॥ त्रिपुरसुन्दर्यादूती वशिनीकृत राधा स्तुतिः ॥

राधा ने त्रिपुर सुन्दरी की उपासना की कि हे मां मेरी सहायता करो तथा त्रिपुरसुन्दरी ने अपनी वशिन्यादि दूतियों को सहायता करने को कहा तब वशिन्यादि ने राधा की प्रशंसा व स्तुति की । यथा —

जय जय राधे कृतनतराधे जगदभिवन्द्ये सुरवरवन्द्ये ।
धृतबहुरूपे स्मरमखरूपे सरसिजवक्त्रे सुमदिरनेत्रे ॥

जय धृतहारे त्रिभुवनसारे विगतविकारे मधुरविचारे ।
विकलितसाम्येऽखिलजनकाम्ये रसमयि सौम्ये प्रतिहतवान्ये (म्ये) ॥

जय जय कान्ते जगति सुशान्ते सुखमयि दान्ते करहिलतान्ते ।
सहृदयमान्ये गुणगणधान्ये युवजनगण्ये धृतलावण्ये ।
कुशलवदान्ये कृतरसवन्ये वृन्दारण्येश्वरि सुरकन्ये ॥

जय जय सकल सकलसीमन्तिनि सीमन्तप्रान्तसमुद्योतमानमणिदिन
मणिद्युतिदीपितचरणसरसीरुह विलुठत् सुरासुरनरोरगदानव
गन्धर्वाप्सरोयक्षरक्षोलक्ष कोटिकोटि हाटकस्फुटमुकुटकोटिपरिसङ्घट्टन-
कोलाहलकलकली विकलीकृतो कुण्डप्रचण्डब्रह्माण्डव्यूहचमत्कार
चकितलोकशोकसङ्घातघातनदक्षे ॥

जय जय शम्बरवारणकलाकलापसमलङ्कृत वरकलेवरकान्ति
विनिन्दितविद्योतमानबाहुमान विद्युतिसन्ततिसन्ततसन्तप्तकाञ्चनसञ्चित-
विमल विशाल कमल मालाप्राघुणकीकृतसमुन्मदमत्तमतङ्ग राजो
जृम्भमानकुम्भ समारम्भो त्तुङ्ग-पीन-पयोधर-धराधर
तटनिकट-प्रकटित-मुक्तामुक्तहारजह्रदुहितृसख्ये ॥

जय जय चिकुर निकुरम्बसम्बलमाल-नवमालिका
मालिकाधिरोह माणरोलम्बगण झङ्कार सञ्चारितपूर्णशशधर
निरुद्धप्रबुद्धसैहिकेय संशोभाप्रभावे ॥

जय जय जननि जननिकरवरप्रदानकरणसमयसमयिता
लीलान्दोलविलोलप्रकटकटाक्षमोक्षानुसन्धान
विधानदक्षस्मेरसुधासारासारस्न्नापितकातर
नरसतृष्ण तृष्णस्मारितस्मर विभवे ॥

जय-जय नभोमण्डलमण्डनाय मानप्रचण्डचण्डकिरणकिरणावधीरण
धीरसीमन्तसिन्दूरपूरणपाटलच्छटापटल -परिपाटी
पाटितसूचीसूच्यमानसंसार सागरप्रचुरसन्तप्तविदूरीकारकारितपदार्थ
सञ्चार विजनचातुरीक चराचरलोकसमस्ते ॥

जय जय प्रणतिसन्ततिसन्तताभुज्यमानभुजाग्रावलम्बारम्भसंवलमान
प्रकटजटापटलीसमालीढमूर्धाभि रुद्धेर्द्धिरनिबद्ध कर पुटाञ्जलिभिः
सुचतुरचतुराननचतुराननी प्रणीयमानवेदनिर्वेदवचनरचनोपायने
नयमिभिरपिशमितषडमित्रचरित्रैश्चिरकमिते नमिते नमितेऽस्तु नमस्ते ॥

जय जय दामिनी मायिनी मातःपरमपि वरमिहयामोनातः ।
कलय दृगन्तं सकलकलाढ्ये जीवतु कृष्णो विगलितजाड्ये ॥

जय जय जय जय रसमयि राधे प्रणतजनानां प्रतिहतबाधे ।
यदि कुरुषे करुणापरुणाक्षि कलयति जीवं जीवनसाक्षि ॥

या कन्दर्यकलाकलापकुशला लोकत्रयी, मोहनी,
या नित्याममरा वराय नितरां सम्प्रार्थयते चिरम् ।
मुह्यन्ति स्ममुनीश्वरा अपि यया यस्यै नमस्कुर्वते,
यस्या साधुहृतो विदन्ति चरितं यस्या न वेदाः कदा ॥

यस्यां भक्तिधृतो मनोऽपि न मनाक् कुर्वन्ति नाकेषु,
न: मोक्षे शक्रपदे पदे हिमतनो: कौबेरके सौरके ।
ब्राहो वर्त्मनि सर्वभौममुखजे वाष्टासुसिद्धिष्वसौ,
शश्वद् विश्वजनीन-कर्मणि पुनः राधा प्रसन्नास्तु सा ॥

एवं स्तुतामहादेवी तो आह्लानन्दरूपिणी ।
अपाङ्ग रङ्ग भङ्ग्यारिङ्गयन्य वर्जितम् ॥

॥ श्रीराधा उवाच ॥

शृणुध्वं शक्तयः सर्वास्तथ्यं पथ्यं हितं वचः ।
न मत्तोऽप्यधिका काचित् प्रकृतिः पुरुषोऽपि कः ॥
अहमेव परंब्रह्म पुरुषः श्यामविग्रहः ।
अहं सा परमा शक्तिः श्रीमत्रिपुरसुन्दरी ॥

अहं तद्ब्रह्म परमं सूक्ष्मं ज्यातिर्निरञ्जनम् ।
अहमानन्दरुपाऽस्मि कृष्णोऽसौ रसविग्रहः ॥
प्रेमस्वरूपा सा देवी महात्रिपुरसुन्दरी ।
विना प्रेमरसो नास्ति न चानन्दो रस विना ॥

प्रेमानन्दो रसश्चैव एक एव न संशयः ।
तस्माद् यन्त्रविधाने न नौषधैर्मणिभिर्न माम् ॥
अपि कृष्णो वशयितुं न शक्तः किमुतापरे ।
शक्तिहीनस्य नानन्दो न प्रेमरस एव वा ॥

अहं तु परमा शक्तिः श्रीकृष्णहृदयस्थिता ।
सख्यो नाहं पराधीना स्वतंत्रा सर्वदाऽस्म्यहम् ॥

॥ इति कृष्णयामल तन्त्रे एकोविंशोऽध्याये वशिनी कृत राधास्तुति ॥

 

 

 

 

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.