March 24, 2025 | aspundir | Leave a comment दुर्गासहस्रनाम स्तोत्रम् / नामावली ॥ श्रीः ॥ ॥ श्री दुर्गायै नमः ॥ ॥ अथ श्री दुर्गासहस्रनामस्तोत्रम् ॥ ॥ नारद उवाच ॥ कुमार गुणगम्भीर देवसेनापते प्रभो । सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ १॥ गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा । मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि ॥ २॥ ॥ स्कन्द उवाच ॥ शृणु नारद देवर्षे लोकानुग्रहकाम्यया । यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ॥ ३॥ माता मे लोकजननी हिमवन्नगसत्तमात् । मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ॥ ४॥ महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् । स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ॥ ५॥ नगानामधिराजस्तु हिमवान् विरहातुरः । स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ॥ ६॥ त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः । प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ॥ ७॥ बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी । सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ॥ ८॥ इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् । तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ॥ ९॥ मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् । तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ॥ १०॥ इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा । नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ॥ ११॥ मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् । सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् ॥ १२॥ दुर्गादेवी समाख्याता हिमवानृषिरुच्यते । छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ॥ १३॥ ऋषिच्छन्दांसि – ॐ अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य । हिमवान् ऋषिः । अनुष्टुप् छन्दः । दुर्गाभगवती देवता । श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः । श्रीभगवत्यै दुर्गायै नमः । ॥ देवीध्यानम् ॥ ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् । सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥ ॥ श्री जयदुर्गायै नमः ॥ ॐ शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला । शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ॥ १॥ अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ॥ २॥ एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ३॥ काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता । सर्वा सर्वात्मिका विश्वा ज्योतीरूपाऽक्षराऽमृता ॥ ४॥ शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योमसंस्था व्योमाधाराऽच्युताऽतुला ॥ ५॥ अनादिनिधनाऽमोघा कारणात्मकलाकुला । ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥ ६॥ प्राणेश्वरप्रिया नम्या महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ७॥ सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी । सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ ८॥ अङ्गदादिधरा चैव तथा मुकुटधारिणी । सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते ॥ ९॥ चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी । महामाया सुदुष्पारा मूलप्रकृतिरीशिका ॥ १०॥ संसारयोनिः सकला सर्वशक्तिसमुद्भवा । संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ॥ ११॥ प्राणशक्तिश्च सेव्या च योगिनी परमाकला । महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ॥ १२॥ अनाद्यनन्तविभवा परार्था पुरुषारणिः । सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ॥ १३॥ शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा । प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ १४॥ पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी । पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता ॥ १५॥ जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी । वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ॥ १६॥ क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा । मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ॥ १७॥ प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते । महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ॥ १८॥ व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा । प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ॥ १९॥ सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी । ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ॥ २०॥ अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया । महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ॥ २१॥ महाविमानमध्यस्था महानिद्रा सकौतुका । सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ॥ २२॥ अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी । अनेकानेकहस्ता च कालत्रयविवर्जिता ॥ २३॥ ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका । ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता ॥ २४॥ व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता । ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ॥ २५॥ धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका । अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा ॥ २६॥ ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ॥ २७॥ महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी । सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ॥ २८॥ महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी । ईश्वरार्धासनगता माहेश्वरपतिव्रता ॥ २९॥ संसारशोषिणी चैव पार्वती हिमवत्सुता । परमानन्ददात्री च गुणाग्र्या योगदा तथा ॥ ३०॥ ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा । अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ॥ ३१॥ सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ३२॥ वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका । वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ ३३॥ ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता । स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥ ३४॥ सुनीतिः संकृतिश्चैव कीर्तिता नरवाहिनी । पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी ॥ ३५॥ शोभावती शाङ्करी च लोला मालाविभूषिता । परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता ॥ ३६॥ नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका । महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ॥ ३७॥ विचित्रमुकुटा रामा कामदाता प्रकीर्तिता । पिताम्बरधरा दिव्यविभूषण विभूषिता ॥ ३८॥ दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता । निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ॥ ३९॥ आदित्यवर्णा कौमारी मयूरवरवाहिनी । पद्मासनगता गौरी महाकाली सुरार्चिता ॥ ४०॥ अदितिर्नियता रौद्री पद्मगर्भा विवाहना । विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ॥ ४१॥ महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा । भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ॥ ४२॥ कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी । बहुरूपा सुरूपा च विरूपा रूपवर्जिता ॥ ४३॥ भक्तार्तिशमना भव्या भवभावविनाशिनी । सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ॥ ४४॥ पिकस्वनी सामगीता भवाङ्कनिलया प्रिया । दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ॥ ४५॥ सर्वदेवमया दक्षा समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ ४६॥ कामधेनुबृहद्गर्भा धीमती मौननाशिनी । निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ ४७॥ ज्वालामाला सहस्राढ्या देवदेवी मनोमया । सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ॥ ४८॥ महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ॥ ४९॥ दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता । योगमाया विभागज्ञा महामोहा गरीयसी ॥ ५०॥ सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रयाऽदितिः । बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ॥ ५१॥ ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी । हींकृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ॥ ५२॥ वैश्वानरी महाशूला देवसेना भवप्रिया । महारात्री परानन्दा शची दुःस्वप्ननाशिनी ॥ ५३॥ ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी । गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ॥ ५४॥ हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता । जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ॥ ५५॥ सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा । दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ॥ ५६॥ पुरुषान्तर्गता चैव समाधिस्था तपस्विनी । दिविस्थिता त्रिनेत्रा च सर्वेन्द्रियमनोधृतिः ॥ ५७॥ सर्वभूतहृदिस्था च तथा संसारतारिणी । वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ॥ ५८॥ ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी । हिरण्मयी महादात्री संसारपरिवर्तिका ॥ ५९॥ सुमालिनी सुरूपा च भास्विनी धारिणी तथा । उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ॥ ६०॥ सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा । सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ॥ ६१॥ जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया । विमानस्था विशोका च शोकनाशिन्यनाहता ॥ ६२॥ हेमकुण्डलिनी काली पद्मवासा सनातनी । सदाकीर्तिः सर्वभूतशया देवी सतांप्रिया ॥ ६३॥ ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी । व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ॥ ६४॥ क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता । अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ॥ ६५॥ गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी । भगिनी च निराधारा निराहारा प्रकीर्तिता ॥ ६६॥ निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका । स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ॥ ६७॥ परावरविधानज्ञा महापुरुषपूर्वजा । परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ॥ ६८॥ विद्यामयी सहस्राक्षी सहस्रवदनात्मजा । सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया ॥ ६९॥ ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका । महाश्रया महामन्त्रा महादेवमनोरमा ॥ ७०॥ व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा । विश्वेश्वरी भगवती सकला कालहारिणी ॥ ७१॥ सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी । प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ॥ ७२॥ कामदा कनका कान्ता कञ्जगर्भप्रभा तथा । पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ॥ ७३॥ सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता । पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ॥ ७४॥ वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा । मनोहरा महोरस्का तामसी वेदरूपिणी ॥ ७५॥ वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी । योगेश्वरेश्वरी माया महाशक्तिर्महामयी ॥ ७६॥ विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी । सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ॥ ७७॥ भारती परमानन्दा परावरविभेदिका । सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ ७८॥ अनन्तानन्दविभवा हृल्लेखा कनकप्रभा । कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ ७९॥ त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया । सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥ ८०॥ शान्ता प्रभास्वरूपा च पङ्कजायतलोचना । इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ॥ ८१॥ गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा । दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ॥ ८२॥ हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका । मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ ८३॥ रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी । पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ॥ ८४॥ नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया । महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ॥ ८५॥ वामा च पञ्चतपसां वरदात्री प्रकीर्तिता । वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ॥ ८६॥ कालरात्रिर्महावेगा वीरभद्रप्रिया हिता । भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ ८७॥ कराला पिङ्गलाकारा कामभेत्त्री महामनाः । यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ ८८॥ शङ्खिनी पद्मिनी संख्या सांख्ययोगप्रवर्तिका । चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ ८९॥ शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता । खगारूढा महैश्वर्या सुपद्मनिलया तथा ॥ ९०॥ विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया । शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ॥ ९१॥ जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा । सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ॥ ९२॥ सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा । सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥ ९३॥ विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी । शिवाधृता लोहिताक्षी सर्पमालाविभूषणा ॥ ९४॥ निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी । अशेषध्येयमूर्तिश्च देवतानां च देवता ॥ ९५॥ वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी । सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ॥ ९६॥ शाङ्करी शान्तहृदया अहोरात्रविधायिका । विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ॥ ९७॥ गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता । सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ॥ ९८॥ सांख्ययोगसमाख्याता अप्रमेया मुनीडिता । विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ॥ ९९॥ शम्भुवामाङ्कगा चैव शशितुल्यनिभानना । वनमालाविराजन्ती अनन्तशयनादृता ॥ १००॥ नरनारायणोद्भूता नारसिंही प्रकीर्तिता । दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ॥ १०१॥ सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया । सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ॥ १०२॥ मोक्षदा भक्तिनिलया पुराणपुरुषादृता । महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ॥ १०३॥ अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी । सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ॥ १०४॥ वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया । विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ १०५॥ ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १०६॥ अमन्युरमृतास्वादा पुरन्दरपरिष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १०७॥ हिरण्यजननी भीमा हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १०८॥ महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता । दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ॥ १०९॥ महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता । त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ॥ ११०॥ शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका । चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ॥ १११॥ काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका । त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ॥ ११२॥ नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी । कौशिकी ललिता लीला परावरविभाविनी ॥ ११३॥ वरेण्याऽद्भुतमाहात्म्या वडवा वामलोचना । सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ॥ ११४॥ जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ॥ ११५॥ सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका । सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ॥ ११६॥ ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ॥ ११७॥ मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ॥ ११८॥ हिमवन्मेरुनिलया कैलासपुरवासिनी । चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ॥ ११९॥ व्रतस्नाता धर्मशीला सिंहासननिवासिनी । वीरभद्रादृता वीरा महाकालसमुद्भवा ॥ १२०॥ विद्याधरार्चिता सिद्धसाध्याराधितपादुका । श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥ १२१॥ महाद्भुता वारिजाक्षी सिंहवाहनगामिनी । मनीषिणी सुधावाणी वीणावादनतत्परा ॥ १२२॥ श्वेतवाहनिषेव्या च लसन्मतिररुन्धती । हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ॥ १२३॥ वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना । परावरा वरारोहा सहस्रनयनार्चिता ॥ १२४॥ श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया । श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥ १२५॥ श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी । रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी ॥ १२६॥ सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी । सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ॥ १२७॥ गुणाभिरामा नागारिवाहना निर्जरार्चिता । नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता ॥ १२८॥ वज्रदण्डाङ्किता चैव तथाऽमृतसञ्जीविनी । वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥ १२९॥ माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी । गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ॥ १३०॥ सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा । एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ॥ १३१॥ धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया । धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥ १३२॥ विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा । धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ॥ १३३॥ धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा । कपालिनी शाकलिनी कलाकलितविग्रहा ॥ १३४॥ सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा । कंसप्राणहरा चैव युगधर्मधरा तथा ॥ १३५॥ युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा । स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥ १३६॥ आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा । पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥ १३७॥ शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता । शतरूपा शतावर्ता वितता रासमोदिनी ॥ १३८॥ सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी । सूर्यान्तरस्थिता चैव सत्प्रतिष्ठितविग्रहा ॥ १३९॥ निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा । कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥ १४०॥ दाक्षायणी सती चैव भवानी सर्वमङ्गला । धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ॥ १४१॥ योगनिद्रा योगभद्रा समुद्रतनया तथा । देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ॥ १४२॥ त्रिनेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका । अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ॥ १४३॥ कुमारलालनासक्ता हरबाहूपधानिका । विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥ १४४॥ सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा । अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥ १४५॥ कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी । कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ॥ १४६॥ सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी । षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ॥ १४७॥ भूतसेव्या भूतदात्री भूतपीडाविमर्दिका । नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥ १४८॥ वामदेवस्तुता चैव कामदा सोमशेखरा । दिक्पालसेविता भव्या भामिनी भावदायिनी ॥ १४९॥ स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी । व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा । वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥ १५०॥ ॥ फलश्रुतिः ॥ इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् । त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ १ ॥ ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् । बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ॥ २॥ मारिकादिमहारोगे पठतां सौख्यदं नृणाम् । व्यवहारे च जयदं शत्रुबाधानिवारकम् ॥ ३॥ दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् । आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ॥ ४॥ विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् । शुभदं शुभकार्येषु पठतां शृणुतामपि ॥ ५॥ यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः । पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ॥ ६॥ तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः । यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ॥ ७ ॥ किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि । दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ॥ ८ ॥ न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे । तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ॥ ९ ॥ एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् । देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ॥ १० ॥ इत्येतन्नगराजेन कीर्तितं मुनिसत्तम । गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ॥ ११ ॥ भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् । हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ॥ १२ ॥ ॥ इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥ श्री दुर्गासहस्र नामावलिः विनियोग – ॐ अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य । हिमवान् ऋषिः । अनुष्टुप् छन्दः । दुर्गाभगवती देवता । श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः । श्रीभगवत्यै दुर्गायै नमः । ॥ देवीध्यानम् ॥ ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् । सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥ ॥ श्री जयदुर्गायै नमः ॥ ॥ अथ श्रीदुर्गासहस्रनामावलिः ॥ ॐ शिवायै नमः । ॐ उमायै नमः । ॐ रमायै नमः । ॐ शक्त्यै नमः । ॐ अनन्तायै नमः । ॐ निष्कलायै नमः । ॐ अमलायै नमः । ॐ शान्तायै नमः । ॐ माहेश्वर्यै नमः । ॐ नित्यायै नमः । ॐ शाश्वतायै नमः । ॐ परमायै नमः । ॐ क्षमायै नमः । ॐ अचिन्त्यायै नमः । ॐ केवलायै नमः । ॐ अनन्तायै नमः । ॐ शिवात्मने नमः । ॐ परमात्मिकायै नमः । ॐ अनादये नमः । ॐ अव्ययायै नमः । २० ॐ शुद्धायै नमः । ॐ सर्वज्ञायै नमः । ॐ सर्वगायै नमः । ॐ अचलायै नमः । ॐ एकानेकविभागस्थायै नमः । ॐ मायातीतायै नमः । ॐ सुनिर्मलायै नमः । ॐ महामाहेश्वर्यै नमः । ॐ सत्यायै नमः । ॐ महादेव्यै नमः । ॐ निरञ्जनायै नमः । ॐ काष्ठायै नमः । ॐ सर्वान्तरस्थायै नमः । ॐ चिच्छक्त्यै नमः । ॐ अत्रिलालितायै नमः । ॐ सर्वायै नमः । ॐ सर्वात्मिकायै नमः । ॐ विश्वायै नमः । ॐ ज्योतीरूपायै नमः । ॐ अक्षरायै नमः । ४० ॐ अमृतायै नमः । ॐ शान्तायै नमः । ॐ प्रतिष्ठायै नमः । ॐ सर्वेशायै नमः । ॐ निवृत्तये नमः । ॐ अमृतप्रदायै नमः । ॐ व्योममूर्तये नमः । ॐ व्योमसंस्थायै नमः । ॐ व्योमाधारायै नमः । ॐ अच्युतायै नमः । ॐ अतुलायै नमः । ॐ अनादिनिधनायै नमः । ॐ अमोघायै नमः । ॐ कारणात्मकलाकुलायै नमः । ॐ ऋतुप्रथमजायै नमः । ॐ अनाभये नमः । ॐ अमृतात्मसमाश्रयायै नमः । ॐ प्राणेश्वरप्रियायै नमः । ॐ नम्यायै नमः । ॐ महामहिषघातिन्यै नमः । ६० ॐ प्राणेश्वर्यै नमः । ॐ प्राणरूपायै नमः । ॐ प्रधानपुरुषेश्वर्यै नमः । ॐ सर्वशक्तिकलायै नमः । ॐ अकामायै नमः । ॐ महिषेष्टविनाशिन्यै नमः । ॐ सर्वकार्यनियन्त्र्यै नमः । ॐ सर्वभूतेश्वरेश्वर्यै नमः । ॐ अङ्गदादिधरायै नमः । ॐ मुकुटधारिण्यै नमः । ॐ सनातन्यै नमः । ॐ महानन्दायै नमः । ॐ आकाशयोनये नमः । ॐ चित्प्रकाशस्वरूपायै नमः । ॐ महायोगेश्वरेश्वर्यै नमः । ॐ महामायायै नमः । ॐ सुदुष्पारायै नमः । ॐ मूलप्रकृत्यै नमः । ॐ ईशिकायै नमः । ॐ संसारयोनये नमः । ८० ॐ सकलायै नमः । ॐ सर्वशक्तिसमुद्भवायै नमः । ॐ संसारपारायै नमः । ॐ दुर्वारायै नमः । ॐ दुर्निरीक्षायै नमः । ॐ दुरासदायै नमः । ॐ प्राणशक्त्यै नमः । ॐ सेव्यायै नमः । ॐ योगिन्यै नमः । ॐ परमायै कलायै नमः । ॐ महाविभूत्यै नमः । ॐ दुर्दर्शायै नमः । ॐ मूलप्रकृतिसम्भवायै नमः । ॐ अनाद्यनन्तविभवायै नमः । ॐ परार्थायै नमः । ॐ पुरुषारण्यै नमः । ॐ सर्गस्थित्यन्तकृते नमः । ॐ सुदुर्वाच्यायै नमः । ॐ दुरत्ययायै नमः । ॐ शब्दगम्यायै नमः । १०० ॐ शब्दमायायै नमः । ॐ शब्दाख्यानन्दविग्रहायै नमः । ॐ प्रधानपुरुषातीतायै नमः । ॐ प्रधानपुरुषात्मिकायै नमः । ॐ पुराण्यै नमः । ॐ चिन्मयायै नमः । ॐ पुंसामिष्टदायै नमः । ॐ पुष्टिरूपिण्यै नमः । ॐ पूतान्तरस्थायै नमः । ॐ कूटस्थायै नमः । ॐ महापुरुषसंज्ञितायै नमः । ॐ जन्ममृत्युजरातीतायै नमः । ॐ सर्वशक्तिस्वरूपिण्यै नमः । ॐ वाञ्छाप्रदायै नमः । ॐ अनवच्छिन्नप्रधानानुप्रवेशिन्यै नमः । ॐ क्षेत्रज्ञायै नमः । ॐ अचिन्त्यशक्त्यै नमः । ॐ अव्यक्तलक्षणायै नमः । ॐ मलापवर्जितायै नमः । ॐ अनादिमायायै नमः । १२० ॐ त्रितयतत्त्विकायै नमः । ॐ प्रीत्यै नमः । ॐ प्रकृत्यै नमः । ॐ गुहावासायै नमः । ॐ महामायायै नमः । ॐ नगोत्पन्नायै नमः । ॐ तामस्यै नमः । ॐ ध्रुवायै नमः । ॐ व्यक्ताव्यक्तात्मिकायै नमः । ॐ कृष्णायै नमः । ॐ रक्तायै नमः । ॐ शुक्लायै नमः । ॐ अकारणायै नमः । ॐ कार्यजनन्यै नमः । ॐ नित्यप्रसवधर्मिण्यै नमः । ॐ सर्गप्रलयमुक्तायै नमः । ॐ सृष्टिस्थित्यन्तधर्मिण्यै नमः । ॐ ब्रह्मगर्भायै नमः । ॐ चतुर्विंशस्वरूपायै नमः । ॐ पद्मवासिन्यै नमः । १४० ॐ अच्युताह्लादिकायै नमः । ॐ विद्युते नमः । ॐ ब्रह्मयोन्यै नमः । ॐ महालयायै नमः । ॐ महालक्ष्म्यै नमः । ॐ समुद्भावभावितात्मने नमः । ॐ महेश्वर्यै नमः । ॐ महाविमानमध्यस्थायै नमः । ॐ महानिद्रायै नमः । ॐ सकौतुकायै नमः । ॐ सर्वार्थधारिण्यै नमः । ॐ सूक्ष्मायै नमः । ॐ अविद्धायै नमः । ॐ परमार्थदायै नमः । ॐ अनन्तरूपायै नमः । ॐ अनन्तार्थायै नमः । ॐ पुरुषमोहिन्यै नमः । ॐ अनेकानेकहस्तायै नमः । ॐ कालत्रयविवर्जितायै नमः । ॐ ब्रह्मजन्मने नमः । १६० ॐ हरप्रीतायै नमः । ॐ मत्यै नमः । ॐ ब्रह्मशिवात्मिकायै नमः । ॐ ब्रह्मेशविष्णुसम्पूज्यायै नमः । ॐ ब्रह्माख्यायै नमः । ॐ ब्रह्मसंज्ञितायै नमः । ॐ व्यक्तायै नमः । ॐ प्रथमजायै नमः । ॐ ब्राह्म्यै नमः । ॐ महारात्र्यै नमः । ॐ ज्ञानस्वरूपायै नमः । ॐ वैराग्यरूपायै नमः । ॐ ऐश्वर्यरूपिण्यै नमः । ॐ धर्मात्मिकायै नमः । ॐ ब्रह्ममूर्तये नमः । ॐ प्रतिश्रुतपुमर्थिकायै नमः । ॐ अपांयोनये नमः । ॐ स्वयम्भूतायै नमः । ॐ मानस्यै नमः । ॐ तत्त्वसम्भवायै नमः । १८० ॐ ईश्वरस्य प्रियायै नमः । ॐ शङ्करार्धशरीरिण्यै नमः । ॐ भवान्यै नमः । ॐ रुद्राण्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ अम्बिकायै नमः । ॐ महेश्वरसमुत्पन्नायै नमः । ॐ भुक्तिमुक्तिप्रदायिन्यै नमः । ॐ सर्वेश्वर्यै नमः । ॐ सर्ववन्द्यायै नमः । ॐ नित्यमुक्तायै नमः । ॐ सुमानसायै नमः । ॐ महेन्द्रोपेन्द्रनमितायै नमः । ॐ शाङ्कर्यै नमः । ॐ ईशानुवर्तिन्यै नमः । ॐ ईश्वरार्धासनगतायै नमः । ॐ माहेश्वरपतिव्रतायै नमः । ॐ संसारशोषिण्यै नमः । ॐ पार्वत्यै नमः । ॐ हिमवत्सुतायै नमः । २०० ॐ परमानन्ददात्र्यै नमः । ॐ गुणाग्र्यायै नमः । ॐ योगदायै नमः । ॐ ज्ञानमूर्तये नमः । ॐ सावित्र्यै नमः । ॐ लक्ष्मीयै नमः । ॐ श्रियै नमः । ॐ कमलायै नमः । ॐ अनन्तगुणगम्भीरायै नमः । ॐ उरोनीलमणिप्रभायै नमः । ॐ सरोजनिलयायै नमः । ॐ गङ्गायै नमः । ॐ योगिध्येयायै नमः । ॐ असुरार्दिन्यै नमः । ॐ सरस्वत्यै नमः । ॐ सर्वविद्यायै नमः । ॐ जगज्ज्येष्ठायै नमः । ॐ सुमङ्गलायै नमः । ॐ वाग्देव्यै नमः । ॐ वरदायै नमः । २२० ॐ वर्यायै नमः । ॐ कीर्त्यै नमः । ॐ सर्वार्थसाधिकायै नमः । ॐ वागीश्वर्यै नमः । ॐ ब्रह्मविद्यायै नमः । ॐ महाविद्यायै नमः । ॐ सुशोभनायै नमः । ॐ ग्राह्यविद्यायै नमः । ॐ वेदविद्यायै नमः । ॐ धर्मविद्यायै नमः । ॐ आत्मभावितायै नमः । ॐ स्वाहायै नमः । ॐ विश्वम्भरायै नमः । ॐ सिद्ध्यै नमः । ॐ साध्यायै नमः । ॐ मेधायै नमः । ॐ धृत्यै नमः । ॐ कृत्यै नमः । ॐ सुनीत्यै नमः । ॐ सङ्कृत्यै नमः । २४० ॐ नरवाहिन्यै नमः । ॐ पूजाविभाविन्यै नमः । ॐ सौम्यायै नमः । ॐ भोग्यभाजे नमः । ॐ भोगदायिन्यै नमः । ॐ शोभावत्यै नमः । ॐ शाङ्कर्यै नमः । ॐ लोलायै नमः । ॐ मालाविभूषितायै नमः । ॐ परमेष्ठिप्रियायै नमः । ॐ त्रिलोकीसुन्दर्यै नमः । ॐ नन्दायै नमः । ॐ सन्ध्यायै नमः । ॐ कामधात्र्यै नमः । ॐ महादेव्यै नमः । ॐ सुसात्त्विकायै नमः । ॐ महामहिषदर्पघ्न्यै नमः । ॐ पद्ममालायै नमः । ॐ अघहारिण्यै नमः । ॐ विचित्रमुकुटायै नमः । २६० ॐ रामायै नमः । ॐ कामदात्रे नमः । ॐ पिताम्बरधरायै नमः । ॐ दिव्यविभूषणविभूषितायै नमः । ॐ दिव्याख्यायै नमः । ॐ सोमवदनायै नमः । ॐ जगत्संसृष्टिवर्जितायै नमः । ॐ निर्यन्त्रायै नमः । ॐ यन्त्रवाहस्थायै नमः । ॐ नन्दिन्यै नमः । ॐ रुद्रकालिकायै नमः । ॐ आदित्यवर्णायै नमः । ॐ कौमार्यै नमः । ॐ मयूरवरवाहिन्यै नमः । ॐ पद्मासनगतायै नमः । ॐ गौर्यै नमः । ॐ महाकाल्यै नमः । ॐ सुरार्चितायै नमः । ॐ अदित्यै नमः । ॐ नियतायै नमः । २८० ॐ रौद्र्यै नमः । ॐ पद्मगर्भायै नमः । ॐ विवाहनायै नमः । ॐ विरूपाक्षायै नमः । ॐ केशिवाहायै नमः । ॐ गुहापुरनिवासिन्यै नमः । ॐ महाफलायै नमः । ॐ अनवद्याङ्ग्यै नमः । ॐ कामरूपायै नमः । ॐ सरिद्वरायै नमः । ॐ भास्वद्रूपायै नमः । ॐ मुक्तिदात्र्यै नमः । ॐ प्रणतक्लेशभञ्जनायै नमः । ॐ कौशिक्यै नमः । ॐ गोमिन्यै