July 1, 2019 | aspundir | Leave a comment ॥ गुह्यकाली – सकलजप्य मन्त्राणां षडङ्गन्यासः ॥ १. एकाक्षर मन्त्रस्य षडङ्ग न्यासः ॐ क्रां अंगुष्ठायै नमः (हृदयाय नमः) । ॐ क्रीं तर्जन्यै स्वाहा (शिरसे स्वाहा) । ॐ क्रूं मध्यमायै वषट् (शिखायै वषट्) । ॐ क्रैं अनामिकायै हूं (कवचाय हूं) । ॐ क्रौं कनिष्ठायै वौषट् ( नेत्रत्रयाय वौषट् ) । ॐ क्रः कराग्रकरपृष्ठाभ्यां फट् (अस्त्राय फट्) । एवं सर्वत्र करन्यासाङ्गन्यासयोरवसरेऊहेन कार्यं सम्पादनीयम् । अधस्तात् षण्णामङ्गानां न्यासस्य क्रमः प्रस्तूयते करन्यासस्तूह्यः । २. कामोपास्यमनोः षडङ्गन्यासः फ्रां (अंगुष्ठाभ्यां नमः ) हृदयाय नमः । फ्रीं (तर्जन्यै स्वाहा ) शिरसे स्वाहा । हूं (मध्यमायै वषट् ) शिखायै वषट् । फ्रैं (अनामिकायै हूं ) कवचाय हूं । फ्रौं (कनिष्ठायै वौषट् ) नेत्रत्रयाय वौषट् । ॐ ह्रीं फ्रें (कराग्रकरपृष्ठाभ्यां फट् ) अस्त्राय फट् । ३. वरुणोपास्यमनोः षडङ्गन्यासः छ्रां (अंगुष्ठाभ्यां नमः ) हृदयाय नमः । छ्रीं ( तर्जन्यै स्वाहा ) शिरसे स्वाहा । छ्रूं (मध्यमायै वषट् ) शिखायै वषट् । छ्रैं (अनामिकायै हूं) कवचाय हूं । छ्रौं (कनिष्ठायै वौषट् ) नेत्रत्रयाय वौषट् । छ्रः (कराग्रकरपृष्ठाभ्यां फट् ) अस्त्राय फट् । ४. अनलोपास्यमनोः षडङ्गन्यासः ॐ सिद्धिकराल्यै हृदयाय नमः । फ्रें सिद्धिविकराल्यै शिरसे स्वाहा । हूं चण्डयोगेश्वर्यै शिखायै वषट् । स्वाहा कालसङ्कर्षिण्यै कवचाय हूं । ॐ फ्रें हूं वज्रकापालिन्यै नेत्रत्रयाय वौषट् । ॐ फ्रें हूं गुह्यकाल्यै अस्त्राय फट् । ५. अर्कोपास्यमनोः षडङ्गन्यासः ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । हूं शिखायै वषट् । छ्रीं कवचाय हूं । फ्रें नेत्रत्रयाय वौषट् । ॐ ह्रीं हूं छ्रीं फ्रें अस्त्राय फट् । ६. शच्युपास्यमनोः षडङ्गन्यासः ह्रीं उग्रकाल्यै हृदयाय नमः । छ्रीं कालकाल्यै शिरसे स्वाहा । हूं कृतान्तकाल्यै शिखायै वषट् । स्त्रीं संहारकाल्यै कवचाय हूं । फ्रें कालान्तककाल्यै नेत्रत्रयाय वौषट् । ह्रीं छ्रीं हूं स्त्रीं फ्रें कल्पान्तकाल्यै अस्त्राय फट् । ७. दानवोपास्यमनोः षडङ्गन्यासः घों ख्रौं ह्रक्षम्लक्रयूं रफ्लैं स्हौं ललजिह्वायै हृदयाय नमः । श्रीं ढ्रीं रलहक्षफ्रूं ट्रीं न्रीं विकटदंष्ट्रायै शिरसे स्वाहा । प्रीं द्रीं रक्षभ्रम्लऊ फ्रीं भ्रीं वज्रदन्तायै शिखायै वषट् । फ्लीं फ्यूं क्षक्लीं रफ्लीं रफ्रीं कोटराक्ष्यै कवचाय हूं । रथ्रीं क्षरस्त्रीं ह्रक्षम्लय्रयूं रध्रीं रक्रीं फेरुतुण्डायै नेत्रत्रयाय वौषट् । हसखफ्रीं हसखफ्रूं रक्षक्रभ्रध्रम्लऊं हसखफ्रैं हसख्फ्रौं मेघनादायै अस्त्राय फट् । ८. मृत्युकालोपासित मनोः षडङ्गन्यासः ख्फ्रां ह्रां छ्रां फ्रां हृदयाय नमः । ख्फ्रीं ह्रीं छ्रीं फ्रीं शिरसे स्वाहा । खफ्रूं ह्रूं छ्रूं फ्रूं शिखायै वषट् । ख्फैं ह्रैं छ्रैं कवचाय हूं । ख्फ्रौं ह्रौं