July 12, 2019 | aspundir | Leave a comment ॥ अथ गुह्यकाली शान्ति स्तोत्रम् ॥ काली काली महाकालि कालिके पापहारिणि । धर्ममोक्षप्रदे देवि गुह्यकालि नमोऽस्तुते ॥ १ ॥ संग्रामे विजयं देहि धनं देहि सदा गृहे । धर्मकामार्थसंपत्तिं देहि कालि नमोऽस्तुते ॥ २ ॥ उल्कामुखि ललज्जिह्वे घोररावे भगप्रिये । श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ॥ ३ ॥ अरण्य चारिणि शिवेकुलद्रव्यमयीश्वरि । प्रसन्नाभव देवेशि भक्तस्य मम कालिके ॥ ४ ॥ शुभानि सन्तु कौलानांनश्यन्तु द्वेषकारकाः । निन्दाकरा क्षयं पान्तुये च हास्य प्रकुर्वते ॥ ५ ॥ ये द्विषन्ति जुगुप्सन्ते ये निन्दन्ति हसन्ति ये । येऽसूयन्ते च शड्कन्ते मिथ्येति प्रवदन्ति ये ॥ ६ ॥ ते डाकिनीमुखे यान्तु सदारसुतबान्धवाः । पिबत्वं शोणितं तस्य चामुण्डा मांसमत्तु च ॥ ७ ॥ आस्थीनिचर्वयन्त्वस्य योगिनी भैरवीगणाः । यानिन्दागमतन्त्रादौ या शक्तिषु कुलेषु या ॥ ८ ॥ कुलमार्गेषु या निन्दा सा निन्दा तव कालिके । त्वन्निन्दाकारिणां शास्त्री त्वमेव परमेश्वरि ॥ ९ ॥ न वेदं न तपो दानं नोपवासादिकं व्रतम् । चान्द्रायणादि कृच्छं च न किञ्चिन्मानयाम्यहम् ॥ १० ॥ किन्तु त्वच्चरणाम्भोज सेवां जाने शिवाज्ञया । त्वदर्चा कुर्वतो देवि निन्दापि सफला मम ॥ ११ ॥ राज्यं तस्य प्रतिष्ठा च लक्ष्मीस्तस्य सदा स्थिरा । तस्य प्रभुत्वं सामर्थ्यं यस्य त्वं मस्तकोपरि ॥ १२ ॥ धन्योऽहं कृतकृत्योऽहं सफलं जीवतं मम । यस्य त्वच्चरणद्वन्दे मनो निविशते सदा ॥ १३ ॥ दैत्याः विनाशमायान्तु क्षयं यान्तु च दानवाः । नश्यन्तु प्रेतकूष्माण्डा राक्षसा असुरास्तथा ॥ १४ ॥ पिशाच भूत वेतालां क्षेत्रपाला विनायकाः । गुह्यकाः घोणकाश्चैव विलीयन्ता सहस्रधा ॥ १५ ॥ भारुण्डा जंभकाः स्कान्दाः प्रमथाः पितरस्तथा । योगिन्यो मातरश्चापि डाकिन्यः पूतनास्तथा ॥ १६ ॥ भस्मीभवन्तु सपदि त्वत् प्रसादात् सुरेश्वरि । दिवाचरा रात्रिचरा ये च संध्याचरा अपि ॥ १७ ॥ शाखाचरा वनचराः कन्दराशैलचारिणः । द्वेष्टारो ये जलचरा गुहाबिलचरा अपि ॥ १८ ॥ स्मरणादेव ते सर्वे खण्डखण्डा भवन्तु ते । सर्पानागा यातुधाना दस्युमायाविनस्तथा ॥ १९ ॥ हिंसका विद्विषो निन्दाकरा ये कुलदूषकाः । मारणोच्चाटनोन्मूल द्वेष मोहन कारकाः ॥ २० ॥ कृत्याभिचारकर्तारः कौलविश्वासघातकाः । त्वत्प्रसादाजगद्धात्रि निधनं यान्तु तेऽखिलाः ॥ २१ ॥ नवग्रहाः सतिथयो नक्षत्राणि च राशयः । संक्रान्तयोऽब्दा मासाश्च ऋतवो द्वे तथायने ॥ २२ ॥ कलाकाष्ठामुहुर्ताश्च पक्षाहोरात्रयस्तथा । मन्वतराणि कल्पाश्च युगानि युगसन्धयः ॥ २३ ॥ देवलाकाः लोकपालाः पितरो वह्नयस्तथा । अध्वरा निधयो वेदाः पुराणागमसंहिता ॥ २४ ॥ एते मया कार्तिता ये ये चान्ये नानुकीर्तिताः । आज्ञया गुह्यकाल्यास्ते मम कुर्वन्तु मङ्गलम् ॥ २५ ॥ भवन्तु सर्वदा सौम्याः सर्वकालं सुखावहाः । आरोग्यं सर्वदा मेऽस्तु युद्धे चैवापराजयः ॥ २६ ॥ दुःखहानिः सदैवास्तां विघ्ननाशः पदे पदे । अकालमृत्यु दारिद्र्यं बंधनं नृपतेर्भयम् ॥ २७ ॥ गुह्यकाल्याः प्रसादेन न कदापि भवेन्मम । सन्त्विन्द्रियाणि सुस्थानि शान्तिः कुशलमस्तु मे ॥ २८ ॥ वाञ्छाप्तिर्मनसः सौख्यं कल्याणं सुप्रजास्तथा । बलं विक्तं यशः कान्तिर्वृद्धिर्विद्या महोदयः ॥ २९ ॥ दीर्घायुरप्रधृष्यत्वं वीर्यं सामर्थ्यमेव च । विनाशो द्वेषकृर्तृणां कौलिकानां महोन्नतिः । जायतां शान्तिपाठेन कुलवर्त्म॑ धृतात्मनाम् ॥ Related