नमः । ॐ रात्र्यै नमः । ॐ त्रिदशारिविनाशिन्यै नमः । ॐ बहुरूपायै नमः । ॐ सुरूपायै नमः । ॐ विरूपायै नमः । ३०० ॐ रूपवर्जितायै नमः । ॐ भक्तार्तिशमनायै नमः । ॐ भव्यायै नमः । ॐ भवभावविनाशिन्यै नमः । ॐ सर्वज्ञानपरीताङ्ग्यै नमः । ॐ सर्वासुरविमर्दिकायै नमः । ॐ पिकस्वन्यै नमः । ॐ सामगीतायै नमः । ॐ भवाङ्कनिलयायै नमः । ॐ प्रियायै नमः । ॐ दीक्षायै नमः । ॐ विद्याधर्यै नमः । ॐ दीप्तायै नमः । ॐ महेन्द्राहितपातिन्यै नमः । ॐ सर्वदेवमयायै नमः । ॐ दक्षायै नमः । ॐ समुद्रान्तरवासिन्यै नमः । ॐ अकलङ्कायै नमः । ॐ निराधारायै नमः । ॐ नित्यसिद्धायै नमः । ३२० ॐ निरामयायै नमः । ॐ कामधेनवे नमः । ॐ बृहद्गर्भायै नमः । ॐ धीमत्यै नमः । ॐ मौननाशिन्यै नमः । ॐ निःसङ्कल्पायै नमः । ॐ निरातङ्कायै नमः । ॐ विनयायै नमः । ॐ विनयप्रदायै नमः । ॐ ज्वालामालायै नमः । ॐ सहस्राढ्यायै नमः । ॐ देवदेव्यै नमः । ॐ मनोमयायै नमः । ॐ सुभगायै नमः । ॐ सुविशुद्धायै नमः । ॐ वसुदेवसमुद्भवायै नमः । ॐ महेन्द्रोपेन्द्रभगिन्यै नमः । ॐ भक्तिगम्यायै नमः । ॐ परावरायै नमः । ॐ ज्ञानज्ञेयायै नमः । ३४० ॐ परातीतायै नमः । ॐ वेदान्तविषयायै मत्यै नमः । ॐ दक्षिणायै नमः । ॐ दाहिकायै नमः । ॐ दह्यायै नमः । ॐ सर्वभूतहृदिस्थितायै नमः । ॐ योगमायायै नमः । ॐ विभागज्ञायै नमः । ॐ महामोहायै नमः । ॐ गरीयस्यै नमः । ॐ सन्ध्यायै नमः । ॐ सर्वसमुद्भूतायै नमः । ॐ ब्रह्मवृक्षाश्रयायै नमः । ॐ अदित्यै नमः । ॐ बीजाङ्कुरसमुद्भूतायै नमः । ॐ महाशक्त्यै नमः । ॐ महामत्यै नमः । ॐ ख्यात्यै नमः । ॐ प्रज्ञावत्यै नमः । ॐ संज्ञायै नमः । ३६० ॐ महाभोगीन्द्रशायिन्यै नमः । ॐ हींकृत्यै नमः । ॐ शङ्कर्यै नमः । ॐ शान्त्यै नमः । ॐ गन्धर्वगणसेवितायै नमः । ॐ वैश्वानर्यै नमः । ॐ महाशूलायै नमः । ॐ देवसेनायै नमः । ॐ भवप्रियायै नमः । ॐ महारात्र्यै नमः । ॐ परानन्दायै नमः । ॐ शच्यै नमः । ॐ दुःस्वप्ननाशिन्यै नमः । ॐ ईड्यायै नमः । ॐ जयायै नमः । ॐ जगद्धात्र्यै नमः । ॐ दुर्विज्ञेयायै नमः । ॐ सुरूपिण्यै नमः । ॐ गुहाम्बिकायै नमः । ॐ गणोत्पन्नायै नमः । ३८० ॐ महापीठायै नमः । ॐ मरुत्सुतायै नमः । ॐ हव्यवाहायै नमः । ॐ भवानन्दायै नमः । ॐ जगद्योनये नमः । ॐ जगन्मात्रे नमः । ॐ जगन्मृत्यवे नमः । ॐ जरातीतायै नमः । ॐ बुद्धिदायै नमः । ॐ सिद्धिदात्र्यै नमः । ॐ रत्नगर्भायै नमः । ॐ रत्नगर्भाश्रयायै नमः । ॐ परायै नमः । ॐ दैत्यहन्त्र्यै नमः । ॐ स्वेष्टदात्र्यै नमः । ॐ मङ्गलैकसुविग्रहायै नमः । ॐ पुरुषान्तर्गतायै नमः । ॐ समाधिस्थायै नमः । ॐ तपस्विन्यै नमः । ॐ दिविस्थितायै नमः । ४०० ॐ त्रिनेत्रायै नमः । ॐ सर्वेन्द्रियमनोधृत्यै नमः । ॐ सर्वभूतहृदिस्थायै नमः । ॐ संसारतारिण्यै नमः । ॐ वेद्यायै नमः । ॐ ब्रह्मविवेद्यायै नमः । ॐ महालीलायै नमः । ॐ ब्राह्मण्यै नमः । ॐ बृहत्यै नमः । ॐ ब्राह्म्यै नमः । ॐ ब्रह्मभूतायै नमः । ॐ अघहारिण्यै नमः । ॐ हिरण्मय्यै नमः । ॐ महादात्र्यै नमः । ॐ संसारपरिवर्तिकायै नमः । ॐ सुमालिन्यै नमः । ॐ सुरूपायै नमः । ॐ भास्विन्यै नमः । ॐ धारिण्यै नमः । ॐ उन्मूलिन्यै नमः । ४२० ॐ सर्वसभायै नमः । ॐ सर्वप्रत्ययसाक्षिण्यै नमः । ॐ सुसौम्यायै नमः । ॐ चन्द्रवदनायै नमः । ॐ ताण्डवासक्तमानसायै नमः । ॐ सत्त्वशुद्धिकर्यै नमः । ॐ शुद्धायै नमः । ॐ मलत्रयविनाशिन्यै नमः । ॐ जगत्त्त्रय्यै नमः । ॐ जगन्मूर्तये नमः । ॐ त्रिमूर्तये नमः । ॐ अमृताश्रयायै नमः । ॐ विमानस्थायै नमः । ॐ विशोकायै नमः । ॐ शोकनाशिन्यै नमः । ॐ अनाहतायै नमः । ॐ हेमकुण्डलिन्यै नमः । ॐ काल्यै नमः । ॐ पद्मवासायै नमः । ॐ सनातन्यै नमः । ४४० ॐ सदाकीर्त्यै नमः । ॐ सर्वभूतशयायै नमः । ॐ देव्यै नमः । ॐ सतां प्रियायै नमः । ॐ ब्रह्ममूर्तिकलायै नमः । ॐ कृत्तिकायै नमः । ॐ कञ्जमालिन्यै नमः । ॐ व्योमकेशायै नमः । ॐ क्रियाशक्त्यै नमः । ॐ इच्छाशक्त्यै नमः । ॐ परायै गत्यै नमः । ॐ क्षोभिकायै नमः । ॐ खण्डिकाभेद्यायै नमः । ॐ भेदाभेदविवर्जितायै नमः । ॐ अभिन्नायै नमः । ॐ भिन्नसंस्थानायै नमः । ॐ वशिन्यै नमः । ॐ वंशधारिण्यै नमः । ॐ गुह्यशक्त्यै नमः । ॐ गुह्यतत्त्वायै नमः । ४६० ॐ सर्वदायै नमः । ॐ सर्वतोमुख्यै नमः । ॐ भगिन्यै नमः । ॐ निराधारायै नमः । ॐ निराहारायै नमः । ॐ निरङ्कुशपदोद्भूतायै नमः । ॐ चक्रहस्तायै नमः । ॐ विशोधिकायै नमः । ॐ स्रग्विण्यै नमः । ॐ पद्मसम्भेदकारिण्यै नमः । ॐ परिकीर्तितायै नमः । ॐ परावरविधानज्ञायै नमः । ॐ महापुरुषपूर्वजायै नमः । ॐ परावरज्ञायै नमः । ॐ विद्यायै नमः । ॐ विद्युज्जिह्वायै नमः । ॐ जिताश्रयायै नमः । ॐ विद्यामय्यै नमः । ॐ सहस्राक्ष्यै नमः । ॐ सहस्रवदनात्मजायै नमः । ४८० ॐ सहस्ररश्मये नमः । ॐ सत्वस्थायै नमः । ॐ महेश्वरपदाश्रयायै नमः । ॐ ज्वालिन्यै नमः । ॐ सन्मयायै नमः । ॐ व्याप्तायै नमः । ॐ चिन्मयायै नमः । ॐ पद्मभेदिकायै नमः । ॐ महाश्रयायै नमः । ॐ महामन्त्रायै नमः । ॐ महादेवमनोरमायै नमः । ॐ व्योमलक्ष्म्यै नमः । ॐ सिंहरथायै नमः । ॐ चेकितानायै नमः । ॐ अमितप्रभायै नमः । ॐ विश्वेश्वर्यै नमः । ॐ भगवत्यै नमः । ॐ सकलायै नमः । ॐ कालहारिण्यै नमः । ॐ सर्ववेद्यायै नमः । ५०० ॐ सर्वभद्रायै नमः । ॐ गुह्यायै नमः । ॐ दूढायै नमः । ॐ गुहारण्यै नमः । ॐ प्रलयायै नमः । ॐ योगधात्र्यै नमः । ॐ गङ्गायै नमः । ॐ विश्वेश्वर्यै नमः । ॐ कामदायै नमः । ॐ कनकायै नमः । ॐ कान्तायै नमः । ॐ कञ्जगर्भप्रभायै नमः । ॐ पुण्यदायै नमः । ॐ कालकेशायै नमः । ॐ भोक्त्त्र्यै नमः । ॐ पुष्करिण्यै नमः । ॐ सुरेश्वर्यै नमः । ॐ भूतिदात्र्यै नमः । ॐ भूतिभूषायै नमः । ॐ पञ्चब्रह्मसमुत्पन्नायै नमः । ५२० ॐ परमार्थायै नमः । ॐ अर्थविग्रहायै नमः । ॐ वर्णोदयायै नमः । ॐ भानुमूर्तये नमः । ॐ वाग्विज्ञेयायै नमः । ॐ मनोजवायै नमः । ॐ मनोहरायै नमः । ॐ महोरस्कायै नमः । ॐ तामस्यै नमः । ॐ वेदरूपिण्यै नमः । ॐ वेदशक्त्यै नमः । ॐ वेदमात्रे नमः । ॐ वेदविद्याप्रकाशिन्यै नमः । ॐ योगेश्वरेश्वर्यै नमः । ॐ मायायै नमः । ॐ महाशक्त्यै नमः । ॐ महामय्यै नमः । ॐ विश्वान्तःस्थायै नमः । ॐ वियन्मूर्तये नमः । ॐ भार्गव्यै नमः । ५४० ॐ सुरसुन्दर्यै नमः । ॐ सुरभ्यै नमः । ॐ नन्दिन्यै नमः । ॐ विद्यायै