छ्रौं फ्रौं नेत्रत्रयाय वौषट् । ख्फ्रः ह्रः छ्रः फ्रः अस्त्राय फट् । ९. भरतोपास्य मनोः षडङ्गन्यासः ॐ फ्रें हृदयाय नमः । सिद्धिकरालि शिरसे स्वाहा । ह्रीं हूं छ्रीं शिखायै वषट् । स्त्रीं फ्रें कवचाय हूं । नमः नेत्रत्रयाय वौषट् । स्वाहा अस्त्राय फट् । १०. च्यवनोपास्य मनोः षडङ्गन्यासः ॐ छ्रीं फ्रें हृदयाय नमः । ॐ सिद्धिकरालि शिरसे स्वाहा । ॐ ह्रीं छ्रीं हूं शिखायै वषट् । ॐ स्त्रीं फ्रें कवचाय हूं । ॐ नमः नेत्रत्रयाय वौषट् । ॐ स्वाहा अस्त्राय फट् । ११. हारीतोपास्यमनोः षडङ्गन्यासः ॐ हूं फ्रें ॐ हृदयाय नमः । ॐ सिद्धिकरालि ॐ शिरसे स्वाहा । ॐ ह्रीं छ्रीं हूं ॐ शिखायै वषट् । ॐ स्त्रीं फ्रें ॐ कवचाय हूं । ॐ नमः ॐ नेत्रत्रयाय वौषट् । ॐ स्वाहा ॐ अस्त्राय फट् । १२. जाबालोपास्य मनोः षडङ्गन्यासः फ्रें स्त्रीं फ्रें फ्रें हृदयाय नमः । फ्रें सिद्धिकरालि फ्रें शिरसे स्वाहा । फ्रें ह्रीं छ्रीं हूं फ्रें शिखायै वषट् । फ्रें स्त्रीं फ्रें फ्रें कवचाय हूं । फ्रें नमः फ्रें नेत्रत्रयाय वौषट् । फ्रें स्वाहा फ्रें अस्त्राय फट् । १३. दक्षोपास्य मनोः षडङ्गन्यासः ॐ फ्रें फ्रें फ्रें ॐ फ्रें हृदयाय नमः । ॐ फ्रें सिद्धिकरालि ॐ फ्रें शिरसे स्वाहा । ॐ फ्रें ह्रीं छ्रीं हूं ॐ फ्रें शिखायै वषट् । ॐ फ्रें स्त्रीं फ्रें ॐ फ्रें कवचाय हूं । ॐ फ्रें नमः ॐ फ्रें नेत्रत्रयाय वौषट् । ॐ फ्रें स्वाहा ॐ फ्रें अस्त्राय फट् । १४. रामोपास्यमनोः षडङ्गन्यासः ॐ ह्रीं ख्फ्रां ह्स्ख्फ्रां ह्स्फ्रां स्फ्ह्लक्षां हृदयाय नमः । ॐ ह्रीं ख्फ्रीं ह्स्फ्रीं ह्स्ख्फ्रीं स्फ्ह्लक्षीं शिरसे स्वाहा । ॐ ह्रीं ख्फ्रूं ह्स्ख्फ्रूं ह्स्ख्फ्रूं स्फ्ह्लक्षूं शिखायै वषट् । ॐ ह्रीं ख्फ्रें ह्स्फ्रैं ह्स्ख्फ्रैं स्फ्ह्लक्षैं कवचाय हूं । ॐ ह्रीं ख्फ्रौं ह्स्फ्रौं ह्स्ख्फ्रौं स्फ्ह्लक्षौं नेत्रत्रयाय वौषट् । ॐ ह्रीं ख्फ्रः ह्स्फ्रः ह्स्ख्फ्रः: ग्लब्लौं अस्त्राय फट् । १५. हरिण्यकशिपूपास्यमनोः षडङ्गन्यासः ॐ फ्रें ह्रीं ह्स्ख्फ्रें ख्फ्रें स्हक्षम्लव्य्रऊ कमहलचहलक्षरज्रीं हलफ्रकह्रीं श्मशानवासिन्यै हृदयाय नमः । ॐ हूं छ्रीं ह्स्फ्रेंक्ष्र्ह्रीं झसखय्रमऊं खलह्रव्ररग्क्ष्रछ्रीं ह्रक्षम्लह्रयूं खट्वाङ्गधारिण्यै शिरसे स्वाहा । ॐ क्लीं स्त्रीं क्षरह्रूं जरक्रीं क्षसहम्लव्य्रऊं क्षह्रम्लव्य्रऊं ह्रक्षम्लफ्रयूं उल्कामुख्यै शिखायै वषट् । ॐ ऐं श्रीं क्ष्रौं स्हौं सहक्षम्लव्य्रऊं क्षस्हलव्य्रईं र्क्षफ्रम्रध्र्रम्लऊं मुण्डमालिन्यै कवचाय हूं । ॐ क्रीं ख्फ्रौं ह्स्ख्फ्रौं टहलक्षद्रडलरफ्रीं क्ष्लव्य्रम्रछ्रखीं स्हक्षम्लव्य्रईऊं रक्षस्रभ्रध्रम्लऊं चण्डकापालिन्यै नेत्रत्रयाय वौषट् । म्लैं रक्षीं र्ह्रीं ख्फ्रक्ष्रूं ख्फ्रह्रूं क्षस्हलव्य्रईऊं क्ष्रहम्लव्य्रईऊं रक्षब्रम्रघ्रम्लऊं चण्डयोगेश्वर्यै अस्त्राय फट् । १६. ब्रह्मोपास्य मनोः षडङ्गन्यासः रह्रीं हसखफें हृदयाय नमः । ख्फ्रें ॐ शिरसे स्वाहा । ह्रीं श्रीं फ्रें शिखायै वषट् । सिद्धिकरालि कवचाय हूं । छ्रीं क्लीं फ्रें नेत्रत्रयाय वौषट् । नमः अस्त्राय फट् । १७. वसिष्ठोपास्य मनोः षडङ्गन्यासः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं हृदयाय नमः । र्ह्रां र्ह्रीं र्ह्रूं र्ह्रैं र्ह्रौं शिरसे स्वाहा । क्ष्रां क्ष्रीं क्ष्रूं क्ष्रैं क्ष्रौं शिखायै वषट् । रक्ष्रां रक्ष्रीं रक्ष्रूं रक्ष्रैं रक्ष्रौं कवचाय हूं । र्घ्रां र्घ्रीं र्घ्रूं र्घ्रैं र्घ्रौं नेत्रत्रयाय वौषट् । र्फ्रां र्फीं र्फ्रूं र्फ्रैं र्फ्रौं अस्त्राय फट् । १८. विष्णुतत्त्वमनोः षडङ्गन्यासः ॐ त्लठ्लह् क्षथ्ल्ह् क्षद्ल्ह्क्षक्षरहम्लव्य्रईऊं छ्रम्लक्षफ्लह्रहम्री रमयप्क्षब्रूं शम्लक्लयक्षह्रूं छत्क्षठ्नह्रव्लीं र्हक्षम्लब्य्रखफछ्रस्त्रह्रीं ॐ हृदयाय नमः । ॐ द्लड्क्षवल्रहसखफ्रौं सफक्ष्लमहप्रक्लीं रसमयक्षह्रस्त्रीं कप्रम्लक्षयक्लीं ट्लत्लक्षफ्रखफछ्रीं र्क्षफ्रसमहह्रव्य्रऊं ॐ शिरसे स्वाहा । ॐ क्ष्क्षक्ष्लफ्रच्क्षक्षौं हम्लक्षब्रसह्रीं पट्क्षम्लस्हखफ्रूं व्रतरयह्रक्षम्लूं यस्हप्लम्क्षह्रूं शम्लह्रव्य्रख्फ्रें ॐ शिखायै वषट् । ॐ डलहक्षभ्लां ज्रलह्रफ्रव्य्रऊं तरफर्क्षम्लह्रौं प्रलक्षकह्रखफ्रछ्रीं फ्रदमहयनह्रूं हसखफ्रम्लक्षव्य्रऊं ॐ कवचाय हूं । ॐ प्ल्ह्क्षक्ष्मझ्रहच्रूं सहब्रह्रखफ्रयीं हक्षमकह्रछ्रीं क्षब्लकस्त्रीं ल्कसमयग्लह्रफ्रूं फग्लसहमक्षब्लूं ॐ नेत्रत्रयाय वौषट् । ॐ ह्रस्लहसकह्रीं रक्षलहव्य्रईं समलक्षग्लस्त्रीं र्क्षरजक्ष्मक्ष्मरह्रम्लव्य्रछ्रीं धमसरब्लयक्षूं लगम्क्षखफ्रसह्रं ॐ अस्त्राय फट् । १९. अम्बाहृदय मनोः षडङ्गन्यासः ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । खफ्रें शिखायै वषट् । हसखफ्रीं कवचाय हूं । खफ्रें नेत्रत्रयाय वौषट् । क्लीं अस्त्राय फट् । २०. रुद्रोपासितषोडश्या मन्त्रस्य षडङ्गन्यासः ह्रीं श्रीं ॐ हृदयाय नमः । खफ्रें ह्स्ख्फ्रें शिरसे स्वाहा । क्षह्रम्लव्य्रऊं शिखायै वषट् । र्क्ष्रीं ज्र्क्रीं स्त्रीं छ्रीं हूं कवचाय हूं । ख्फ्रें ठ्रीं ॐ नेत्रत्रयाय वौषट् । नमः अस्त्राय फट् । २१. विश्वेदेवोपास्याया मनोः षडङ्गन्यासः ह्रीं श्रीं ॐ हृदयाय नमः । क्लीं छ्रीं शिरसे स्वाहा । स्त्रीं हूं शिखायै वषट् । फ्रें क्रीं ख्फ्रें कवचाय हूं । ठ्रीं ध्रीं नेत्रत्रयाय वौषट् । फ्रों रह्रीं स्वाहा अस्त्राय फट् । २२. रावणोपासितायाः सप्तदशाक्षर मनोः षडङ्गन्यासः क्षरह्रीं क्षरह्रीं स्हक्ष्मह्रक्षग्लूं रह्नछ्ररक्षह्रीं रह्रछ्ररक्षह्रीं मुण्डमालिन्यै हृदयाय नमः । खफ्रह्रीं खफ्रह्रूं खफ्रह्रीं खफ्रह्रूं कामाङ्कुशायै शिरसे स्वाहा । खफ्रक्ष्रीं खफ्रक्ष्रूं रलहक्षक्लस्हफ्रा हसखफ्रीं हसखफ्रूं कापालिन्यै शिखायै वषट् । खफ्रक्लीं खफ्रक्लूं रलहक्षक्लस्हफ्रॐ क्ष्रक्लीं क्ष्रक्लूं डमरुडामर्य्यै कवचाय हूं । क्षरस्त्रीं क्षरस्त्रूं सहलक्षव्रठ्क्षीं सफहलक्षीं सफहलक्षूं संमोहिन्यै नेत्रत्रयाय वौषट् । रजझ्रक्ष्रीं रजझक्ष्रूं जलहक्षछपय्रहसखफ्रीं ख्फ्रीं ख्फ्रीं गुह्यकाल्यै अस्त्राय फट् । २३. रावणोपासितायाः षट्त्रिंशदर्णमनोः षडङ्गन्यासः ॐ ऐं ह्रीं श्रीं क्लीं फ्रें हृदयाय नमः । छ्रीं हूं स्त्रीं ख्फ्रें ह्रीं शिरसे स्वाहा । गुह्यकालि शिखायै वषट् । ह्रीं खफ्रें स्त्रौं हूं छ्रीं फ्रें क्लीं कवचाय हूं । श्रीं ह्रीं ऐं ॐ ह्रीं छ्रीं स्त्रीं नेत्रत्रयाय वौषट् । फट् फट् फट् नमः स्वाहा अस्त्राय फट् । २४. भोगविद्यामनोः षडङ्गन्यासः रावणोपास्य सप्तदशाक्षर मन्त्रेण सह हृदयाय नमः । इति नियोज्यम् ॥ विश्वेदेवाराध्यषोडशार्णमन्त्रेण सह शिरसे स्वाहा । इति नियोज्यम् ॥ वसिष्ठाराध्य सप्तदशाक्षर मन्त्रेण सह शिखायै वषट् । इति नियोज्यम् ॥ रामोपास्य सप्तदशाक्षर मन्त्रेण सह कवचाय हूं । इति नियोज्यम् ॥ ब्रह्माराध्य सप्तदशाक्षर मन्त्रेण सह नेत्रत्रयाय वौषट् । महारुद्राराध्य महाषोडश्या मन्त्रेण सह अस्त्राय फट । इति च योजनीयम् ॥ २५. शताक्षरमनोः षडङ्गन्यासः ख्फ्रें ख्फ्रीं फ्रों चामुण्डे हृदयाय नमः । ह्रीं हूं स्त्रीं छ्रीं विच्चे घोरे शिरसे स्वाहा । क्लीं ब्लूं गुह्येश्वरि शिखायै वषट् । ॐ फ्रें सिद्धिकरालि कवचाय हूं । स्हौं स्फ्रें अवर्णेश्वरि नेत्रत्रयाय वौषट् । फ्रें स्वाहा प्रकृत्यपरशिव निर्वाणदे अस्त्राय फट् । २६. सहस्राक्षरमनोः षडङ्गन्यासः ॐ ख्फ्रां ख्फ्रीं ख्फ्रूं ख्फ्रें ख्फ्रैं ख्फ्रों ख्फ्रौं ऐं चण्डकापालिनि हृदयाय नमः । ह्रीं ह्स्ख्फ्रां ह्स्ख्फ्रीं ह्स्ख्फ्रूं ह्स्ख्फ्रें ह्स्ख्फ्रैं ह्स्ख्फ्रों ह्स्ख्रौं फ्रें फ्रौं वज्रकापालिनि शिरसे स्वाहा । क्लीं क्षरस्त्रां क्षरस्त्रीं क्षरस्त्रूं क्षरस्त्रें क्षरस्त्रैं क्षरस्त्रों क्षरस्त्रौं हूं सिद्धिकपालिनि शिखायै वषट् । हौं खफछ्रां खफछ्रीं खफछ्रूं खफछ्रें खफछ्रैं खफछ्रों खफछ्रौं क्ष्रौं ब्रह्मकापालिनि कवचाय हूं । छ्रीं कहलश्रां कहलश्रीं कहलश्रूं कहलश्रें कहलश्रैं कहलश्रों कहलश्रौं स्हौं विष्णुकापालिनि नेत्रत्रयाय वौषट् । क्रों क्ष्लक्ष्रां क्ष्लक्ष्रीं क्ष्लक्ष्रूं क्ष्लक्ष्रें क्ष्लक्ष्रैं क्ष्लक्ष्रों क्ष्लक्ष्रौं स्त्रीं रुद्रकापालिनि अस्त्राय फट् । २७. विष्णुपास्यायुताक्षरमनोः षडङ्गन्यासः ॐ ऐं आं ईं श्रीं ह्रीं क्लीं क्रीं फ्रें हूं हृदयाय नमः । हौं ग्लूं छ्रीं स्हौंः क्षौं क्रौं प्रीं सौः श्रीं स्त्रीं शिरसे स्वाहा । क्षीं पूं रह्रीं रह्रूं रक्लीं रप्रीं रघ्रीं रज्रीं रश्रीं ख्फ्रें शिखायै वषट् । क्षरह्रीं क्षरह्रूं जरक्रीं क्षरस्त्रीं हसफ्रें क्षरस्त्रूं खफछ्रूं खफछ्रीं हलक्षीं हलक्षू कवचाय हूं । हसखफ्रीं हसखफूं हसखफ्रें हसखफ्रैं हसखफ्रों हसखफ्रौं हसखफ्रः रह्नछ्ररक्षह्रीं रह्रछ्ररक्षह्रूं रजझ्रक्ष्रौं नेत्रत्रयाय वौषट् । रकझ्रक्ष्रीं रकझ्रक्ष्रूं फ्रखभ्रीं फ्रखभ्रूं फ्रखभ्रैं फ्रखभों फ्रउम्रौं हसखफ्रक्ष्रीं हसखफ्रक्ष्रूं ख्फ्रीं क्षरस्त्रखफ्रूं अस्त्राय फट् । २८. शिवोपास्यायुताक्षर मनोः षडङ्गन्यासः स्हक्षम्लव्य्रऊं क्षस्हलव्य्रऊं क्षह्रम्लव्य्रऊं स्हक्षम्लव्य्रईं क्षस्हम्लव्य्रईं क्षह्रम्लव्य्रऊं स्हक्षम्लव्य्रईऊं क्षस्हम्लव्य्रईऊं क्षर्हम्लव्य्रईऊं क्षह्रम्लव्य्रऊं क्षस्हलव्य्रऊं हृदयाय नमः । क्ष्मक्लरक्ष्ल्हक्षव्य्रऊं सहब्रह्रख्फ्रपीं ज्रलह्रफ्रव्य्रऊं छ्रम्लक्षफ्लह्रहम्रीं थहर्खफ़्रह्रमब्लूं स्ह्लक्षक्रमब्लयछ्रीं हम्लक्षब्रसह्रीं सफक्ष्लमहप्रक्लीं ब्रहठ्म्लह्रूं र्क्षलह्व्य्रईं शिरसे स्वाहा । रमयप्क्षब्रूं रसमयक्षह्रस्त्रीं हम्लक्क्षव्य्रलछ्रौं क्लश्रम्क्षह्रम्ल ह्रक्षफ्रकम्लईं ( मेत्राग्नम् ) समलक्षग्लस्त्रीं मब्लयटत्क्षईं ह्क्षमकह्रछ्रीं दरजभ्रम्लकक्षीं शिखायै वषट् । र्क्षरजक्ष्मक्ष्मरह्रम्लव्य्रछ्रीं करह्रर्खफछ्रम्रीं झ्रकस्त्रक्षथ्रीं ( धूमः ) स्त्रहृफ्रम्रीं बसरझ्रम्क्षव्रक्लीं ग्लकम्ल्ह्क्षक्रीं ब्लम्क्षमफ्रख्रछ्रीं चफ्क्षलकमयह्रीं म्रलक्षकह्रख्फ्रछ्रीं कवचाय हूं । यस्हप्लम्क्षह्रूं गमह्लयक्ष्लम्रीं गसधमरयब्लूं टर्क्षप्लमह्रूं नमयब्लक्षरश्रूं एक्लयक्षम्रट्रीं फ्रप्क्षग्लम्रीं ( धूतपापा) फसधमश्रयव्लूं ट्लत्लट्लक्षफ्रख फ्रछ्रीं नेत्रत्रयाय वौषट् । शम्लह्रव्य्रख्फ्रें र्हक्षम्लव्य्रअख्फ्छ्रस्त्रह्रीं र्क्षफ्रसमहह्रव्य्रऊं च्लक्ष्मस्हव्य्रख्रीं फग्लसहमक्षब्लूं लगम्क्षखफ्रसह्रूं भक्ष्लरमह्स्ख्फ्रूं ह्स्ख्फ्रम्लक्षव्य्रऊं ( गह्वर) क्ष्मलरसहव्य्रह्रूं रफ्रसकम्ल क्ष्रज्रीं अस्त्राय फट् । २९. शाम्भवमनोः षडङ्गन्यासः ॐ हौं क्ष्रौं फीं फां फें स्हजहलक्षम्लवनऊं सग्लक्षमहरह्रूं क्वलह्रझकनसक्लईं व्यापिन्यै हृदयाय नमः । ऐं श्रीं ह्रीं ख्फ्रीं फ्रों फ्रौं क्ष्मब्लहकयह्रीं रजहलक्षमूं हक्लह्रकडकखैं चेतनायै शिरसे स्वाहा । आं ब्लीं ब्लूं ब्लैं ब्लौं स्हीं कसवहलक्षमॐ ब्रकम्लब्लक्लऊं लक्षमह्रजरक्रव्य्रऊं आनन्दिन्यै शिखायै वषट् । ईं स्हौं स्हौः भ्रीं क्ष्रीं क्ष्रूं क्लक्षसहमव्य्रऊं ब्लक्षमकह्रव्य्रईं सहठलक्षह्रमक्रीं विमलायै कवचाय हूं । कौं ग्लीं क्षूंरक्रीं रथ्रीं रफ्रीं ह्रलसहकमक्षब्रऐं स्हक्लह्रक्ष्रूं भहव्य्रऐं महासूक्ष्मायै नेत्रत्रयाय वौषट् । ईं फ्रें फ्रें ख्फ्रें हसफ्रें हसखफ्रें स्हक्लह्रीं क्षम्लब्रसहस्हक्षक्लस्त्रीं ब्रक्षम्लसह्रछ्रूं महामायायै अस्त्राय फट् । ३०. महाशाम्भवमनोः षडङ्गन्यासः ॐ ऐं कां कीं कूं कैं कौं ॐ ऐं अमृते हृदयाय नमः । ॐ ऐं चां चीं चूं चैं चौं ॐ ऐं ज्ञानदे शिरसे स्वाहा । औं ऐं टां टीं टूं टैं टौं ॐ ऐं अव्यक्ते शिखायै वषट् । ॐ ऐं तां तीं तूं तैं तौं ॐ ऐं चित्कले कवचाय हूं । ॐ ऐं पां पीं पूं पैं पौं ॐ ऐं बिन्दुनादिनि नेत्रत्रयाय वौषट् । ॐ ऐं हां हीं हूं हैं हौं ॐ ऐं अद्वैते अस्त्राय फट् । ३१. तुरीयामनोः षडङ्गन्यासः ॐ छ्रीं हूं ह्रीं फ्रें अलक्षितायै फ्रें ह्रीं हूं छ्रीं ॐ हृदयाय नमः । ऐं क्रों ग्लूं हौं क्लीं एकांनशायै क्लीं हौं ग्लूं क्रौं ऐं शिरसे स्वाहा । आं क्ष्रौं रह्रीं रह्रूं ख्फ्रें मानस्यै खफ्रें रह्रूं रह्रीं क्ष्रौं आं शिखायै वषट् । ईं हसफ्रें जरक्रीं क्षरह्रीं क्षरह्रूं असंभवायै क्षरह्रूं क्षरह्रीं जरक्रीं हसफ्रें ईं कवचाय हूं । रकक्ष्रीं रकक्ष्रूं श्रखफ्रौं रकक्ष्रूं रकक्ष्रीं नेत्रत्रयाय वौषट् । फ्रम्रग्लऊं फ्रखभ्रीं फ्रखभ्रें क्षरस्त्रखफ्रूं खफ्रीं कैवल्यायै ख्फ्रीं क्षरस्त्रखफ्रूं फ्रखभ्रीं फ्रम्रग्लऊं अस्त्राय फट् । ३२. महातुरीयामन्त्रस्य षडङ्गन्यासः ञों ऐं क्लीं श्रीं क्रौं खफ्रक्षीं क्रों क्षौं स्फ्रों स्फ्रौं क्रीं फ्रख्भ्रूं स्हौं स्हौः सौः ख्रें ख्रौं रक्षह्रूं ब्लीं ग्लीं क्रीं च्रीं फ्रीं निर्गुणे हृदयाय नमः । ह्रीं छ्रीं हूं स्त्रीं फ्रें हसफ्रौं ग्लूं क्लूं ब्लूं क्रूं ज्रूं रजझ्रक्ष्रूं क्ष्लौं ट्रीं फ्रूं थ्रीं थ्रूं अजरामरे शिरसे स्वाहा । क्ष्रीं च्रैं रह्रीं रह्रूं क्ष्रौं छ्रक्लव्य्रमक्षयूं रछ्रीं रज्रीं रक्रीं रश्रीं रक्लीं सक्लह्रहसखफ्रक्षीं रथ्रीं क्षूं रफ्रें रफ्रीं रध्रीं रहफ्रसमक्षक्लीं हसखफ्रीं हसखफ्रूं हसखफ्रें हसखफ्रैं हसखफ्रौं अनाख्ये शिखायै वषट् । ख्फ्छ्रीं ख्फ्छ्रूं क्षरस्त्रीं क्षरस्त्रूं कहलश्रौं जनहमरक्षयह्रीं खफ्रें फहलक्षूं रठ्रीं हसखफ्रुं हसखफ्रिं स्हव्य्रख़क्ष्मक्रूं रस्त्रीं रस्त्रूं ख्फ्रीं खफ्रूं सफहलक्षीं भासे कवचाय हूं । क्षफ्लह्रीं खफ्रह्रीं खफ्रह्रूं खफ्रछ्रीं खफ्रछ्रूं सफक्षयक्लमस्त्रश्रीं खफ्रक्लीं खफ्रक्लूं खफ्रक्लैं खफ्रक्लौं खफ्रछ्रौं ब्रह्माहमस्मि खफ्रह्रीं खफ्रह्रूं खफ्रह्रैं खफ्रह्रों खफ्रह्रौं हसखफ्रैं श्रखफ्रौं रक्षफ्रछ्रीं रक्षफ्रछ्रूं रक्षफ्रछ्रैं रक्षफ्रछ्रौं रह्रछ्रक्षह्रौं मोक्षदे नेत्रत्रयाय वौषट् । फ्रम्रग्लई फ्रम्रग्लऊं फ्रम्रग्लऐं फ्रम्रग्लऔं रकक्ष्रौं हसखफ्रौं क्ष्लक्ष्रीं क्ष्लक्ष्रूं क्ष्लक्षैं क्ष्लक्ष्रौं रकक्षैं रह्रछ्ररक्षह्रीं क्ष्स्त्रीं क्ष्स्त्रूं क्लीं क्ष्रां ….रक्तः क्रह्रैं क्षरस्त्रखफ्रूं छ्ररक्षह्रैं फ्रखभ्रआं छ्ररक्षह्रौं फ्रखभ्रीं फ्रखभ्रूं सायुज्यम् फ्रखभ्रैं फ्रखभ्रौं हसखफ्रक्ष्रीं हसखफूं ख्फ्रीं महातुरीये अस्त्राय फट् । षट्स्वपि मन्त्रेषु क्रमशः मूलमन्त्रस्य त्रीणि द्वे त्रीणि द्वे त्रीणि चत्वारि च वर्णानि पञ्चभिर्बीजैः प्रटितानि कृत्वा देयानि । इति विशेषः । ३३. निर्वाणमनोः षडङ्गन्यासः ह्रीं ॐ फ्रखक्ष्रौं ह्रीं परमहंस्यै ह्रीं हृदयाय नमः । छ्रीं रक्षमछरूं फ्रें फ्रखक्ष्रैं चिन्मात्रायै छ्रीं शिरसे स्वाहा । हूं छ्रीं सतरलयक्षकवरयीं रहक्षमलवरयीं निस्त्रैगुण्ये हूं शिखायै वषट् । स्त्रीं