजटाजूटे अचिन्त्यमहिमबलप्रभावे स्त्रीं स्त्रीं स्त्रीं दैत्यदानवनिकृन्तनि सकलसुरकार्यसाधिके ॐ ॐ ॐ फट् नमः स्वाहा । ॐ ह्रीं श्रीं क्लीं ऐं क्रों क्रीं आं हूं क्षूं हौं ( अमा) क्रौं ह्स्ख्फ्रें क्ष्रूं फ्रीं छ्रीं फ्रें क्लीं ब्लौं क्लूं स्हौंः स्फ्रौं ख्रौं जूं ब्रीं कालसङ्कर्षिणि हूं हूं स्वाहा । ऐं ह्रीं श्रीं क्लीं छ्रीं फ्रें र्फ्रें र्फ्रीं र्प्रीं र्क्रीं र्ज्रों ह्रस्त्रीं ह्रछ्रौं क्लफ्रीं क्लफ्रूं क्लफ्रैं क्लफ्रौं ह्रफ्रीं ह्रफ्रूं ह्रफ्रैं ह्रफ्रौं फ्रम्रग्लईं फ्रम्रग्लऊं क्ष्लक्ष्रीं लक्ष्क्ष्रूं आगच्छ आगच्छ हस हस बला बला महाकुणपभोजिनि दृष्टिं निवेशय निवेशय ह्रीं हौं क्रों क्रौं स्हौः सौः श्रीं फ्रें हूं फट् फट् फट् स्वाहा । इति हृदये न्यासः।। ( ५. ब्रह्मरन्ध्र न्यासः ) ॐ ॐ ॐ ऐं ऐं ऐं श्रीं क्लीं ब्लैं ब्लौं ह्रीं र्क्ष्रैं र्क्ष्रौं छ्रीं जय जय जीव जीव मम सर्वमनोरथान् पूरय पूरय वर्द्धय वर्द्धय अधिष्ठानं कुरु कुरु रजझ्रक्ष्रीं रजझ्रक्ष्रूं रजझ्रक्ष्रैं रजझ्रक्ष्रौं क्लीं स्त्रीं र्छ्रूं र्छ्रैं नमः फट् स्वाहा । स्हक्लह्रीं सफ्रक्षक्लमखछ्रीं सक्लह्रीं ऐं क्लीं स्हौंः ॐ ऐं ह्रीं श्रीं क्लीं भगवति महामोहिनि ब्रह्मविष्णुशिवादिसकल सुरासुरमोहिनि सकलं जनं मोहय मोहय वशीकुरु वशीकुरु कामाङ्गद्राविणि कामाङ्कुशे स्त्रीं स्त्रीं स्त्रीं क्लीं श्रीं ह्रीं ऐं ॐ ऐं क्रीं क्लैं ख्फ्रें क्लैं फ्रें ऐं ह्रीं श्रीं त्रैलोक्यविजयायै नमः स्वाहा । झसखय्रमऊं (चूड़ाकूटम् ) ह्स्ख्फ्रें सहक्षलक्षें क्ष्लह्नमव्य्रॐ ख्फ्रक्ष्रीं ख्फ्रक्ष्रूं ख्फ्रक्ष्रैं ख्फ्रक्ष्रौं ख्फ्रह्रीं ख्फ्रह्रूं नित्यानित्यभोगप्रिये नित्योदितवैभवे आं ह्रीं श्रीं क्लीं स्हौं सौः हूं नमः स्वाहा । ॐ नमः कामेश्वरि कामाङ्कुशे कामप्रदायिके भगवति नीलपताके भगान्तिके क्लूं नमः परमगुह्ये हूं हूं हूं मदने मदनान्तकदेहे त्रैलोक्यमावेशय हूं फट् स्वाहा । ॐ ऐं आं हीं परमब्रह्महंसेश्वरि कैवल्यं साधय स्वाहा । ॐ नमः प्रचण्डघोरदावानलवासिन्यै ह्रीं हूं समयविद्याकुलतत्त्वधारिण्यै महामांस रुधिरबलिप्रियायै छ्रीं स्त्रीं क्लीं धूमावत्यै सर्वज्ञतासिद्धिदायै फ्रें फट् स्वाहा । ॐ आं ऐं ह्रीं श्रीं शक्तिसौपर्णि कमलासने उच्चाटय उच्चाटय विद्वेषय विद्वेषय हूं फट् स्वाहा । ॐ क्लीं ग्लूं ह्रीं स्त्रीं हूं फ्रें छ्रीं फ्रों कामाख्यायै फट् स्वाहा । ऐं आं हौं स्हौः क्रों जूं चतुरशीतिकोटिमूर्तये विश्वरूपायै ब्रह्माण्डजठरायै ॐ स्वाहा । ऐं ह्रीं क्लैं ख्फ्रें क्लैं फ्रें ऐं ह्रीं श्रीं त्रैलोक्यविजयायै नमः स्वाहा । ॐ ह्रीं नमः चित्राम्बरे चिन्तामणिं प्रकटय परमद्धिं दद दद जलहक्षछपग्रहसखफ्रीं क्ष्मलरसहव्य्रह्रं क्लक्ष्मसहख्रब्रीं छ्रीं क्लूं ख्फ्रें हूं फट् स्वाहा । ॐ क्लीं ह्रां क्लीं ब्रह्मविद्ये जगद्ग्रसनशीले महाविद्ये ह्रीं हूं ह्लीं विष्णुमाये क्षोभय क्षोभय क्लीं क्रों आं ह्लीं सर्वास्त्राणि ग्रस ग्रस हूं फट् । ॐ ह्लीं बगलामुखि सर्वशत्रून् स्तम्भय स्तम्भय ब्रह्मशिरसे ब्रह्मास्त्राय हूं क्लीं ह्लीं ॐ नमः स्वाहा । ॐ ह्रीं श्रीं श्रीं श्रीं क्लीं क्लीं निर्विकारस्थचिदानन्दघनरूपायै मोक्षलक्ष्म्यै अमितानन्तशक्ति तत्त्वायै क्लीं क्लीं श्रीं श्रीं श्रीं ह्रीं ॐ । ऐं श्रीं ह्रीं स्हौः सौः ख्फ्रह्रूं ख्फ्रह्रीं रक्क्ष्रैं रक्षफ्रछ्रां रह्रछ्रक्षह्रैं रह्रछ्रक्षह्रौं रहक्षम्लव्य्रअख्फ्छ्रस्त्रह्रीं ह्स्ख्फ्रम्लक्षव्य्रऊं शम्लह्रव्य्रखफ्रें खेचरीमुद्रां प्रकटय प्रकटय सान्निध्यमावेशय छ्रीं ख्फ्रें हूं फट् फट् फट् नमः स्वाहा । इति ब्रह्मरन्ध्र न्यासः । (६. पादयो न्यासः) ऐं ऐं ऐं ऐं ऐं ॐ ॐ ॐ ॐ ॐ आं आं आं आं आं ह्रीं श्रीं क्लीं स्त्रीं छ्रीं कहूं फ्रें ख्फ्रें ह्स्फ्रें ह्स्ख्फ्रें ह्स्ख्फ्रौं स्फुर स्फुर प्रस्फुर प्रस्फुर जय जय जीव जीव एह्येहि भगवति कापालिनि करालि खफ्रक्लीं ख्फ्रक्लूं (त्यस्त्रबीजम् ) ख्फ्रह्रौं ख्फ्रछ्रें ख्फ्रछ्रौं ह्रछ्रीं ह्रछ्रूं ज्रम्लक्षह्रछ्रीं झ्रहव्रक्ष्मसह्रीं खफछ्रएव्रह्रक्ष्मऋरयीं रहक्षम्लव्य्रअखफछ्रस्त्रहीं फ्रस्त्रीं (केतुबीजम् ) क्रह्रूं रख्रध्रूं हूं हूं हूं फट् फट् फट् स्वाहा । ऐं ह्रीं श्रीं हूं क्लीं फ्रें छ्रीं स्त्रीं ह्स्ख्फ्रें भीमादेवि भीमनादे भीमकरालि महाप्रलयचण्डलक्ष्मि सिद्धेश्वरि सक्लह्रीं स्हक्लह्रीं सक्लह्रकह्रीं महाघोरघोरतरे भगवति भयहारिणि द्विषत: निर्मूलय निर्मूलय विद्रावय विद्रावय उत्सादय उत्सादय महाराज्यलक्ष्मी वितरवितर देहि देहि दापय दापय ख्फ्रें ह्स्फ्रें(अमा) स्हौः आं क्रीं क्षौं ब्लूं हौं जय जय राक्षसक्षयकारिणि ॐ ह्रीं हूं ठः ठः ठः फट् फट् फट् नमः स्वाहा । ऐं ह्रीं आं क्रों सौः क्लीं महाभोगिराजभूषणे सृष्टिस्थितिप्रलयकारिणि हूं हूंकारनादभूरिदारुणि भगवति हाटकेश्वरि ग्लूं ब्लूं भ्रूं द्रैं श्रीं ऐं फ्रों फ्रें ख्फ्रें मम शत्रून् भारय मारय बन्धय बन्धय मर्दय मर्दय पातय पातय धनधान्यायुरारोग्यैश्वर्य देहि देहि दापय दापय ठ्रीं ध्रीं श्रीं प्रीं हौं आं क्रों ऐं ॐ नमः स्वाहा । ॐ ऐं श्रीं ह्रीं हूँ फ्रें ख्फ्रें ह्स्फ्रें हसखफ्रें स्फ्रें प्रविश संसारं महामाये स्फ्रें फट् ब्रह्मशिरोनिकृन्तनि विष्णुतनुनिर्दलिनि( श्रद्धा ) जम्भिके ( पेटी) स्तम्भिके छिन्धि छिन्धि भिन्धि भिन्धि दह दह मथ मथ पञ्चशवारूढे पञ्चागमप्रिये ग्लूं ब्लूं ख्रौं श्रीं क्लीं स्फ्रें पञ्चपाशुपतास्त्रधारिणि हूं हूं हूं फट् फट् स्वाहा । ऐं आं ॐ नमः परमशिवविपरीताचारकारिणि ह्रीं श्रीं क्लीं छ्रीं स्त्रीं महाघोरविकरालिनि खण्डार्धशिरोधारिणि भगवत्युग्रे फ्रें ख्फ्रें क्स्फ्रें ह्स्ख्फ्रे स्हक्षम्लव्य्रऊं क्षस्हम्लव्य्रईं हूं ह्रीं ह्रूं फट् स्वाहा । आं ह्रीं हूं क्लीं श्रीं ऐं ॐ जूं सः फ्रें ख्फ्रें क्षज्रीं क्षज्रूं क्षज्रैं क्षज्रौं (त्र्यस्त्र) ख्फ्रक्ष्रैं ख्फ्रक्ष्रैं ख्फ्रछ्रैं ख्फ्रछ्रैं ह्रग्लैं ह्रग्लैं (सान्तम् ) वज्रचण्डि महाकापालिनि कपालमालिनि कापालिकाचार प्रवर्तिनि तुरु तुरु धम धम गगनग्रासिनि महामाये महामायाप्रवर्तिनि सर्वैश्वर्यं देहि देहि दापय दापय सर्वापदं निर्मूलय निर्मूलय क्रों क्रौं जूं सः स्हौः स्हौं हूं फट् स्वाहा ॥ ॐ ऐं ह्रीं क्लीं श्रीं हूं छ्रह्रीं छ्रह्रूं छ्रह्रैं छ्रह्रौं ह्रथ्रूं ह्रथ्रैं ह्रथ्रौं स्ह्ल्क्रीं स्ह्ल्क्रूं स्ह्ल्क्रैं स्ह्ल्क्रौं ज्वालेश्वरि ज्वलज्ज्वलनवासिनि चिताङ्गारहारिणि मृतचेलावृतशरीरे ब्रह्मास्त्रं प्रकटय शत्रून् स्तम्भय स्तम्भय मारय मारय सर्वान् कामान् पूरय पूरय हूं ह्रीं फट् स्वाहा । आं ह्रीं क्रों स्हौः फ्रों ग्लूं ब्लौं हूं कुलेश्वरि कौलिकानां सर्वसमयलाभं कुरु द्विषदो जहि जहि नमः स्वाहा । ॐ ऐं ह्रीं क्लीं श्रीं कालेश्वरि सर्वमुखस्तम्भिनि सर्वजनमनोहरि सर्वजनवशङ्करि सर्वदुष्टनिर्दलिन सर्वस्त्री पुरुषाकर्षिणि बन्दिशृङ्खलां त्रोटय त्रोटय सर्वशत्रून् जम्भय जम्भय द्विषान् निर्दलय निर्दलय मोहनास्त्रेण सर्वान् स्तम्भय स्तम्भय द्वेषिणः उच्चाटय उच्चाटय सर्ववश्यं कुरु कुरु शीर्षं देहि देहि कालरात्र्यै कामिन्यै गणेश्वर्यै नमः । ॐ ॐ ॐ ऐं ऐं ऐं ह्रीं श्रीं क्लीं स्त्रीं छ्रीं हूं फ्रें ख्फ्रें ह्स्फ्रें ह्स्ख्फ्रें भ्रामरि भ्रमराकारधारिणि जय जय जीव जीव स्फुर स्फुर प्रस्फुर प्रस्फुर ज्वल ज्वल प्रज्वल प्रज्वल भीषणाकारधारिणि भगवति प्रचण्डतर दावानलज्वलितवक्त्रे हूं हूंकार नादिनि देवेशि खेचरीचक्रवासिनि ख्फ्रीं ख्फ्रूं ह्स्फ्रीं ह्स्फ्रूं क्ष्रक्लीं क्ष्रक्लूं क्लख्फ्रीं क्लख्फ्रूं ह्रक्लीं ह्रक्लूं क्लक्ष्रीं क्लक्ष्रूं फ्रख्भ्रैं फ्रख्भ्रैं मम शत्रून् ग्रस ग्रस भक्षय भक्षय साम्राज्यं देहि देहि दापय दापय हूं फट् फट् फट् नमः स्वाहा । ऐं ॐ ह्रीं हूं क्लीं स्त्रीं ग्लूं श्रीं फ्रें ख्फ्रें छ्रीं ख़्रौं श्मशानकापालिनि खेचरी सिद्धिदायिनि परापरकुलचक्रनायिके क्रों क्रौं क्षों फ्रौं स्फ्रौं त्रिशूलझङ्कारिणि डामरमुखि वज्रशरीरे रफ्रें रफ्रैं नमः स्वाहा । ॐ ऐं छ्रीं स्त्रीं ह्रीं फ्रें श्रीं क्लीं ख्फ्रें हूं क्लफ्रीं ह्स्ख्फ्रें ख्फ्रक्ष्रौं ख्फ्रछ्रौं ख्फ्रहौं ख्फ्रह्रौं भगवति रक्तदन्तिके लेलिहानरसनाभयानके घोरतरदशनचर्चितेब्रह्माण्डे चण्डयोगेश्वरीशक्तितत्त्वमहिते रह्रछ्ररक्षह्रैं रह्रछ्ररक्षह्रौं छ्ररक्षह्रौं