नमः । ॐ नन्दगोपतनूद्भवायै नमः । ॐ भारत्यै नमः । ॐ परमानन्दायै नमः । ॐ परावरविभेदिकायै नमः । ॐ सर्वप्रहरणोपेतायै नमः । ॐ काम्यायै नमः । ॐ कामेश्वरेश्वर्यै नमः । ॐ अनन्तानन्दविभवायै नमः । ॐ हृल्लेखायै नमः । ॐ कनकप्रभायै नमः । ॐ कूष्माण्डायै नमः । ॐ धनरत्नाढ्यायै नमः । ॐ सुगन्धायै नमः । ॐ गन्धदायिन्यै नमः । ॐ त्रिविक्रमपदोद्भूतायै नमः । ॐ चतुरास्यायै नमः । ५६० ॐ शिवोदयायै नमः । ॐ सुदुर्लभायै नमः । ॐ धनाध्यक्षायै नमः । ॐ धन्यायै नमः । ॐ पिङ्गललोचनायै नमः । ॐ शान्तायै नमः । ॐ प्रभास्वरूपायै नमः । ॐ पङ्कजायतलोचनायै नमः । ॐ इन्द्राक्ष्यै नमः । ॐ हृदयान्तःस्थायै नमः । ॐ शिवायै नमः । ॐ मात्रे नमः । ॐ सत्क्रियायै नमः । ॐ गिरिजायै नमः । ॐ सुगूढायै नमः । ॐ नित्यपुष्टायै नमः । ॐ निरन्तरायै नमः । ॐ दुर्गायै नमः । ॐ कात्यायन्यै नमः । ॐ चण्ड्यै नमः । ५८० ॐ चन्द्रिकायै नमः । ॐ कान्तविग्रहायै नमः । ॐ हिरण्यवर्णायै नमः । ॐ जगत्यै नमः । ॐ जगद्यन्त्रप्रवर्तिकायै नमः । ॐ मन्दराद्रिनिवासायै नमः । ॐ शारदायै नमः । ॐ स्वर्णमालिन्यै नमः । ॐ रत्नमालायै नमः । ॐ रत्नगर्भायै नमः । ॐ व्युष्ट्यै नमः । ॐ विश्वप्रमाथिन्यै नमः । ॐ पद्मानन्दायै नमः । ॐ पद्मनिभायै नमः । ॐ नित्यपुष्टायै नमः । ॐ कृतोद्भवायै नमः । ॐ नारायण्यै नमः । ॐ दुष्टशिक्षायै नमः । ॐ सूर्यमात्रे नमः । ॐ वृषप्रियायै नमः । ६०० ॐ महेन्द्रभगिन्यै नमः । ॐ सत्यायै नमः । ॐ सत्यभाषायै नमः । ॐ सुकोमलायै नमः । ॐ वामायै नमः । ॐ पञ्चतपसां वरदात्र्यै नमः । ॐ वाच्यवर्णेश्वर्यै नमः । ॐ विद्यायै नमः । ॐ दुर्जयायै नमः । ॐ दुरतिक्रमायै नमः । ॐ कालरात्र्यै नमः । ॐ महावेगायै नमः । ॐ वीरभद्रप्रियायै नमः । ॐ हितायै नमः । ॐ भद्रकाल्यै नमः । ॐ जगन्मात्रे नमः । ॐ भक्तानां भद्रदायिन्यै नमः । ॐ करालायै नमः । ॐ पिङ्गलाकारायै नमः । ॐ कामभेत्त्र्यै नमः । ६२० ॐ महामनसे नमः । ॐ यशस्विन्यै नमः । ॐ यशोदायै नमः । ॐ षडध्वपरिवर्तिकायै नमः । ॐ शङ्खिन्यै नमः । ॐ पद्मिन्यै नमः । ॐ सङ्ख्यायै नमः । ॐ साङ्ख्ययोगप्रवर्तिकायै नमः । ॐ चैत्राद्यै नमः । ॐ वत्सरारूढायै नमः । ॐ जगत्सम्पूरण्यै नमः । ॐ इन्द्रजायै नमः । ॐ शुम्भघ्न्यै नमः । ॐ खेचराराध्यायै नमः । ॐ कम्बुग्रीवायै नमः । ॐ बलीडितायै नमः । ॐ खगारूढायै नमः । ॐ महैश्वर्यायै नमः । ॐ सुपद्मनिलयायै नमः । ॐ विरक्तायै नमः । ६४० ॐ गरुडस्थायै नमः । ॐ जगतीहृद्गुहाश्रयायै नमः । ॐ शुम्भादिमथनायै नमः । ॐ भक्तहृद्गह्वरनिवासिन्यै नमः । ॐ जगत्त्त्रयारण्यै नमः । ॐ सिद्धसङ्कल्पायै नमः । ॐ कामदायै नमः । ॐ सर्वविज्ञानदात्र्यै नमः । ॐ अनल्पकल्मषहारिण्यै नमः । ॐ सकलोपनिषद्गम्यायै नमः । ॐ दुष्टदुष्प्रेक्ष्यसत्तमायै नमः । ॐ सद्वृतायै नमः । ॐ लोकसंव्याप्तायै नमः । ॐ तुष्ट्यै नमः । ॐ पुष्ट्यै नमः । ॐ क्रियावत्यै नमः । ॐ विश्वामरेश्वर्यै नमः । ॐ भुक्तिमुक्तिप्रदायिन्यै नमः । ॐ शिवाधृतायै नमः । ॐ लोहिताक्ष्यै नमः । ६६० ॐ सर्पमालाविभूषणायै नमः । ॐ निरानन्दायै नमः । ॐ त्रिशूलासिधनुर्बाणादिधारिण्यै नमः । ॐ अशेषध्येयमूर्तये नमः । ॐ देवतानां देवतायै नमः । ॐ वरायै नमः । ॐ अम्बिकायै नमः । ॐ गिरेः पुत्र्यै नमः । ॐ निशुम्भविनिपातिन्यै नमः । ॐ सुवर्णायै नमः । ॐ स्वर्णलसितायै नमः । ॐ अनन्तवर्णायै नमः । ॐ सदाधृतायै नमः । ॐ शाङ्कर्यै नमः । ॐ शान्तहृदयायै नमः । ॐ अहोरात्रविधायिकायै नमः । ॐ विश्वगोप्त्र्यै नमः । ॐ गूढरूपायै नमः । ॐ गुणपूर्णायै नमः । ॐ गार्ग्यजायै नमः । ६८० ॐ गौर्यै नमः । ॐ शाकम्भर्यै नमः । ॐ सत्यसन्धायै नमः । ॐ सन्ध्यात्रयीधृतायै नमः । ॐ सर्वपापविनिर्मुक्तायै नमः । ॐ सर्वबन्धविवर्जितायै नमः । ॐ साङ्ख्ययोगसमाख्यातायै नमः । ॐ अप्रमेयायै नमः । ॐ मुनीडितायै नमः । ॐ विशुद्धसुकुलोद्भूतायै नमः । ॐ बिन्दुनादसमादृतायै नमः । ॐ शम्भुवामाङ्कगायै नमः । ॐ शशितुल्यनिभाननायै नमः । ॐ वनमालाविराजन्त्यै नमः । ॐ अनन्तशयनादृतायै नमः । ॐ नरनारायणोद्भूतायै नमः । ॐ नारसिंह्यै नमः । ॐ दैत्यप्रमाथिन्यै नमः । ॐ शङ्खचक्रपद्मगदाधरायै नमः । ॐ सङ्कर्षणसमुत्पन्नायै नमः । ७०० ॐ अम्बिकायै नमः । ॐ सज्जनाश्रयायै नमः । ॐ सुवृतायै नमः । ॐ सुन्दर्यै नमः । ॐ धर्मकामार्थदायिन्यै नमः । ॐ मोक्षदायै नमः । ॐ भक्तिनिलयायै नमः । ॐ पुराणपुरुषादृतायै नमः । ॐ महाविभूतिदायै नमः । ॐ आराध्यायै नमः । ॐ सरोजनिलयायै नमः । ॐ असमायै नमः । ॐ अष्टादशभुजायै नमः । ॐ अनाद्ये नमः । ॐ नीलोत्पलदलाक्षिण्यै नमः । ॐ सर्वशक्तिसमारूढायै नमः । ॐ धर्माधर्मविवर्जितायै नमः । ॐ वैराग्यज्ञाननिरतायै नमः । ॐ निरालोकायै नमः । ॐ निरिन्द्रियायै नमः । ७२० ॐ विचित्रगहनाधारायै नमः । ॐ शाश्वतस्थानवासिन्यै नमः । ॐ ज्ञानेश्वर्यै नमः । ॐ पीतचेलायै नमः । ॐ वेदवेदाङ्गपारगायै नमः । ॐ मनस्विन्यै नमः । ॐ मन्युमात्रे नमः । ॐ महामन्युसमुद्भवायै नमः । ॐ अमन्यवे नमः । ॐ अमृतास्वादायै नमः । ॐ पुरन्दरपरिष्टुतायै नमः । ॐ अशोच्यायै नमः । ॐ भिन्नविषयायै नमः । ॐ हिरण्यरजतप्रियायै नमः । ॐ हिरण्यजनन्यै नमः । ॐ भीमायै नमः । ॐ हेमाभरणभूषितायै नमः । ॐ विभ्राजमानायै नमः । ॐ दुर्ज्ञेयायै नमः । ॐ ज्योतिष्टोमफलप्रदायै नमः । ७४० ॐ महानिद्रासमुत्पत्तये नमः । ॐ अनिद्रायै नमः । ॐ सत्यदेवतायै नमः । ॐ दीर्घायै नमः । ॐ ककुद्मिन्यै नमः । ॐ पिङ्गजटाधारायै नमः । ॐ मनोज्ञधीयै नमः । ॐ महाश्रयायै नमः । ॐ रमोत्पन्नायै नमः । ॐ तमःपारे प्रतिष्ठितायै नमः । ॐ त्रितत्त्वमात्रे नमः । ॐ त्रिविधायै नमः । ॐ सुसूक्ष्मायै नमः । ॐ पद्मसंश्रयायै नमः । ॐ शान्त्यतीतकलायै नमः । ॐ अतीतविकारायै नमः । ॐ श्वेतचेलिकायै नमः । ॐ चित्रमायायै नमः । ॐ शिवज्ञानस्वरूपायै नमः । ॐ दैत्यमाथिन्यै नमः । ७६० ॐ काश्यप्यै नमः । ॐ कालसर्पाभवेणिकायै नमः । ॐ शास्त्रयोनिकायै नमः । ॐ त्रयीमूर्तये नमः । ॐ क्रियामूर्तये नमः । ॐ चतुर्वर्गायै नमः । ॐ दर्शिन्यै नमः । ॐ नारायण्यै नमः । ॐ नरोत्पन्नायै नमः । ॐ कौमुद्यै नमः । ॐ कान्तिधारिण्यै नमः । ॐ कौशिक्यै नमः । ॐ ललितायै नमः । ॐ लीलायै नमः । ॐ परावरविभाविन्यै नमः । ॐ वरेण्यायै नमः । ॐ अद्भुतमाहात्म्यायै नमः । ॐ वडवायै नमः । ॐ वामलोचनायै नमः । ॐ सुभद्रायै नमः । ७८० ॐ चेतनाराध्यायै नमः । ॐ शान्तिदायै नमः । ॐ शान्तिवर्धिन्यै नमः । ॐ जयादिशक्तिजनन्यै नमः । ॐ शक्तिचक्रप्रवर्तिकायै नमः । ॐ त्रिशक्तिजनन्यै नमः । ॐ जन्यायै नमः । ॐ षट्सूत्रपरिवर्णितायै नमः । ॐ सुधौतकर्मणाऽऽराध्यायै नमः । ॐ युगान्तदहनात्मिकायै नमः । ॐ सङ्कर्षिण्यै नमः । ॐ जगद्धात्र्यै नमः । ॐ कामयोन्यै नमः । ॐ किरीटिन्यै नमः । ॐ ऐन्द्र्यै नमः । ॐ त्रैलोक्यनमितायै नमः । ॐ वैष्णव्यै नमः । ॐ परमेश्वर्यै नमः । ॐ प्रद्युम्नजनन्यै नमः । ॐ बिम्बसमोष्ठ्यै नमः । ८०० ॐ पद्मलोचनायै नमः । ॐ मदोत्कटायै नमः । ॐ हंसगत्यै नमः । ॐ प्रचण्डायै नमः । ॐ चण्डविक्रमायै नमः । ॐ वृषाधीशायै नमः । ॐ परात्मने नमः । ॐ विन्ध्यपर्वतवासिन्यै नमः । ॐ हिमवन्मेरुनिलयायै नमः । ॐ कैलासपुरवासिन्यै नमः । ॐ चाणूरहन्त्र्यै नमः । ॐ नीतिज्ञायै नमः । ॐ कामरूपायै नमः । ॐ त्रयीतनवे नमः । ॐ व्रतस्नातायै नमः । ॐ धर्मशीलायै नमः । ॐ सिंहासननिवासिन्यै नमः । ॐ वीरभद्रादृतायै नमः । ॐ वीरायै नमः । ॐ महाकालसमुद्भवायै नमः । ८२० ॐ विद्याधरार्चितायै नमः । ॐ सिद्धसाध्याराधितपादुकायै नमः । ॐ श्रद्धात्मिकायै नमः । ॐ पावन्यै नमः । ॐ मोहिन्यै नमः । ॐ अचलात्मिकायै नमः । ॐ महाद्भुतायै नमः । ॐ वारिजाक्ष्यै नमः । ॐ सिंहवाहनगामिन्यै नमः । ॐ मनीषिण्यै नमः । ॐ सुधावाण्यै नमः । ॐ वीणावादनतत्परायै नमः । ॐ श्वेतवाहनिषेव्यायै नमः । ॐ लसन्मत्यै नमः । ॐ अरुन्धत्यै नमः । ॐ हिरण्याक्ष्यै नमः । ॐ महानन्दप्रदायिन्यै नमः । ॐ वसुप्रभायै नमः । ॐ सुमाल्याप्तकन्धरायै नमः । ॐ पङ्कजाननायै नमः । ८४० ॐ परावरायै नमः । ॐ वरारोहायै नमः । ॐ सहस्रनयनार्चितायै नमः । ॐ श्रीरूपायै नमः । ॐ श्रीमत्यै नमः । ॐ श्रेष्ठायै नमः । ॐ शिवनाम्न्यै नमः । ॐ शिवप्रियायै नमः । ॐ श्रीप्रदायै नमः । ॐ श्रितकल्याणायै नमः । ॐ श्रीधरार्धशरीरिण्यै नमः । ॐ श्रीकलायै नमः । ॐ अनन्तदृष्ट्यै नमः । ॐ अक्षुद्रायै नमः । ॐ अरातिसूदन्यै नमः । ॐ रक्तबीजनिहन्त्र्यै नमः । ॐ दैत्यसङ्गविमर्दिन्यै नमः । ॐ सिंहारूढायै नमः । ॐ सिंहिकास्यायै नमः । ॐ दैत्यशोणितपायिन्यै नमः । ८६० ॐ सुकीर्तिसहितायै नमः । ॐ छिन्नसंशयायै नमः । ॐ रसवेदिन्यै नमः । ॐ गुणाभिरामायै नमः । ॐ नागारिवाहनायै नमः । ॐ निर्जरार्चितायै नमः । ॐ नित्योदितायै नमः । ॐ स्वयञ्ज्योतिषे नमः । ॐ स्वर्णकायायै नमः । ॐ वज्रदण्डाङ्कितायै नमः । ॐ अमृतसञ्जीविन्यै नमः । ॐ वज्रच्छन्नायै नमः । ॐ देवदेव्यै नमः । ॐ वरवज्रस्वविग्रहायै नमः । ॐ माङ्गल्यायै नमः । ॐ मङ्गलात्मने नमः । ॐ मालिन्यै नमः । ॐ माल्यधारिण्यै नमः । ॐ गन्धर्व्यै नमः । ॐ तरुण्यै नमः । ८८० ॐ चान्द्र्यै नमः । ॐ खड्गायुधधरायै नमः । ॐ सौदामिन्यै नमः । ॐ प्रजानन्दायै नमः । ॐ भृगूद्भवायै नमः । ॐ एकायै नमः । ॐ अनङ्गायै नमः । ॐ शास्त्रार्थकुशलायै नमः । ॐ धर्मचारिण्यै नमः । ॐ धर्मसर्वस्ववाहायै नमः । ॐ धर्माधर्मविनिश्चयायै नमः । ॐ धर्मशक्त्यै नमः । ॐ धर्ममयायै नमः । ॐ धार्मिकानां शिवप्रदायै नमः । ॐ विधर्मायै नमः । ॐ विश्वधर्मज्ञायै नमः । ॐ धर्मार्थान्तरविग्रहायै नमः । ॐ धर्मवर्ष्मणे नमः । ॐ धर्मपूर्वायै नमः । ॐ धर्मपारङ्गतान्तरायै नमः । ९०० ॐ धर्मोपदेष्ट्र्यै नमः । ॐ धर्मात्मने नमः । ॐ धर्मगम्यायै नमः । ॐ धराधरायै नमः । ॐ कपालिन्यै नमः । ॐ शाकलिन्यै नमः । ॐ कलाकलितविग्रहायै नमः । ॐ सर्वशक्तिविमुक्तायै नमः । ॐ कर्णिकारधरायै नमः । ॐ अक्षरायै नमः । ॐ कंसप्राणहरायै नमः । ॐ युगधर्मधरायै नमः । ॐ युगप्रवर्तिकायै नमः । ॐ त्रिसन्ध्यायै नमः । ॐ ध्येयविग्रहायै नमः । ॐ स्वर्गापवर्गदात्र्यै नमः । ॐ प्रत्यक्षदेवतायै नमः । ॐ आदित्यायै नमः । ॐ दिव्यगन्धायै नमः । ॐ दिवाकरनिभप्रभायै नमः । ९२० ॐ पद्मासनगतायै नमः । ॐ खड्गबाणशरासनायै नमः । ॐ शिष्टायै नमः । ॐ विशिष्टायै नमः । ॐ शिष्टेष्टायै नमः । ॐ शिष्टश्रेष्ठप्रपूजितायै नमः । ॐ शतरूपायै नमः । ॐ शतावर्तायै नमः । ॐ विततायै नमः । ॐ रासमोदिन्यै नमः । ॐ सूर्येन्दुनेत्रायै नमः । ॐ प्रद्युम्नजनन्यै नमः । ॐ सुष्ठुमायिन्यै नमः । ॐ सूर्यान्तरस्थितायै नमः । ॐ सत्प्रतिष्ठितविग्रहायै नमः । ॐ निवृत्तायै नमः । ॐ ज्ञानपारगायै नमः । ॐ पर्वतात्मजायै नमः । ॐ कात्यायन्यै नमः । ॐ चण्डिकायै नमः । ९४० ॐ चण्ड्यै नमः । ॐ हैमवत्यै नमः । ॐ दाक्षायण्यै नमः । ॐ सत्यै नमः । ॐ भवान्यै नमः । ॐ सर्वमङ्गलायै नमः । ॐ धूम्रलोचनहन्त्र्यै नमः । ॐ चण्डमुण्डविनाशिन्यै नमः । ॐ योगनिद्रायै नमः । ॐ योगभद्रायै नमः । ॐ समुद्रतनयायै नमः । ॐ देवप्रियङ्कर्यै नमः । ॐ शुद्धायै नमः । ॐ भक्तभक्तिप्रवर्धिन्यै नमः । ॐ त्रिनेत्रायै नमः । ॐ चन्द्रमुकुटायै नमः । ॐ प्रमथार्चितपादुकायै नमः । ॐ अर्जुनाभीष्टदात्र्यै नमः । ॐ पाण्डवप्रियकारिण्यै नमः । ॐ कुमारलालनासक्तायै नमः । ९६० ॐ हरबाहूपधानिकायै नमः । ॐ विघ्नेशजनन्यै नमः । ॐ भक्तविघ्नस्तोमप्रहारिण्यै नमः । ॐ सुस्मितेन्दुमुख्यै नमः । ॐ नम्यायै नमः । ॐ जयाप्रियसख्यै नमः । ॐ अनादिनिधनायै नमः । ॐ प्रेष्ठायै नमः । ॐ चित्रमाल्यानुलेपनायै नमः । ॐ कोटिचन्द्रप्रतीकाशायै नमः । ॐ कूटजालप्रमाथिन्यै नमः । ॐ कृत्याप्रहारिण्यै नमः । ॐ मारणोच्चाटन्यै नमः । ॐ सुरासुरप्रवन्द्याङ्घ्रये नमः । ॐ मोहघ्न्यै नमः । ॐ ज्ञानदायिन्यै नमः । ॐ षड्वैरिनिग्रहकर्यै नमः । ॐ वैरिविद्राविण्यै नमः । ॐ भूतसेव्यायै नमः । ॐ भूतदात्र्यै नमः । ९८० ॐ भूतपीडाविमर्दिकायै नमः । ॐ नारदस्तुतचारित्रायै नमः । ॐ वरदेशायै नमः । ॐ वरप्रदायै नमः । ॐ वामदेवस्तुतायै नमः । ॐ कामदायै नमः । ॐ सोमशेखरायै नमः । ॐ दिक्पालसेवितायै नमः । ॐ भव्यायै नमः । ॐ भामिन्यै नमः । ॐ भावदायिन्यै नमः । ॐ स्त्रीसौभाग्यप्रदात्र्यै नमः । ॐ भोगदायै नमः । ॐ रोगनाशिन्यै नमः । ॐ व्योमगायै नमः । ॐ भूमिगायै नमः । ॐ मुनिपूज्यपदाम्बुजायै नमः । ॐ वनदुर्गायै नमः । ॐ दुर्बोधायै नमः । ॐ महादुर्गायै नमः । १००० ॥ इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामावलिः समाप्ता ॥ See Also:- दकारादि-दुर्गा-सहस्रनाम Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe