दारिद्र्य-दहन-विधि
1. विनियोगः-
ॐ अस्य श्रीकनक-धारा-स्तोत्र-मन्त्रस्य भगवान् शंकर ऋषिः, जगती छन्दः, श्री महा-लक्ष्मी-भुवनेश्वरी देवता, श्रीं वीजं, ह्रीं शक्तिः, ऐं कीलकं, मम समस्त-दारिद्र-दुखः-निवारण-पूर्वक धनाकर्षण-पाठे विनियोगः ।
2. ऋष्यादि-न्यासः- भगवान् शंकर ऋषये नमः शिरसि, जगती छन्दसे नमः मुखे, श्री महा-लक्ष्मी-भुवनेश्वरी देवतायै नमः हृदि, श्रीं वीजाय नमः गुह्ये, ह्रीं शक्तये नमः पादयो, ऐं कीलकाय नमः नाभौ, मम समस्त-दारिद्र-दुखः-निवारण-पूर्वक धनाकर्षण-पाठे विनियोगाय नमः सर्वांगे ।

षडङ्ग-न्यास – कर-न्यास –  अंग-न्यास –
ॐ श्रां अंगुष्ठाभ्यां नमः हृदयाय नमः
ॐ श्रीं तर्जनीभ्यां नमः शिरसे स्वाहा
ॐ श्रूं मध्यमाभ्यां नमः शिखायै वषट्
ॐ श्रैं अनामिकाभ्यां नमः कवचाय हुम्
ॐ श्रौं कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट्
ॐ श्रः  करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट्

3. ध्यानः-
ॐ लक्ष्मी क्षीर-समुद्र-राज-तनया श्री रंग-धामेश्वरी ।
दासी-भूत समस्त-देव-वनितां त्रैलोक्य-दीपांगराम् ।।
श्रीमन्मद-कराक्ष-लब्ध-वियद-ब्रह्मेन्द्र-गंगा-धराम् ।
त्वां त्रैलोक्य-कुटुम्बिनीं सरसिजां वन्दे मुकुन्द-प्रियाम् ।।

4. मानस-पूजनः- इस प्रकार ध्यान करके भगवती लक्ष्मी का मानस पूजन करें –
ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-कनिष्ठांगुष्ठ-मुद्रा) । ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-तर्जनी-अंगुष्ठ-मुद्रा) । ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-तर्जनी-अंगुष्ठ-मुद्रा) । ॐ रं वह्नयात्मकं दीपं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि । (ऊर्ध्व-मुख-मध्यमा-अंगुष्ठ-मुद्रा) । ॐ वं जल-तत्त्वात्मकं नैवेद्यं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-अनामिका-अंगुष्ठ-मुद्रा) । ॐ शं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमहा-लक्ष्मी-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-सर्वांगुलि-मुद्रा) ।
5. श्रीकनक-धारा-स्तव-पाठः- उक्त प्रकार से ‘मानस-पूजन’ कर “चिन्तामणि-मन्त्र” से सम्पुटित ‘श्रीकनक-धारा-स्तव’ का पाठ करें । यथा –
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
अङ्गं हरेः पुलक-भूषणमाश्रयन्ती, भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिल-विभूतिरपाङ्गलीला, माङ्गल्यदाऽस्तु मम मङ्गल-देवतायाः ।।1।।
मुग्धा मुहुर्विदधती वदने मुरारेः प्रेम-त्रपा-प्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरवि महोत्पले या, सा मे श्रियं दिशतु सागर सम्भवायाः ।।2।।
आमीलिताक्षमधिगम्य मुदा मुकुन्दमानन्द-कन्दमनिमेषमनङ्ग-तन्त्रम् ।
आकेकर-स्थित-कनीनिक-पक्ष्म-नेत्रम्, भूत्यै भवेन्मम भुजङ्ग-शयाङ्गनायाः ।।3।।
बाह्यन्तरे मधु-जितः श्रित-कौस्तुभे या, हारावलीव हरि-‍नील-मयी विभाति ।
काम-प्रदा भगवतोऽपि कटाक्ष-माला, कल्याणमावहतु मे कमलालयायाः ।।4।।
कालाम्बुदालि-ललितोरसि कैटभारेर्धाराधरे स्फुरति या तडिदङ्गनेव् ।
मातुः समस्त-जगतां महनीय-मूर्तिर्भद्राणि मे दिशतु भार्गव-नन्दनायाः ।।5।।
प्राप्तं पदं प्रथमत: किल यत्प्रभावान्, माङ्गल्य-भाजिः मधु-माथिनि मन्मथेन ।
मध्यापतेत् तदिह मन्थरमीक्षणार्द्धम्, मन्दालसं च मकरालय-कन्यकायाः ।।6।।
विश्वामरेन्द्र-पद-विभ्रम-दान-दक्षमानन्द-हेतुरधिकं मुर-विद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्द्धमिन्दीवरोदर – सहोदरमिन्दिरायाः ।।7।।
इष्टा विशिष्ट-मतयोऽपि यया दयार्द्रदृष्ट्या त्रिविष्टप-पदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदर-दीप्तिरिष्टाम्, पुष्टिं कृषीष्ट मम पुष्कर-विष्टरायाः ।।8।।
दद्याद् दयानुपवनो द्रविणाम्बु-धारामस्मिन्नकिञ्चन-विहङ्ग-शिशौ विषण्णे ।
दुष्कर्म-धर्ममपनीय चिराय दूरं, नारायण – प्रणयिनी – नयनाम्बु – वाहः ।।9।।
गीर्देवतेति गरुड़-ध्वज-सुन्दरीति, शाकम्भरीति शशि-शेखर-वल्लभेति ।
सृष्टि-स्थिति-प्रलय-केलिषु संस्थितायै, तस्यै ‍नमस्त्रिभुवनैक-गुरोस्तरूण्यै ।।10।।
श्रुत्यै नमोऽस्तु शुभ-कर्म-फल-प्रसूत्यै, रत्यै नमोऽस्तु रमणीय-गुणार्णवायै ।
शक्तयै नमोऽस्तु शत-पात्र-निकेतानायै, पुष्ट्यै नमोऽस्तु पुरूषोत्तम-वल्लभायै ।।11।।
नमोऽस्तु नालीक-निभाननायै, नमोऽस्तु दुग्धोदधि-जन्म-भूत्यै ।
नमोऽस्तु सोमामृत-सोदरायै, नमोऽस्तु नारायण-वल्लभायै ।।12।।
नमोऽस्तु देव्यै भृगु-नन्दनायै, नमोऽस्तु विष्णोरुरसि-स्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै, नमोऽस्तु दामोदर-वल्लभायै ।।13।।
नमोऽस्तु हेमाम्बुज-पीठिकायै, नमोऽस्तु भूमण्डल-नायिकायै ।
नमोऽस्तु देवादि-दया-परायै, नमोऽस्तु शार्ङ्गायुध-वल्लभायै ।।14।।
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं, त्रयी-मयीं त्रिभुवन-मातरं रमाम् ।
गुणाधिका गुरु-तर-भाग्य-भागिनो, भवन्ति ते भुवि बुध-भाविताशयाः ।।15।।
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
6. श्रीसूक्त-पाठः- अब ‘चिन्तामणि मन्त्र’ से सम्पुटित ‘श्रीसूक्त’ का पाठ करें । यथा –
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
ॐ हिरण्य-वर्णां हरिणीं, सुवर्ण-रजत-स्त्रजाम् ।
चन्द्रां हिरण्यमयीं लक्ष्मीं, जातवेदो म आवह ।।१।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
तां म आवह जात-वेदो, लक्ष्मीमनप-गामिनीम् ।
यस्यां हिरण्यं विन्देयं, गामश्वं पुरूषानहम् ।।२।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
अश्व-पूर्वां रथ-मध्यां, हस्ति-नाद-प्रमोदिनीम् ।
श्रियं देवीमुपह्वये, श्रीर्मा देवी जुषताम् ।।३।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
कांसोऽस्मि तां हिरण्य-प्राकारामार्द्रा ज्वलन्तीं तृप्तां तर्पयन्तीं ।
पद्मे स्थितां पद्म-वर्णां तामिहोपह्वये श्रियम् ।।४।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देव-जुष्टामुदाराम् ।
तां पद्म-नीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणोमि ।।५।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
आदित्य-वर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽक्ष बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ।।६।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
उपैतु मां दैव-सखः, कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्, कीर्तिं वृद्धिं ददातु मे ।।७।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क्षुत्-पिपासाऽमलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च, सर्वां निर्णुद मे गृहात् ।।८।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
गन्ध-द्वारां दुराधर्षां, नित्य-पुष्टां करीषिणीम् ।
ईश्वरीं सर्व-भूतानां, तामिहोपह्वये श्रियम् ।।९।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
मनसः काममाकूतिं, वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य, मयि श्रीः श्रयतां यशः ।।१०।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
कर्दमेन प्रजा-भूता, मयि सम्भव-कर्दम !
श्रियं वासय मे कुले, मातरं पद्म-मालिनीम् ।।११।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
आपः सृजन्तु स्निग्धानि, चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ।।१२।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
आर्द्रां पुष्करिणीं पुष्टिं, पिंगलां पद्म-मालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं, जातवेदो म आवह ।।१३।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
आर्द्रां यः करिणीं यष्टिं, सुवर्णां हेम-मालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मीं, जातवेदो म आवह ।।१४।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
तां म आवह जात-वेदो लक्ष्मीमनप-गामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरूषानहम् ।।१५।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
यः शुचिः प्रयतो भूत्वा, जुहुयादाज्यमन्वहम् ।
श्रियः पंच-दशर्चं च, श्री-कामः सततं जपेत्।।

क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
7. विलोम श्री कनक-धारा-स्तव पाठः- अन्त में श्री चिन्तामणि मन्त्र से सम्पुटित ‘श्रीकनक-धारा-स्तव’ का विलोम-पाठ करे । यथा –
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं, त्रयी-मयीं त्रिभुवन-मातरं रमाम् ।
गुणाधिका गुरु-तर-भाग्य-भागिनो, भवन्ति ते भुवि बुध-भाविताशयाः ।।15।।
नमोऽस्तु हेमाम्बुज-पीठिकायै, नमोऽस्तु भूमण्डल-नायिकायै ।
नमोऽस्तु देवादि-दया-परायै, नमोऽस्तु शार्ङ्गायुध-वल्लभायै ।।14।।
नमोऽस्तु देव्यै भृगु-नन्दनायै, नमोऽस्तु विष्णोरुरसि-स्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै, नमोऽस्तु दामोदर-वल्लभायै ।।13।।
नमोऽस्तु नालीक-निभाननायै, नमोऽस्तु दुग्धोदधि-जन्म-भूत्यै ।
नमोऽस्तु सोमामृत-सोदरायै, नमोऽस्तु नारायण-वल्लभायै ।।12।।
श्रुत्यै नमोऽस्तु शुभ-कर्म-फल-प्रसूत्यै, रत्यै नमोऽस्तु रमणीय-गुणार्णवायै ।
शक्तयै नमोऽस्तु शत-पात्र-निकेतानायै, पुष्ट्यै नमोऽस्तु पुरूषोत्तम-वल्लभायै ।।11।।
गीर्देवतेति गरुड़-ध्वज-सुन्दरीति, शाकम्भरीति शशि-शेखर-वल्लभेति ।
सृष्टि-स्थिति-प्रलय-केलिषु संस्थितायै, तस्यै ‍नमस्त्रिभुवनैक-गुरोस्तरूण्यै ।।10।।
दद्याद् दयानुपवनो द्रविणाम्बु-धारामस्मिन्नकिञ्चन-विहङ्ग-शिशौ विषण्णे ।
दुष्कर्म-धर्ममपनीय चिराय दूरं, नारायण – प्रणयिनी – नयनाम्बु – वाहः ।।9।।
इष्टा विशिष्ट-मतयोऽपि यया दयार्द्रदृष्ट्या त्रिविष्टप-पदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदर-दीप्तिरिष्टाम्, पुष्टिं कृषीष्ट मम पुष्कर-विष्टरायाः ।।8।।
विश्वामरेन्द्र-पद-विभ्रम-दान-दक्षमानन्द-हेतुरधिकं मुर-विद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्द्धमिन्दीवरोदर – सहोदरमिन्दिरायाः ।।7।।
प्राप्तं पदं प्रथमत: किल यत्प्रभावान्, माङ्गल्य-भाजिः मधु-माथिनि मन्मथेन ।
मध्यापतेत् तदिह मन्थरमीक्षणार्द्धम्, मन्दालसं च मकरालय-कन्यकायाः ।।6।।
कालाम्बुदालि-ललितोरसि कैटभारेर्धाराधरे स्फुरति या तडिदङ्गनेव् ।
मातुः समस्त-जगतां महनीय-मूर्तिर्भद्राणि मे दिशतु भार्गव-नन्दनायाः ।।5।।
बाह्यन्तरे मधु-जितः श्रित-कौस्तुभे या, हारावलीव हरि-‍नील-मयी विभाति ।
काम-प्रदा भगवतोऽपि कटाक्ष-माला, कल्याणमावहतु मे कमलालयायाः ।।4।।
आमीलिताक्षमधिगम्य मुदा मुकुन्दमानन्द-कन्दमनिमेषमनङ्ग-तन्त्रम् ।
आकेकर-स्थित-कनीनिक-पक्ष्म-नेत्रम्, भूत्यै भवेन्मम भुजङ्ग-शयाङ्गनायाः ।।3।।
मुग्धा मुहुर्विदधती वदने मुरारेः प्रेम-त्रपा-प्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरवि महोत्पले या, सा मे श्रियं दिशतु सागर सम्भवायाः ।।2।।
अङ्गं हरेः पुलक-भूषणमाश्रयन्ती, भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिल-विभूतिरपाङ्गलीला, माङ्गल्यदाऽस्तु मम मङ्गल-देवतायाः ।।1।।
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं-क्लीं-ॐ श्रीं-ह्रीं-ऐं ॐ-ह्रीं-ॐ

Please follow and like us:
Pin Share

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.