छ्ररक्षह्रौं रक्षफ्रछ्रौं प्रचण्डचण्डिनि महामारीसहायिनि चामुण्डायोगिनी डाकिनीशाकिनी भैरवीमातृगणमध्यगे जय जय कह कह हस हस प्रहस प्रहस जृम्भ जृम्भ तुरु तुरु धाव धाव श्मशानवासिनि शववाहिनि नरमांसभोजिनि कङ्कालमालिनि रक्षफ्रछ्रां रक्षफ्रछ्रूं रजझ्रक्ष्रीं रजझ्रक्ष्रूं ह्रक्षफ्लीं नमो नमः स्वाहा ॐ हूं हूं हूं फट् फट् फट् स्वाहा । ॐ सहठ्लक्षह्रमक्रीं नमश्चण्डातिचण्डे शाम्बरि कालवञ्चनि महाङ्कुशे रक्षम्लह्रकसछव्य्रऊं पातालनागवाहिनि गगनग्रासिनि ब्रह्माण्डनिष्पेषिणि ल्क्षें ल्क्षें ल्क्षें स्वाहा हीं हीं हीं हूं हूं हूं फट् फट् फट् नमः स्वाहा । ॐ ऐं ह्रीं श्रीं क्लीं हूं छ्रीं स्त्रीं फ्रें ख्फ्रें हसफ्रें हसखफ्रें रक्षीं ज्र्क्रीं र्ह्रीं भगवति महामारि जगदुन्मूलिनि कल्पान्तकारिणि शिरोनिविष्ट वामचरणे दिगम्बरि समय कुलचक्रचूडालये मां रक्ष रक्ष त्राहि त्राहि पालय पालय प्रज्वलद्दावानल ज्वालाजटालजटिले ……. ( त्रिगुणं) नमः स्वाहा । ॐ ऐं ह्रीं श्रीं क्लीं स्त्रीं छ्रीं फ्रें क्लफ्रीं हसखफ्रें हूं हौं क्षौं फ्रौं ग्लूं व्लौं क्षौं स्हौः स्हौं सौः फ्रीं र्क्षीं र्ज्रीं ह्स्फ्रैं ह्स्फ्रौं क्लख्फ्रीं ह्रख्फ्रां फ्रम्रग्लऊ क्ष्लक्षीं फ्रख्भ्रीं ह्स्ख्फ्रक्षीं ख्फ्रीं ह्स्ख्फ्रूं ह्स्ख्फ्रक्षैं…….. (ब्रह्मकपालम्)……. (महाकल्पस्थायिबीजम् ) रक्तमुण्डेश्वरि ॐ फ्रें सर्वाभयप्रदे सर्वसम्पत्प्रदे सर्वसिद्धिं दद दद मृत्यु हर हर मृत्युञ्जयगृहिणि नमः स्वाहा । ऐं ऐं ऐं ऐं ऐं आं क्रों स्हौः …( परा? ) ख्रौं ब्लौं ह्रैं महाडाकिन्यै निपीतबालनररुधिरायै त्वगस्थिचर्मावेष्टितायै महाश्मशानधावन प्रचलितपिङ्गजटाभारायै क्ष्रौं थ्रौं च्रौं फ्रौं ख्रौं ममाभीष्टसिद्धिं देहि देहि वितर वितर हूं फ्रें डाकिनि काकिनी शाकिनि राकिनि लाकिनि हाकिनि नररुधिरं पिब पिब महामांसं खाद खाद ॐ श्रीं ह्रीं क्लीं हूं फ्रें छ्रीं स्त्रीं फट् फट् स्वाहा । ॐ आं ऐं ह्रीं श्रीं क्लीं स्त्रीं छ्रीं फ्रें ख्फ्रें ह्स्ख्फ्रैं ह्स्ख्फ्रीं र्क्ष्रां र्क्ष्रीं भगवति महाभोगभासुरे भीमविकरालिनि कालि कापालिनि गुह्यकालि घोररावे विकटदंष्ट्रे सम्मोहिनि शोषिणि करालवदने मदनोन्मादिनि ज्वालामालिनि शिवासने इमं बलिं प्रयच्छामि गृह्ण गृह्ण खाद खाद मम सिद्धिं कुरु कुरु मम शत्रून् नाशय नाशय नाशय क्लेदय क्लेदय मारय मारय ग्लापय ग्लापय स्तम्भय स्तम्भय उच्चाटय उच्चाटय हन हन विध्वंसय विध्वंसय त्रासय त्रासय पिब पिब विद्रावय विद्रावय पच पच छिन्धि छिन्धि शोषय शोषय त्रुट त्रुट मोहय मोहय उन्मूलय उन्मूलय भस्मीकुरु भस्मीकुरु जृम्भय जृम्भय स्फोटय स्फोटय भक्ष भक्ष विभ्रामय विभ्रामय हर हर विक्षोभय विक्षोभय तुरु तुरु दम दम मर्दय मर्दय पातय पातय सर्वभूतवशङ्करि सर्वजनमनोहारिणि सर्वशत्रुक्षयङ्करि ज्वल ज्वल प्रज्वल प्रज्वल ब्रह्मरूपिणि कालि कापालि महाकापालि खफ्रक्ष्रूं खफ्रक्ष्रैं ख्फ्रह्रीं रख्फ्रह्रीं रजझ्रक्ष्रैं राज्यं मे देहि देहि किलि किलि क्रैं यमघण्टे हिलि हिलि मम सर्वाभीष्टं साधय साधय संहारिणि सम्मोहिनि कुरुकुल्ले किरि किरि हूं हूं फट् फट् स्वाहा । इति पदयोर्न्यासः । ॥ २४.धातु न्यासः ॥ ॐ फ्रें ह्रीं छ्रीं हूं स्त्रीं फ्रें मन्त्रमयविग्रहाया: विभूतिगुह्यकाल्याः ह्रीं छ्रीं हूं स्त्रीं ”दक्षिणपादाङ्गुल्यग्राय” खफ्रें डाकिन्यै ॐ फ्रें ह्रीं छ्रीं हूं स्त्रीं फ्रें नमः स्वाहा । ॐ फ्रें ह्रीं छ्रीं हूं स्त्रीं फ्रें मन्त्रमयविग्रहाया विभूतिगुह्यकाल्याः ह्रीं छ्रीं हूं स्त्रीं ”वामपादाङ्गुल्यग्राय” केकराक्ष्यै ॐ फ्रें ह्रीं छ्रीं हूं स्त्रीं फ्रें नमः स्वाहा । एवंरीत्या सप्तबीजानि मन्त्रविग्रहाया विभूतिगुह्यकाल्याः ह्रीं छ्रीं हूं स्त्रीं इत्यादि सर्वत्रैव प्रदाय पुनः डेविभक्तियुतं शरीराङ्गवाचकपदं यथानिर्दिष्टं देयम् । अथ चैकैकं बीजं तद्वोधकपदस्य च चतुर्थ्येकवचोरूप दत्वा एकादशाक्षर मन्त्रनिवेशः कर्तव्यः षष्टयधिकशतसंख्याकान्यङ्गानि शरीरस्य तावन्ति मन्त्रनिर्माणानि कार्याणि दिक्प्रदर्शनार्थ मन्त्रद्वयमूर्ध्व प्रदर्शितम् । ॥ २५. तत्त्वन्यासः ॥ ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं पृथिवीतत्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं क्लीं श्रीं हौं खफ्रें हस्फ्रें गुह्यकालि प्रसीद क्षह्रम्लव्य्रऊं फट् स्वाहा । गुल्फयोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं आपस्तत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं आं फ्रों फ्रौं ग्लूं ग्लौं गुह्यकालि प्रसीद स्हक्षम्लव्य्रऊं फट् स्वाहा । जङ्घयोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं तेजस्तत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं ईं ब्लीं ब्लूं ब्लैं ब्लौं गुह्यकालि प्रसीद क्षस्हलव्य्रऊं फट् स्वाहा । जान्वोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं वायुतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं ख्रौं स्हौः सौः जूं सः गुह्यकालि प्रसीद खह्रम्लव्य्रईं फट् स्वाहा । ऊर्वोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं आकाशतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं प्रीं प्रूं फ्रीं फ्रूं क्षूं गुह्यकालि प्रसीद क्षस्हलव्य्रईं क्षह्रम्लव्य्रईं फट् स्वाहा । वंक्षणयोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं गन्धतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं स्हौं झम्रयूं रस्फ्रौं रक्षश्रीं रक्ष्छ्रीं गुह्यकालि प्रसीद क्षम्लव्य्रईं क्षस्हम्लव्य्रईं फट् स्वाहा । गुह्ये न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं रसतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं ख्फ्रीं खफ्रूं ख्फ्रैं ख्फ्रों ख्फ्रौं गुह्यकालि प्रसीद स्हक्षम्लव्य्रईं फट् स्वाहा । वस्तौ न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं (रूप) चक्षुस्तत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं श्रां श्रीं यूं मैं श्रौं गुह्यकालि प्रसीद क्षस्हलव्य्रईं फट् स्वाहा। नाभौ न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं स्पर्शतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं ह्स्ख्फ्रां ह्स्ख्फ्रीं ह्स्ख्फ्रूं ह्स्ख्फ्रें ह्स्ख्फ्रैं गुह्यकालि प्रसीद खफसहक्ष्लब्रूं क्रौं सहकक्ष्क्षह्रमव्य्रऊं फट् स्वाहा । जठरे न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं शब्दतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं ह्स्फ्रीं ह्स्फ्रूं हस्फ्रैं हस्फ़ों हस्फ्रौं गुह्यकालि प्रसीद सकह्रलम्क्षखब्रूं फट् स्वाहा । पार्श्वर्यार्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं आत्मतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं रप्रीं रप्रूं रप्रैं रप्रों रप्रौं गुह्यकालि प्रसीद स्हक्लह्रीं फट् स्वाहा । हृदये न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं जीवात्मतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं क्ष्रां क्ष्रीं क्ष्रूं क्ष्रैं क्ष्रौं गुह्यकालि प्रसीद सक्ष्लहमयव्रूं फट् स्वाहा । स्कन्धौ न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं परमात्मतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं रफ्रीं रफ्रूं रफ्रैं रफ्रों रफ्रौं गुह्यकालि प्रसीद लगमक्षखफ्रसह्रूं फट् स्वाहा । जत्रुणोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं सत्तातत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं रह्रां रह्रीं रह्रूं रह्रैं रह्रौं गुह्यकालि प्रसीद फग्लसहमक्षब्लूं फट् स्वाहा । शिरायां न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं विद्यातत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं रस्त्रीं रस्त्रूं रस्त्रैं रस्त्रों रस्त्रौं गुह्यकालि प्रसीद खफ्रध्रव्य्रॐ छ्रध्रीं फट् स्वाहा । हन्वोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं निवृत्तितत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं रक्ष्रां रक्ष्रीं रक्ष्रूं रक्ष्रैं रक्ष्रौं गुह्यकालि प्रसीद मफ्रलह्लह्ख्फ्रूं फट् स्वाहा । कपोलयोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं प्रकृतितत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं स्फ्ह्ल् क्षीं स्फ्ह्ल् क्षूं स्फ्ह्ल् क्षैं स्फ्ह्ल् क्षों स्फ्ह्ल् क्षौं गुह्यकालि प्रसीद भक्ष्लरमह्स्ख्फ्रूं फट् स्वाहा । सृक्कण्योर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं महतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं छ्रर्क्ष्ह्रां छ्रर्क्ष्ह्रीं छ्रर्क्ष्ह्रूं छ्रर्क्ष्ह्रैं छ्रर्क्ष्ह्रौं गुह्यकालि प्रसीद क्ष्मलरसहव्य्रह्रूं फट् स्वाहा । ओष्ठे न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं अहङ्कारतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं क्षफ्लह्रीं खफ्रह्रीं खफ्रह्रूं खफ्रह्रैं खफ्रह्रौं गुह्यकालि प्रसीद म्ररयक्ष्क्षसह्फ्रीं फट् स्वाहा । अधरे न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं पञ्चतन्मात्रातत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं रह्रछ्ररक्षह्रां रह्रछ्ररक्षह्रीं रह्रछ्ररक्षह्रूं रह्रछ्ररक्षह्रैं रह्नछ्ररक्षह्रौं गुह्यकालि प्रसीद फट् स्वाहा । ऊर्ध्वदन्तेषु न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं भावप्रपञ्चतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं खफ्रक्ष्रां खफ्रक्ष्रीं खफ्रक्ष्रूं खफ्रक्ष्रैं खफ्रक्ष्रौं गुह्यकालि प्रसीद ब्लक्क्षहमस्त्रछ्रूं फट् स्वाहा । अधोदन्तेषुन्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूँ अभावप्रपञ्चतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं रक्क्ष्रां रक्क्ष्रीं रक्क्ष्रूं रक्क्ष्रैं रक्क्ष्रौं गुह्यकालि प्रसीद ख्फ्छ्रएव्रह्रक्ष्मऋरयीं फट् स्वाहा । गण्डयोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं अद्वैततत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं खफ्रछ्रां खफ्रछ्रीं खफ्रछ्रूं खफ्रछ्रैं खफ्रछ्रौं गुह्यकालि प्रसीद स्हक्लरक्षमजह्रखफरयूं फट् स्वाहा । नासापुटयोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं वासनातत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं रक्ष्फ्रछ्रां रक्ष्फ्रछ्रीं रक्षफ्रछ्रूं रक्ष्फ्रछ्रैं रक्ष्फ्रछ्रौं गुह्यकालि प्रसीद शम्लह्रव्य्रखफ्रैं फट् स्वाहा । इति नेत्रयोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं प्रज्ञातत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं खफ्रक्लां खफ्रक्लीं खफ्रक्लूं खफ्रक्लैं खफ्रक्लौं गुह्यकालि प्रसीद रहक्षम्लव्य्रअख्फ्छ्रस्त्रह्रीं फट् स्वाहा । कर्णयोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं प्रमाणतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं रजझ्रक्ष्रां रजझ्रक्ष्रीं रजझ्रक्ष्रूं रजझ्रक्ष्रैं रजझ्रक्ष्रौं गुह्यकालि प्रसीद धशड्लझ्रह्रीं फट् स्वाहा । इति ध्रुवोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं परमार्थतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं खफ्रह्रां खफ्रह्रीं खफ्रह्रूं खफ्रह्रैं खफ्रह्रौं गुह्यकालि प्रसीद ट्फ्कम्क्षजस्त्रीं फट् स्वाहा । मणिबन्धयोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं आभासतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं ह्रग्लां ह्रग्लीं ह्रग्लूं ह्रग्लैं ह्रग्लौं गुह्यकालि प्रसीद क्षस्हम्लव्य्रऊं क्षह्रम्लव्य्रऊं फट् स्वाहा । कूर्चयोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं प्रतिबिम्बतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं क्ष्ज्रां क्ष्ज्रीं क्ष्ज्रूं क्ष्ज्रैं क्ष्ज्रौं गुह्यकालि प्रसीद क्षह्रम्लव्य्रऊं क्षस्हम्लव्य्रऊं फट् स्वाहा । भाले न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं सूक्ष्मतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं हस्त्रां ह्रस्त्रीं ह्रस्त्रूं ह्रस्त्रैं ह्रस्त्रौं गुह्यकालि प्रसीद ईसकहमरक्षक्रीं फट् स्वाहा । शिरसि न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं कैवल्यतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं ह्रछ्रां ह्रछ्रीं ह्रछ्रूं ह्रछ्रैं ह्रछ्रौं गुह्यकालि प्रसीद झक्ररहक्ष्मव्य्रऊं फट् स्वाहा । शिखायां न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं चैतन्यतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं ह्रखफ्रां ह्रखफ्रीं ह्रखफ्रूं ह्रखफ्रैं ह्रखफ्रौं गुह्यकालि प्रसीद लयक्षकहस्त्रव्रह्रीं फट् स्वाहा । बाह्वोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं प्रबोधतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं फ्रम्रग्लीं फ्रम्रग्लूं फ्रम्रग्लैं फ्रम्रग्लों फ्रम्रग्लौं गुह्यकालि प्रसीद जनहम्रक्षयह्रीं फट् स्वाहा । पादयोर्न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूँ आशयतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं फ्रखभ्रां फ्रखभ्रीं फ्रखभ्रूं फ्रखभ्रैं फ्रखभ्रौं गुह्यकालि प्रसीद थ्ल्ह्क्षक्ह्रमव्रयीं फट् स्वाहा । सर्वशारीर न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं आनन्दतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं ह्स्ख्फ्रक्ष्रां ह्स्ख्फ्रक्ष्रीं ह्स्ख्फ्रक्ष्रूं ह्स्ख्फ्रक्ष्रैं ह्स्ख्फ्रक्ष्रौं गुह्यकालि तत्त्वभसि प्रसीद रत्रों ॐ फट् स्वाहा । व्यापके न्यासः । ॐ ऐं ह्रीं छ्रीं फ्रें स्त्रीं हूं ब्रह्ममयतत्त्वे अशेषकर्माणि संशमयाम्यपनयामि भवबन्धं खफ्रां खफ्रीं खफ्रूं खफ्रैं खफ्रौं गुह्यकालि प्रसीद सफलक्षयक्लमस्त्रश्री फट् स्वाहा । इति व्यापके न्यासः । Related