जनहसलक्षह्रीं सहक्षमलवरयूं हसलक्षकमकरब्रूं अपुनर्भवे स्त्रीं कवचाय हूं । फ्रें हसकहलह्रीं फ्रखक्ष्रैं छ्रीं अविग्रहे फ्रें नेत्रत्रयाय वौषट् । ह्रीं छ्रीं हूं स्त्रीं फ्रें सतरलयक्षकरवयीं रहक्षमलवरयीं जनहसलक्षह्रीं सहसमलवरयूं चैतन्यमयि ह्रीं छ्रीं हूं स्त्रीं फ्रें अस्त्राय फट् । ३४. महानिर्वाण मन्त्रस्य षडङ्गन्यासः ब्लहतह्रसचैं ह्रक्षम्लफ्रयू रसकमह्लक्षछ्रीं हम्लकक्षव्य्रलछ्रौं रक्षरजक्ष्मक्ष्मरह्रम्लव्य्रछ्रीं यस्हप्लमक्षह्रूं ॐ म्लक्षकसहह्रूं ह्रक्षम्लस्रयूं सहब्रह्रखफ्रयीं थमक्ष्लकब्रह्रस्त्रूं लमकक्षह्रईं टलतलक्षफ्र खफछ्रीं खफ्रक्ष्रीं रजक्षमब्लह्रूं ह्रक्षम्लक्रयूं क्लह्रक्षलहक्षमव्य्रईं क्लश्रमक्षह्रम्लऊं हलमकक्षह्रफ्रछ्रीं ट्लत्लट्लक्षफ्रखफ्रछ्रीं ऐं क्षम्लब्रसहस्हक्षक्लस्त्रीं ह्रक्षम्लय्रयूं व्रतक्षह्रीं ज्लकहलक्षव्रमथ्रीं कप्रम्लक्षयल्कीं जसदनस्हक्षग्लूं अवासने हृदयाय नमः । क्षम्लव्रसहस्हक्षक्लस्त्रीं ह्रक्षम्लझ्रयूं कब्रम्लक्षस्हक्लूं फ्रलक्ष्मकह्रूं म्लगक्षएफ्रीं टरक्षप्लमह्रूं फ्रखभ्रूं लह्रकक्ष्मस्हव्य्रएं ह्रक्षम्लब्रयूँ छ्रमकश्रहयह्रूं डम्लक्षब्रखफस्त्रीं टरयलह्रब्लछ्रीं मकक्षह्रग्लब्लईं हौं हलक्षकमहसव्य्रऊं रक्षफ्रभ्रध्रम्लऊं छ्रममश्रहयह्रूं नजरमकह्रक्ष्लश्रीं चफक्षलकमयह्रीं हलमणकमह्रीं क्षरह्रूं क्षम्लकस्हरयव्रूं ॐ श्रें क्लीं स्हक्लक्ष्मह्रग्लूं ह्रक्षफ्रकम्लईं व्रतरयह्रक्षम्लूं गपटतयजक्लूं क्ष्रौं स्हश्रैं क्ष्लफ्लॐ ह्रसग्लक्षव्य्रऊं हक्षमकह्रछ्रीं छ्रलक्षकम्लह्रीं चमरगक्षफ्रस्त्रीं बोधातीते शिरसे स्वाहा । खलह्रवनगक्षरछ्रीं सहक्षलक्षें ज्रलह्रफ्रव्य्रऊं मब्लयटतक्षईं फलयक्षकयब्लूं भलनएदक्ष्रीं हसक्ष्रौं टक्षसनरम्लैं ह्रक्ष्मलीं क्ष्मक्ल क्षलहक्षव्य्रऊं क्षलहक्षभलम्लूं झ्रकस्त्रक्षथीं छ्ररडतजलूं ख्फ्रें स्हश्रैं हलफ्रकह्रीं ज्रलह्रफ्रव्यऊं रसमयक्षह्रस्त्री टसमनहक्षमखरऊं छतक्षठनह्रब्लींंरजझ्रक्षूं नदक्षटक्षब्य्रउं छलहक्षलक्षफ्रग्लऊं डम्लव्रीं छ्रम्लक्षफ्लह्रहम्रीं नमहक्षव्य्रह्रूं नपटजक्षफ्रऊं खतक्लक्ष्मव्य्रह्रूं छ्रक्लव्य्रमक्षयूं झसखय्रमऊं वम्लव्रीं थहरखफ्रह्रमब्लूं समलक्षग्लस्त्रीं गसनहक्षब्रईं ठक्ष्मलख्रछ्रीं उपशान्ते शिखायै वषट् । बलहक्षबलऊं लम्लव्रीं रहहक्लव्य्रऊं पपक्षम्लस्हखफ्रां कह्रब्लजूं गमह्लयक्ष्लम्रीं स्हक्षम्लव्य्रऊं फ्रतक्षमलहक्षहथलहक्षह्रूं कम्लव्रीं हम्लक्षव्रसह्रीं पंटक्षम्लस्हखफ्रूं क्षब्लकस्त्रीं मसफ्लभरक्षव्य्रह्रूं सक्लह्रहसखफ्रक्षीं रच्रें सम्लव्रीं सफक्ष्लमहप्रक्ली यरक्षम्लब्लीं स्त्रह्रफ्रम्रीं करयनप्लक्षफ्रीं क्षस्हलव्य्रईं सलहक्षचलहक्षजक्षर्जैं हम्लव्रीं ब्रहठ्रम्लह्रूं क्षलहक्षक्लस्त्रूं ग्लमक्षसक्लह्रीं ह्रक्लक्षम्लश्रूं ब्लयमझ्रग्लथ्रूं रहफ्रसमक्षक्रीं तलठलहक्ष थलहक्ष दलहक्षक्षरह म्लव्य्रईऊं यम्लव्रीं रक्षलहव्य्रईं डम्लक्ष ब्रखफस्त्री बसरझ्रमक्षव्रक्लीं क्लसमयग्लह्रफ्रूं सहक्षम्लव्यईं दलडक्षवल्रहसखफ्रौं रलहक्षफ्रूं सनह्रलक्ष्मब्लूं डम्लक्षब्रखफस्त्रीं ह्रूं जलयकक्षग्लफ्रूं रगहलक्षम्लयछ्रूं हससक्लह्रीं फ्लक्षह्रस्हव्य्रऊं म्रलक्षकह्रखछ्रीं फ्रदमहयनह्रूं सलहक्षह्रूं कहफ्लमह्रव्य्रऊं लसर्क्षकमव्य्रद्रीं सत्त्वरूपे कवचाय हूं । मक्षक्रस्हखफछ्रूं क्षलहक्षझ्रूं चमटक्षव्य्रछ्रीं स्हएंक्लरक्षीं खफछ्रम्लग्रक्लीं समरगक्षहसखफ्रीं स्हजहलक्षम्लवनऊं ग्लरक्षफ्रथरक्लीं रक्षस्रम्रध्रम्लऊं क्लक्ष्मग्लव्य्रह्रूं दरजभ्रम्लकक्ष्रीं ठक्लक्ष्मलव्य्रह्रूं रसमयक्षक्लह्रीं स्हव्य्रख्रक्ष्मक्रूं ह्रसलहसकह्रीं रक्षह्रभ्रध्रम्लऊं मथहलक्षप्रह्रूं क्लम्लक्षस्हश्रीं ग्लकमलहक्षक्रीं खरगवक्ष्मलयव्य्रईं मह्रक्ष्लव्य्रऊं पलहक्षक्ष्मझ्रहचूं रक्षब्रभ्रध्रम्लऊं ब्लक्षफहमछ्रव्रीं खक्ष्मरक्षलहक्षब्लह्रीं मकक्षह्रग्लब्लईं सफक्षयक्लमस्त्रश्रीं क्षक्षकह्रस्हझ्रयूं रक्षझ्रभ्रध्रम्लऊं सरम्लक्षहसखफ्रीं हलकझ्रक्षश्रीं डखछ्रक्षहममफ्रीं संमगक्षलयब्लूं क्ष्रौं स्हक्ष्मह्रक्षग्लूं रक्षक्रभ्रध्रम्लऊं छ्रम्लक्षव्रकह्रीं द्रैंजमरब्लह्रयूं फ्लमधहक्षक्षव्य्रऊं रसमयरक्षक्षग्लीं ब्रह्माहमस्मि स्हक्ष्मह्रक्षग्लीं रक्षभ्रध्रय्रम्लऊं सल्कएहह्रीं सहठलक्षह्रमक्रीं ब्लमक्षमफख्रछ्रीं क्लपटक्षमव्य्रईं हौं (बहुसुवर्णकूटम्) रक्षभ्रम्लऊं तमहल हक्ष क्ल फ्रग्लूं खफ्रक्ष्लब्लयह्रम्रीं मक्षब्लह्रकमव्य्रईं कब्लयसमक्षख्रछ्रूं ब्रह्ममयि नेत्रत्रयाय वौषट् । क्षक्षक्ष्लफ्रचक्षक्षौं रलक्षध्रम्लऊं हम्लक्ष्मप्लम्ब्रूं ठफक्षथलमकस्त्रूं झरकस्त्रक्षथ्रीं …. (धूतपापानदी ) हसखफ्रैं मश्रां रसखय्रमूं मक्लक्षकसखफ्रूं धग्लक्षकमह्रव्य्रऊं झ्रकस्त्रक्षथ्रीं कहलजमक्षरव्य्रऊं ऐं ह्रश्रीं क्षम्लीं महलक्षक्षखफ्रव्य्रह्रीं ह्रक्षम्लझ्रयूं क्षस्हम्लव्य्रईं क्षह्रम्लव्य्रईं नमब्लह्रक्षम्रग्लूं हसखफ्रौं फहलक्षीं क्षक्लीं चफक्लह्रमक्ष्रूं ब्लहतह्रसचैं क्ललफ्ररसभक्षक्लछ्रूं डपतसगमक्षब्लूं म्लह्रक्षस्त्रूं क्षहलीं रमयछ्रक्षक्लह्रीं व्य्रल्कक्षह्रम्लूं छ्रक्षग्लमस्त्रव्य्रऊ क्ष्लभर झ्रथ्रीं हह्रछ्ररक्षह्रीं रलहक्षहलक्लीं क्षफ्लीं ….( अविग्रहानाड़ी) चम्लहक्षसकह्रूं ऐक्षकसखफ्रव्य्रऊं छ्रडक्षसहफ्रक्लीं क्षरस्त्रखफ्रूं महलक्षग्लक्लीं क्षम्लू ब्रक्षम्लसह्रछ्रूं क्षलहक्षक्लस्त्रूं ग्लमक्षसक्लह्रीं जनथक्षकक्लव्रईं फ्रपक्षग्लम्रीं …( सायुज्यबीज ) डलहक्षम्लां सखह्रक्ष्मक्रैं यसम्लक्षसकह्रव्य्रईं थफखक्षलव्य्रईं गसनहक्षव्रईं ब्लयरठह्रमक्ष्रूं क्षह्रम्लव्य्रऊं क्षस्हब्लव्य्रऊं रलहक्षक्लस्हफ्रईं सखह्रक्ष्मध्रीं हंसम्लक्षप्रक्लीं हरसकक्षम्लस्त्रीं शम्लक्लयक्षह्रूं नहरक्षस्त्रम्लह्रीं अपवर्गे अस्त्राय फट् । Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe