May 27, 2019 | aspundir | Leave a comment ॥ त्रिपुरसुन्दर्यादूती वशिनीकृत राधा स्तुतिः ॥ राधा ने त्रिपुर सुन्दरी की उपासना की कि हे मां मेरी सहायता करो तथा त्रिपुरसुन्दरी ने अपनी वशिन्यादि दूतियों को सहायता करने को कहा तब वशिन्यादि ने राधा की प्रशंसा व स्तुति की । यथा — जय जय राधे कृतनतराधे जगदभिवन्द्ये सुरवरवन्द्ये । धृतबहुरूपे स्मरमखरूपे सरसिजवक्त्रे सुमदिरनेत्रे ॥ जय धृतहारे त्रिभुवनसारे विगतविकारे मधुरविचारे । विकलितसाम्येऽखिलजनकाम्ये रसमयि सौम्ये प्रतिहतवान्ये (म्ये) ॥ जय जय कान्ते जगति सुशान्ते सुखमयि दान्ते करहिलतान्ते । सहृदयमान्ये गुणगणधान्ये युवजनगण्ये धृतलावण्ये । कुशलवदान्ये कृतरसवन्ये वृन्दारण्येश्वरि सुरकन्ये ॥ जय जय सकल सकलसीमन्तिनि सीमन्तप्रान्तसमुद्योतमानमणिदिन मणिद्युतिदीपितचरणसरसीरुह विलुठत् सुरासुरनरोरगदानव गन्धर्वाप्सरोयक्षरक्षोलक्ष कोटिकोटि हाटकस्फुटमुकुटकोटिपरिसङ्घट्टन- कोलाहलकलकली विकलीकृतो कुण्डप्रचण्डब्रह्माण्डव्यूहचमत्कार चकितलोकशोकसङ्घातघातनदक्षे ॥ जय जय शम्बरवारणकलाकलापसमलङ्कृत वरकलेवरकान्ति विनिन्दितविद्योतमानबाहुमान विद्युतिसन्ततिसन्ततसन्तप्तकाञ्चनसञ्चित- विमल विशाल कमल मालाप्राघुणकीकृतसमुन्मदमत्तमतङ्ग राजो जृम्भमानकुम्भ समारम्भो त्तुङ्ग-पीन-पयोधर-धराधर तटनिकट-प्रकटित-मुक्तामुक्तहारजह्रदुहितृसख्ये ॥ जय जय चिकुर निकुरम्बसम्बलमाल-नवमालिका मालिकाधिरोह माणरोलम्बगण झङ्कार सञ्चारितपूर्णशशधर निरुद्धप्रबुद्धसैहिकेय संशोभाप्रभावे ॥ जय जय जननि जननिकरवरप्रदानकरणसमयसमयिता लीलान्दोलविलोलप्रकटकटाक्षमोक्षानुसन्धान विधानदक्षस्मेरसुधासारासारस्न्नापितकातर नरसतृष्ण तृष्णस्मारितस्मर विभवे ॥ जय-जय नभोमण्डलमण्डनाय मानप्रचण्डचण्डकिरणकिरणावधीरण धीरसीमन्तसिन्दूरपूरणपाटलच्छटापटल -परिपाटी पाटितसूचीसूच्यमानसंसार सागरप्रचुरसन्तप्तविदूरीकारकारितपदार्थ सञ्चार विजनचातुरीक चराचरलोकसमस्ते ॥ जय जय प्रणतिसन्ततिसन्तताभुज्यमानभुजाग्रावलम्बारम्भसंवलमान प्रकटजटापटलीसमालीढमूर्धाभि रुद्धेर्द्धिरनिबद्ध कर पुटाञ्जलिभिः सुचतुरचतुराननचतुराननी प्रणीयमानवेदनिर्वेदवचनरचनोपायने नयमिभिरपिशमितषडमित्रचरित्रैश्चिरकमिते नमिते नमितेऽस्तु नमस्ते ॥ जय जय दामिनी मायिनी मातःपरमपि वरमिहयामोनातः । कलय दृगन्तं सकलकलाढ्ये जीवतु कृष्णो विगलितजाड्ये ॥ जय जय जय जय रसमयि राधे प्रणतजनानां प्रतिहतबाधे । यदि कुरुषे करुणापरुणाक्षि कलयति जीवं जीवनसाक्षि ॥ या कन्दर्यकलाकलापकुशला लोकत्रयी, मोहनी, या नित्याममरा वराय नितरां सम्प्रार्थयते चिरम् । मुह्यन्ति स्ममुनीश्वरा अपि यया यस्यै नमस्कुर्वते, यस्या साधुहृतो विदन्ति चरितं यस्या न वेदाः कदा ॥ यस्यां भक्तिधृतो मनोऽपि न मनाक् कुर्वन्ति नाकेषु, न: मोक्षे शक्रपदे पदे हिमतनो: कौबेरके सौरके । ब्राहो वर्त्मनि सर्वभौममुखजे वाष्टासुसिद्धिष्वसौ, शश्वद् विश्वजनीन-कर्मणि पुनः राधा प्रसन्नास्तु सा ॥ एवं स्तुतामहादेवी तो आह्लानन्दरूपिणी । अपाङ्ग रङ्ग भङ्ग्यारिङ्गयन्य वर्जितम् ॥ ॥ श्रीराधा उवाच ॥ शृणुध्वं शक्तयः सर्वास्तथ्यं पथ्यं हितं वचः । न मत्तोऽप्यधिका काचित् प्रकृतिः पुरुषोऽपि कः ॥ अहमेव परंब्रह्म पुरुषः श्यामविग्रहः । अहं सा परमा शक्तिः श्रीमत्रिपुरसुन्दरी ॥ अहं तद्ब्रह्म परमं सूक्ष्मं ज्यातिर्निरञ्जनम् । अहमानन्दरुपाऽस्मि कृष्णोऽसौ रसविग्रहः ॥ प्रेमस्वरूपा सा देवी महात्रिपुरसुन्दरी । विना प्रेमरसो नास्ति न चानन्दो रस विना ॥ प्रेमानन्दो रसश्चैव एक एव न संशयः । तस्माद् यन्त्रविधाने न नौषधैर्मणिभिर्न माम् ॥ अपि कृष्णो वशयितुं न शक्तः किमुतापरे । शक्तिहीनस्य नानन्दो न प्रेमरस एव वा ॥ अहं तु परमा शक्तिः श्रीकृष्णहृदयस्थिता । सख्यो नाहं पराधीना स्वतंत्रा सर्वदाऽस्म्यहम् ॥ ॥ इति कृष्णयामल तन्त्रे एकोविंशोऽध्याये वशिनी कृत राधास्तुति ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe