दुर्गासहस्रनाम स्तोत्रम् / नामावली
॥ श्रीः ॥
॥ श्री दुर्गायै नमः ॥
॥ अथ श्री दुर्गासहस्रनामस्तोत्रम् ॥
॥ नारद उवाच ॥
कुमार गुणगम्भीर देवसेनापते प्रभो ।
सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ १॥
गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा ।
मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि ॥ २॥
॥ स्कन्द उवाच ॥
शृणु नारद देवर्षे लोकानुग्रहकाम्यया ।
यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ॥ ३॥
माता मे लोकजननी हिमवन्नगसत्तमात् ।
मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ॥ ४॥
महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् ।
स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ॥ ५॥
नगानामधिराजस्तु हिमवान् विरहातुरः ।
स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ॥ ६॥
त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः ।
प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ॥ ७॥
बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी ।
सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ॥ ८॥
इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् ।
तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ॥ ९॥
मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् ।
तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ॥ १०॥
इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा ।
नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ॥ ११॥
मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् ।
सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् ॥ १२॥
दुर्गादेवी समाख्याता हिमवानृषिरुच्यते ।
छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ॥ १३॥

ऋषिच्छन्दांसि –
ॐ अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य । हिमवान् ऋषिः । अनुष्टुप् छन्दः । दुर्गाभगवती देवता । श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

श्रीभगवत्यै दुर्गायै नमः ।
॥ देवीध्यानम् ॥
ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥
॥ श्री जयदुर्गायै नमः ॥
ॐ शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला ।
शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ॥ १॥
अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ॥ २॥
एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ३॥
काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता ।
सर्वा सर्वात्मिका विश्वा ज्योतीरूपाऽक्षराऽमृता ॥ ४॥
शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमसंस्था व्योमाधाराऽच्युताऽतुला ॥ ५॥
अनादिनिधनाऽमोघा कारणात्मकलाकुला ।
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥ ६॥
प्राणेश्वरप्रिया नम्या महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ७॥
सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी ।
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ ८॥
अङ्गदादिधरा चैव तथा मुकुटधारिणी ।
सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते ॥ ९॥
चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी ।
महामाया सुदुष्पारा मूलप्रकृतिरीशिका ॥ १०॥
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।
संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ॥ ११॥
प्राणशक्तिश्च सेव्या च योगिनी परमाकला ।
महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ॥ १२॥
अनाद्यनन्तविभवा परार्था पुरुषारणिः ।
सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ॥ १३॥
शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा ।
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ १४॥
पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी ।
पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता ॥ १५॥
जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी ।
वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ॥ १६॥
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा ।
मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ॥ १७॥
प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ।
महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ॥ १८॥
व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ।
प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ॥ १९॥
सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ॥ २०॥
अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया ।
महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ॥ २१॥
महाविमानमध्यस्था महानिद्रा सकौतुका ।
सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ॥ २२॥
अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी ।
अनेकानेकहस्ता च कालत्रयविवर्जिता ॥ २३॥
ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका ।
ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता ॥ २४॥
व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता ।
ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ॥ २५॥
धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ।
अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा ॥ २६॥
ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ॥ २७॥
महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी ।
सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ॥ २८॥
महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी ।
ईश्वरार्धासनगता माहेश्वरपतिव्रता ॥ २९॥
संसारशोषिणी चैव पार्वती हिमवत्सुता ।
परमानन्ददात्री च गुणाग्र्या योगदा तथा ॥ ३०॥
ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ।
अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ॥ ३१॥
सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ३२॥
वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका ।
वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ ३३॥
ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ।
स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥ ३४॥
सुनीतिः संकृतिश्चैव कीर्तिता नरवाहिनी ।
पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी ॥ ३५॥
शोभावती शाङ्करी च लोला मालाविभूषिता ।
परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता ॥ ३६॥
नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका ।
महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ॥ ३७॥
विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ।
पिताम्बरधरा दिव्यविभूषण विभूषिता ॥ ३८॥
दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ।
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ॥ ३९॥
आदित्यवर्णा कौमारी मयूरवरवाहिनी ।
पद्मासनगता गौरी महाकाली सुरार्चिता ॥ ४०॥
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ।
विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ॥ ४१॥
महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा ।
भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ॥ ४२॥
कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी ।
बहुरूपा सुरूपा च विरूपा रूपवर्जिता ॥ ४३॥
भक्तार्तिशमना भव्या भवभावविनाशिनी ।
सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ॥ ४४॥
पिकस्वनी सामगीता भवाङ्कनिलया प्रिया ।
दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ॥ ४५॥
सर्वदेवमया दक्षा समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ ४६॥
कामधेनुबृहद्गर्भा धीमती मौननाशिनी ।
निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ ४७॥
ज्वालामाला सहस्राढ्या देवदेवी मनोमया ।
सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ॥ ४८॥
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ॥ ४९॥
दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता ।
योगमाया विभागज्ञा महामोहा गरीयसी ॥ ५०॥
सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रयाऽदितिः ।
बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ॥ ५१॥
ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी ।
हींकृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ॥ ५२॥
वैश्वानरी महाशूला देवसेना भवप्रिया ।
महारात्री परानन्दा शची दुःस्वप्ननाशिनी ॥ ५३॥
ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ॥ ५४॥
हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता ।
जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ॥ ५५॥
सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ।
दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ॥ ५६॥
पुरुषान्तर्गता चैव समाधिस्था तपस्विनी ।
दिविस्थिता त्रिनेत्रा च सर्वेन्द्रियमनोधृतिः ॥ ५७॥
सर्वभूतहृदिस्था च तथा संसारतारिणी ।
वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ॥ ५८॥
ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी ।
हिरण्मयी महादात्री संसारपरिवर्तिका ॥ ५९॥
सुमालिनी सुरूपा च भास्विनी धारिणी तथा ।
उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ॥ ६०॥
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ॥ ६१॥
जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
विमानस्था विशोका च शोकनाशिन्यनाहता ॥ ६२॥
हेमकुण्डलिनी काली पद्मवासा सनातनी ।
सदाकीर्तिः सर्वभूतशया देवी सतांप्रिया ॥ ६३॥
ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी ।
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ॥ ६४॥
क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता ।
अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ॥ ६५॥
गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी ।
भगिनी च निराधारा निराहारा प्रकीर्तिता ॥ ६६॥
निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका ।
स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ॥ ६७॥
परावरविधानज्ञा महापुरुषपूर्वजा ।
परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ॥ ६८॥
विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ।
सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया ॥ ६९॥
ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ।
महाश्रया महामन्त्रा महादेवमनोरमा ॥ ७०॥
व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ।
विश्वेश्वरी भगवती सकला कालहारिणी ॥ ७१॥
सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी ।
प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ॥ ७२॥
कामदा कनका कान्ता कञ्जगर्भप्रभा तथा ।
पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ॥ ७३॥
सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ।
पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ॥ ७४॥
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा ।
मनोहरा महोरस्का तामसी वेदरूपिणी ॥ ७५॥
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माया महाशक्तिर्महामयी ॥ ७६॥
विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी ।
सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ॥ ७७॥
भारती परमानन्दा परावरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ ७८॥
अनन्तानन्दविभवा हृल्लेखा कनकप्रभा ।
कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ ७९॥
त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया ।
सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥ ८०॥
शान्ता प्रभास्वरूपा च पङ्कजायतलोचना ।
इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ॥ ८१॥
गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा ।
दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ॥ ८२॥
हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ ८३॥
रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी ।
पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ॥ ८४॥
नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ।
महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ॥ ८५॥
वामा च पञ्चतपसां वरदात्री प्रकीर्तिता ।
वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ॥ ८६॥
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ ८७॥
कराला पिङ्गलाकारा कामभेत्त्री महामनाः ।
यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ ८८॥
शङ्खिनी पद्मिनी संख्या सांख्ययोगप्रवर्तिका ।
चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ ८९॥
शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता ।
खगारूढा महैश्वर्या सुपद्मनिलया तथा ॥ ९०॥
विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया ।
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ॥ ९१॥
जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा ।
सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ॥ ९२॥
सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा ।
सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥ ९३॥
विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी ।
शिवाधृता लोहिताक्षी सर्पमालाविभूषणा ॥ ९४॥
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ।
अशेषध्येयमूर्तिश्च देवतानां च देवता ॥ ९५॥
वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ।
सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ॥ ९६॥
शाङ्करी शान्तहृदया अहोरात्रविधायिका ।
विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ॥ ९७॥
गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता ।
सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ॥ ९८॥
सांख्ययोगसमाख्याता अप्रमेया मुनीडिता ।
विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ॥ ९९॥
शम्भुवामाङ्कगा चैव शशितुल्यनिभानना ।
वनमालाविराजन्ती अनन्तशयनादृता ॥ १००॥
नरनारायणोद्भूता नारसिंही प्रकीर्तिता ।
दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ॥ १०१॥
सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया ।
सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ॥ १०२॥
मोक्षदा भक्तिनिलया पुराणपुरुषादृता ।
महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ॥ १०३॥
अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी ।
सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ॥ १०४॥
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।
विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ १०५॥
ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १०६॥
अमन्युरमृतास्वादा पुरन्दरपरिष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १०७॥
हिरण्यजननी भीमा हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १०८॥
महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता ।
दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ॥ १०९॥
महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ।
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ॥ ११०॥
शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका ।
चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ॥ १११॥
काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका ।
त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ॥ ११२॥
नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी ।
कौशिकी ललिता लीला परावरविभाविनी ॥ ११३॥
वरेण्याऽद्भुतमाहात्म्या वडवा वामलोचना ।
सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ॥ ११४॥
जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ॥ ११५॥
सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका ।
सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ॥ ११६॥
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ॥ ११७॥
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ॥ ११८॥
हिमवन्मेरुनिलया कैलासपुरवासिनी ।
चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ॥ ११९॥
व्रतस्नाता धर्मशीला सिंहासननिवासिनी ।
वीरभद्रादृता वीरा महाकालसमुद्भवा ॥ १२०॥
विद्याधरार्चिता सिद्धसाध्याराधितपादुका ।
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥ १२१॥
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ।
मनीषिणी सुधावाणी वीणावादनतत्परा ॥ १२२॥
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ।
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ॥ १२३॥
वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना ।
परावरा वरारोहा सहस्रनयनार्चिता ॥ १२४॥
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ।
श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥ १२५॥
श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी ।
रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी ॥ १२६॥
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ।
सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ॥ १२७॥
गुणाभिरामा नागारिवाहना निर्जरार्चिता ।
नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता ॥ १२८॥
वज्रदण्डाङ्किता चैव तथाऽमृतसञ्जीविनी ।
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥ १२९॥
माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी ।
गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ॥ १३०॥
सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा ।
एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ॥ १३१॥
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ।
धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥ १३२॥
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ।
धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ॥ १३३॥
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ।
कपालिनी शाकलिनी कलाकलितविग्रहा ॥ १३४॥
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा ।
कंसप्राणहरा चैव युगधर्मधरा तथा ॥ १३५॥
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ।
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥ १३६॥
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ।
पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥ १३७॥
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ।
शतरूपा शतावर्ता वितता रासमोदिनी ॥ १३८॥
सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ।
सूर्यान्तरस्थिता चैव सत्प्रतिष्ठितविग्रहा ॥ १३९॥
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ।
कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥ १४०॥
दाक्षायणी सती चैव भवानी सर्वमङ्गला ।
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ॥ १४१॥
योगनिद्रा योगभद्रा समुद्रतनया तथा ।
देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ॥ १४२॥
त्रिनेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ।
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ॥ १४३॥
कुमारलालनासक्ता हरबाहूपधानिका ।
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥ १४४॥
सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा ।
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥ १४५॥
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ।
कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ॥ १४६॥
सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी ।
षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ॥ १४७॥
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ।
नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥ १४८॥
वामदेवस्तुता चैव कामदा सोमशेखरा ।
दिक्पालसेविता भव्या भामिनी भावदायिनी ॥ १४९॥
स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ।
व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा ।
वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥ १५०॥
॥ फलश्रुतिः ॥
इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् ।
त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ १ ॥
ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् ।
बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ॥ २॥
मारिकादिमहारोगे पठतां सौख्यदं नृणाम् ।
व्यवहारे च जयदं शत्रुबाधानिवारकम् ॥ ३॥
दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् ।
आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ॥ ४॥
विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् ।
शुभदं शुभकार्येषु पठतां श‍ृणुतामपि ॥ ५॥
यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः ।
पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ॥ ६॥
तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः ।
यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ॥ ७ ॥
किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि ।
दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ॥ ८ ॥
न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे ।
तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ॥ ९ ॥
एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् ।
देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ॥ १० ॥
इत्येतन्नगराजेन कीर्तितं मुनिसत्तम ।
गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ॥ ११ ॥
भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् ।
हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ॥ १२ ॥
॥ इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥

श्री दुर्गासहस्र नामावलिः

विनियोग – ॐ अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य । हिमवान् ऋषिः । अनुष्टुप् छन्दः । दुर्गाभगवती देवता । श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

श्रीभगवत्यै दुर्गायै नमः ।

॥ देवीध्यानम् ॥
ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥

॥ श्री जयदुर्गायै नमः ॥

॥ अथ श्रीदुर्गासहस्रनामावलिः ॥
ॐ शिवायै नमः ।
ॐ उमायै नमः ।
ॐ रमायै नमः ।
ॐ शक्त्यै नमः ।
ॐ अनन्तायै नमः ।
ॐ निष्कलायै नमः ।
ॐ अमलायै नमः ।
ॐ शान्तायै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ नित्यायै नमः ।
ॐ शाश्वतायै नमः ।
ॐ परमायै नमः ।
ॐ क्षमायै नमः ।
ॐ अचिन्त्यायै नमः ।
ॐ केवलायै नमः ।
ॐ अनन्तायै नमः ।
ॐ शिवात्मने नमः ।
ॐ परमात्मिकायै नमः ।
ॐ अनादये नमः ।
ॐ अव्ययायै नमः । २०
ॐ शुद्धायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सर्वगायै नमः ।
ॐ अचलायै नमः ।
ॐ एकानेकविभागस्थायै नमः ।
ॐ मायातीतायै नमः ।
ॐ सुनिर्मलायै नमः ।
ॐ महामाहेश्वर्यै नमः ।
ॐ सत्यायै नमः ।
ॐ महादेव्यै नमः ।
ॐ निरञ्जनायै नमः ।
ॐ काष्ठायै नमः ।
ॐ सर्वान्तरस्थायै नमः ।
ॐ चिच्छक्त्यै नमः ।
ॐ अत्रिलालितायै नमः ।
ॐ सर्वायै नमः ।
ॐ सर्वात्मिकायै नमः ।
ॐ विश्वायै नमः ।
ॐ ज्योतीरूपायै नमः ।
ॐ अक्षरायै नमः । ४०
ॐ अमृतायै नमः ।
ॐ शान्तायै नमः ।
ॐ प्रतिष्ठायै नमः ।
ॐ सर्वेशायै नमः ।
ॐ निवृत्तये नमः ।
ॐ अमृतप्रदायै नमः ।
ॐ व्योममूर्तये नमः ।
ॐ व्योमसंस्थायै नमः ।
ॐ व्योमाधारायै नमः ।
ॐ अच्युतायै नमः ।
ॐ अतुलायै नमः ।
ॐ अनादिनिधनायै नमः ।
ॐ अमोघायै नमः ।
ॐ कारणात्मकलाकुलायै नमः ।
ॐ ऋतुप्रथमजायै नमः ।
ॐ अनाभये नमः ।
ॐ अमृतात्मसमाश्रयायै नमः ।
ॐ प्राणेश्वरप्रियायै नमः ।
ॐ नम्यायै नमः ।
ॐ महामहिषघातिन्यै नमः । ६०
ॐ प्राणेश्वर्यै नमः ।
ॐ प्राणरूपायै नमः ।
ॐ प्रधानपुरुषेश्वर्यै नमः ।
ॐ सर्वशक्तिकलायै नमः ।
ॐ अकामायै नमः ।
ॐ महिषेष्टविनाशिन्यै नमः ।
ॐ सर्वकार्यनियन्त्र्यै नमः ।
ॐ सर्वभूतेश्वरेश्वर्यै नमः ।
ॐ अङ्गदादिधरायै नमः ।
ॐ मुकुटधारिण्यै नमः ।
ॐ सनातन्यै नमः ।
ॐ महानन्दायै नमः ।
ॐ आकाशयोनये नमः ।
ॐ चित्प्रकाशस्वरूपायै नमः ।
ॐ महायोगेश्वरेश्वर्यै नमः ।
ॐ महामायायै नमः ।
ॐ सुदुष्पारायै नमः ।
ॐ मूलप्रकृत्यै नमः ।
ॐ ईशिकायै नमः ।
ॐ संसारयोनये नमः । ८०
ॐ सकलायै नमः ।
ॐ सर्वशक्तिसमुद्भवायै नमः ।
ॐ संसारपारायै नमः ।
ॐ दुर्वारायै नमः ।
ॐ दुर्निरीक्षायै नमः ।
ॐ दुरासदायै नमः ।
ॐ प्राणशक्त्यै नमः ।
ॐ सेव्यायै नमः ।
ॐ योगिन्यै नमः ।
ॐ परमायै कलायै नमः ।
ॐ महाविभूत्यै नमः ।
ॐ दुर्दर्शायै नमः ।
ॐ मूलप्रकृतिसम्भवायै नमः ।
ॐ अनाद्यनन्तविभवायै नमः ।
ॐ परार्थायै नमः ।
ॐ पुरुषारण्यै नमः ।
ॐ सर्गस्थित्यन्तकृते नमः ।
ॐ सुदुर्वाच्यायै नमः ।
ॐ दुरत्ययायै नमः ।
ॐ शब्दगम्यायै नमः । १००
ॐ शब्दमायायै नमः ।
ॐ शब्दाख्यानन्दविग्रहायै नमः ।
ॐ प्रधानपुरुषातीतायै नमः ।
ॐ प्रधानपुरुषात्मिकायै नमः ।
ॐ पुराण्यै नमः ।
ॐ चिन्मयायै नमः ।
ॐ पुंसामिष्टदायै नमः ।
ॐ पुष्टिरूपिण्यै नमः ।
ॐ पूतान्तरस्थायै नमः ।
ॐ कूटस्थायै नमः ।
ॐ महापुरुषसंज्ञितायै नमः ।
ॐ जन्ममृत्युजरातीतायै नमः ।
ॐ सर्वशक्तिस्वरूपिण्यै नमः ।
ॐ वाञ्छाप्रदायै नमः ।
ॐ अनवच्छिन्नप्रधानानुप्रवेशिन्यै नमः ।
ॐ क्षेत्रज्ञायै नमः ।
ॐ अचिन्त्यशक्त्यै नमः ।
ॐ अव्यक्तलक्षणायै नमः ।
ॐ मलापवर्जितायै नमः ।
ॐ अनादिमायायै नमः । १२०
ॐ त्रितयतत्त्विकायै नमः ।
ॐ प्रीत्यै नमः ।
ॐ प्रकृत्यै नमः ।
ॐ गुहावासायै नमः ।
ॐ महामायायै नमः ।
ॐ नगोत्पन्नायै नमः ।
ॐ तामस्यै नमः ।
ॐ ध्रुवायै नमः ।
ॐ व्यक्ताव्यक्तात्मिकायै नमः ।
ॐ कृष्णायै नमः ।
ॐ रक्तायै नमः ।
ॐ शुक्लायै नमः ।
ॐ अकारणायै नमः ।
ॐ कार्यजनन्यै नमः ।
ॐ नित्यप्रसवधर्मिण्यै नमः ।
ॐ सर्गप्रलयमुक्तायै नमः ।
ॐ सृष्टिस्थित्यन्तधर्मिण्यै नमः ।
ॐ ब्रह्मगर्भायै नमः ।
ॐ चतुर्विंशस्वरूपायै नमः ।
ॐ पद्मवासिन्यै नमः । १४०
ॐ अच्युताह्लादिकायै नमः ।
ॐ विद्युते नमः ।
ॐ ब्रह्मयोन्यै नमः ।
ॐ महालयायै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ समुद्भावभावितात्मने नमः ।
ॐ महेश्वर्यै नमः ।
ॐ महाविमानमध्यस्थायै नमः ।
ॐ महानिद्रायै नमः ।
ॐ सकौतुकायै नमः ।
ॐ सर्वार्थधारिण्यै नमः ।
ॐ सूक्ष्मायै नमः ।
ॐ अविद्धायै नमः ।
ॐ परमार्थदायै नमः ।
ॐ अनन्तरूपायै नमः ।
ॐ अनन्तार्थायै नमः ।
ॐ पुरुषमोहिन्यै नमः ।
ॐ अनेकानेकहस्तायै नमः ।
ॐ कालत्रयविवर्जितायै नमः ।
ॐ ब्रह्मजन्मने नमः । १६०
ॐ हरप्रीतायै नमः ।
ॐ मत्यै नमः ।
ॐ ब्रह्मशिवात्मिकायै नमः ।
ॐ ब्रह्मेशविष्णुसम्पूज्यायै नमः ।
ॐ ब्रह्माख्यायै नमः ।
ॐ ब्रह्मसंज्ञितायै नमः ।
ॐ व्यक्तायै नमः ।
ॐ प्रथमजायै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ महारात्र्यै नमः ।
ॐ ज्ञानस्वरूपायै नमः ।
ॐ वैराग्यरूपायै नमः ।
ॐ ऐश्वर्यरूपिण्यै नमः ।
ॐ धर्मात्मिकायै नमः ।
ॐ ब्रह्ममूर्तये नमः ।
ॐ प्रतिश्रुतपुमर्थिकायै नमः ।
ॐ अपांयोनये नमः ।
ॐ स्वयम्भूतायै नमः ।
ॐ मानस्यै नमः ।
ॐ तत्त्वसम्भवायै नमः । १८०
ॐ ईश्वरस्य प्रियायै नमः ।
ॐ शङ्करार्धशरीरिण्यै नमः ।
ॐ भवान्यै नमः ।
ॐ रुद्राण्यै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ अम्बिकायै नमः ।
ॐ महेश्वरसमुत्पन्नायै नमः ।
ॐ भुक्तिमुक्तिप्रदायिन्यै नमः ।
ॐ सर्वेश्वर्यै नमः ।
ॐ सर्ववन्द्यायै नमः ।
ॐ नित्यमुक्तायै नमः ।
ॐ सुमानसायै नमः ।
ॐ महेन्द्रोपेन्द्रनमितायै नमः ।
ॐ शाङ्कर्यै नमः ।
ॐ ईशानुवर्तिन्यै नमः ।
ॐ ईश्वरार्धासनगतायै नमः ।
ॐ माहेश्वरपतिव्रतायै नमः ।
ॐ संसारशोषिण्यै नमः ।
ॐ पार्वत्यै नमः ।
ॐ हिमवत्सुतायै नमः । २००
ॐ परमानन्ददात्र्यै नमः ।
ॐ गुणाग्र्यायै नमः ।
ॐ योगदायै नमः ।
ॐ ज्ञानमूर्तये नमः ।
ॐ सावित्र्यै नमः ।
ॐ लक्ष्मीयै नमः ।
ॐ श्रियै नमः ।
ॐ कमलायै नमः ।
ॐ अनन्तगुणगम्भीरायै नमः ।
ॐ उरोनीलमणिप्रभायै नमः ।
ॐ सरोजनिलयायै नमः ।
ॐ गङ्गायै नमः ।
ॐ योगिध्येयायै नमः ।
ॐ असुरार्दिन्यै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ सर्वविद्यायै नमः ।
ॐ जगज्ज्येष्ठायै नमः ।
ॐ सुमङ्गलायै नमः ।
ॐ वाग्देव्यै नमः ।
ॐ वरदायै नमः । २२०
ॐ वर्यायै नमः ।
ॐ कीर्त्यै नमः ।
ॐ सर्वार्थसाधिकायै नमः ।
ॐ वागीश्वर्यै नमः ।
ॐ ब्रह्मविद्यायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ सुशोभनायै नमः ।
ॐ ग्राह्यविद्यायै नमः ।
ॐ वेदविद्यायै नमः ।
ॐ धर्मविद्यायै नमः ।
ॐ आत्मभावितायै नमः ।
ॐ स्वाहायै नमः ।
ॐ विश्वम्भरायै नमः ।
ॐ सिद्ध्यै नमः ।
ॐ साध्यायै नमः ।
ॐ मेधायै नमः ।
ॐ धृत्यै नमः ।
ॐ कृत्यै नमः ।
ॐ सुनीत्यै नमः ।
ॐ सङ्कृत्यै नमः । २४०
ॐ नरवाहिन्यै नमः ।
ॐ पूजाविभाविन्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ भोग्यभाजे नमः ।
ॐ भोगदायिन्यै नमः ।
ॐ शोभावत्यै नमः ।
ॐ शाङ्कर्यै नमः ।
ॐ लोलायै नमः ।
ॐ मालाविभूषितायै नमः ।
ॐ परमेष्ठिप्रियायै नमः ।
ॐ त्रिलोकीसुन्दर्यै नमः ।
ॐ नन्दायै नमः ।
ॐ सन्ध्यायै नमः ।
ॐ कामधात्र्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ सुसात्त्विकायै नमः ।
ॐ महामहिषदर्पघ्न्यै नमः ।
ॐ पद्ममालायै नमः ।
ॐ अघहारिण्यै नमः ।
ॐ विचित्रमुकुटायै नमः । २६०
ॐ रामायै नमः ।
ॐ कामदात्रे नमः ।
ॐ पिताम्बरधरायै नमः ।
ॐ दिव्यविभूषणविभूषितायै नमः ।
ॐ दिव्याख्यायै नमः ।
ॐ सोमवदनायै नमः ।
ॐ जगत्संसृष्टिवर्जितायै नमः ।
ॐ निर्यन्त्रायै नमः ।
ॐ यन्त्रवाहस्थायै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ रुद्रकालिकायै नमः ।
ॐ आदित्यवर्णायै नमः ।
ॐ कौमार्यै नमः ।
ॐ मयूरवरवाहिन्यै नमः ।
ॐ पद्मासनगतायै नमः ।
ॐ गौर्यै नमः ।
ॐ महाकाल्यै नमः ।
ॐ सुरार्चितायै नमः ।
ॐ अदित्यै नमः ।
ॐ नियतायै नमः । २८०
ॐ रौद्र्यै नमः ।
ॐ पद्मगर्भायै नमः ।
ॐ विवाहनायै नमः ।
ॐ विरूपाक्षायै नमः ।
ॐ केशिवाहायै नमः ।
ॐ गुहापुरनिवासिन्यै नमः ।
ॐ महाफलायै नमः ।
ॐ अनवद्याङ्ग्यै नमः ।
ॐ कामरूपायै नमः ।
ॐ सरिद्वरायै नमः ।
ॐ भास्वद्रूपायै नमः ।
ॐ मुक्तिदात्र्यै नमः ।
ॐ प्रणतक्लेशभञ्जनायै नमः ।
ॐ कौशिक्यै नमः ।
ॐ गोमिन्यै नमः ।
ॐ रात्र्यै नमः ।
ॐ त्रिदशारिविनाशिन्यै नमः ।
ॐ बहुरूपायै नमः ।
ॐ सुरूपायै नमः ।
ॐ विरूपायै नमः । ३००
ॐ रूपवर्जितायै नमः ।
ॐ भक्तार्तिशमनायै नमः ।
ॐ भव्यायै नमः ।
ॐ भवभावविनाशिन्यै नमः ।
ॐ सर्वज्ञानपरीताङ्ग्यै नमः ।
ॐ सर्वासुरविमर्दिकायै नमः ।
ॐ पिकस्वन्यै नमः ।
ॐ सामगीतायै नमः ।
ॐ भवाङ्कनिलयायै नमः ।
ॐ प्रियायै नमः ।
ॐ दीक्षायै नमः ।
ॐ विद्याधर्यै नमः ।
ॐ दीप्तायै नमः ।
ॐ महेन्द्राहितपातिन्यै नमः ।
ॐ सर्वदेवमयायै नमः ।
ॐ दक्षायै नमः ।
ॐ समुद्रान्तरवासिन्यै नमः ।
ॐ अकलङ्कायै नमः ।
ॐ निराधारायै नमः ।
ॐ नित्यसिद्धायै नमः । ३२०
ॐ निरामयायै नमः ।
ॐ कामधेनवे नमः ।
ॐ बृहद्गर्भायै नमः ।
ॐ धीमत्यै नमः ।
ॐ मौननाशिन्यै नमः ।
ॐ निःसङ्कल्पायै नमः ।
ॐ निरातङ्कायै नमः ।
ॐ विनयायै नमः ।
ॐ विनयप्रदायै नमः ।
ॐ ज्वालामालायै नमः ।
ॐ सहस्राढ्यायै नमः ।
ॐ देवदेव्यै नमः ।
ॐ मनोमयायै नमः ।
ॐ सुभगायै नमः ।
ॐ सुविशुद्धायै नमः ।
ॐ वसुदेवसमुद्भवायै नमः ।
ॐ महेन्द्रोपेन्द्रभगिन्यै नमः ।
ॐ भक्तिगम्यायै नमः ।
ॐ परावरायै नमः ।
ॐ ज्ञानज्ञेयायै नमः । ३४०
ॐ परातीतायै नमः ।
ॐ वेदान्तविषयायै मत्यै नमः ।
ॐ दक्षिणायै नमः ।
ॐ दाहिकायै नमः ।
ॐ दह्यायै नमः ।
ॐ सर्वभूतहृदिस्थितायै नमः ।
ॐ योगमायायै नमः ।
ॐ विभागज्ञायै नमः ।
ॐ महामोहायै नमः ।
ॐ गरीयस्यै नमः ।
ॐ सन्ध्यायै नमः ।
ॐ सर्वसमुद्भूतायै नमः ।
ॐ ब्रह्मवृक्षाश्रयायै नमः ।
ॐ अदित्यै नमः ।
ॐ बीजाङ्कुरसमुद्भूतायै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ महामत्यै नमः ।
ॐ ख्यात्यै नमः ।
ॐ प्रज्ञावत्यै नमः ।
ॐ संज्ञायै नमः । ३६०
ॐ महाभोगीन्द्रशायिन्यै नमः ।
ॐ हींकृत्यै नमः ।
ॐ शङ्कर्यै नमः ।
ॐ शान्त्यै नमः ।
ॐ गन्धर्वगणसेवितायै नमः ।
ॐ वैश्वानर्यै नमः ।
ॐ महाशूलायै नमः ।
ॐ देवसेनायै नमः ।
ॐ भवप्रियायै नमः ।
ॐ महारात्र्यै नमः ।
ॐ परानन्दायै नमः ।
ॐ शच्यै नमः ।
ॐ दुःस्वप्ननाशिन्यै नमः ।
ॐ ईड्यायै नमः ।
ॐ जयायै नमः ।
ॐ जगद्धात्र्यै नमः ।
ॐ दुर्विज्ञेयायै नमः ।
ॐ सुरूपिण्यै नमः ।
ॐ गुहाम्बिकायै नमः ।
ॐ गणोत्पन्नायै नमः । ३८०
ॐ महापीठायै नमः ।
ॐ मरुत्सुतायै नमः ।
ॐ हव्यवाहायै नमः ।
ॐ भवानन्दायै नमः ।
ॐ जगद्योनये नमः ।
ॐ जगन्मात्रे नमः ।
ॐ जगन्मृत्यवे नमः ।
ॐ जरातीतायै नमः ।
ॐ बुद्धिदायै नमः ।
ॐ सिद्धिदात्र्यै नमः ।
ॐ रत्नगर्भायै नमः ।
ॐ रत्नगर्भाश्रयायै नमः ।
ॐ परायै नमः ।
ॐ दैत्यहन्त्र्यै नमः ।
ॐ स्वेष्टदात्र्यै नमः ।
ॐ मङ्गलैकसुविग्रहायै नमः ।
ॐ पुरुषान्तर्गतायै नमः ।
ॐ समाधिस्थायै नमः ।
ॐ तपस्विन्यै नमः ।
ॐ दिविस्थितायै नमः । ४००
ॐ त्रिनेत्रायै नमः ।
ॐ सर्वेन्द्रियमनोधृत्यै नमः ।
ॐ सर्वभूतहृदिस्थायै नमः ।
ॐ संसारतारिण्यै नमः ।
ॐ वेद्यायै नमः ।
ॐ ब्रह्मविवेद्यायै नमः ।
ॐ महालीलायै नमः ।
ॐ ब्राह्मण्यै नमः ।
ॐ बृहत्यै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ ब्रह्मभूतायै नमः ।
ॐ अघहारिण्यै नमः ।
ॐ हिरण्मय्यै नमः ।
ॐ महादात्र्यै नमः ।
ॐ संसारपरिवर्तिकायै नमः ।
ॐ सुमालिन्यै नमः ।
ॐ सुरूपायै नमः ।
ॐ भास्विन्यै नमः ।
ॐ धारिण्यै नमः ।
ॐ उन्मूलिन्यै नमः । ४२०
ॐ सर्वसभायै नमः ।
ॐ सर्वप्रत्ययसाक्षिण्यै नमः ।
ॐ सुसौम्यायै नमः ।
ॐ चन्द्रवदनायै नमः ।
ॐ ताण्डवासक्तमानसायै नमः ।
ॐ सत्त्वशुद्धिकर्यै नमः ।
ॐ शुद्धायै नमः ।
ॐ मलत्रयविनाशिन्यै नमः ।
ॐ जगत्त्त्रय्यै नमः ।
ॐ जगन्मूर्तये नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ अमृताश्रयायै नमः ।
ॐ विमानस्थायै नमः ।
ॐ विशोकायै नमः ।
ॐ शोकनाशिन्यै नमः ।
ॐ अनाहतायै नमः ।
ॐ हेमकुण्डलिन्यै नमः ।
ॐ काल्यै नमः ।
ॐ पद्मवासायै नमः ।
ॐ सनातन्यै नमः । ४४०
ॐ सदाकीर्त्यै नमः ।
ॐ सर्वभूतशयायै नमः ।
ॐ देव्यै नमः ।
ॐ सतां प्रियायै नमः ।
ॐ ब्रह्ममूर्तिकलायै नमः ।
ॐ कृत्तिकायै नमः ।
ॐ कञ्जमालिन्यै नमः ।
ॐ व्योमकेशायै नमः ।
ॐ क्रियाशक्त्यै नमः ।
ॐ इच्छाशक्त्यै नमः ।
ॐ परायै गत्यै नमः ।
ॐ क्षोभिकायै नमः ।
ॐ खण्डिकाभेद्यायै नमः ।
ॐ भेदाभेदविवर्जितायै नमः ।
ॐ अभिन्नायै नमः ।
ॐ भिन्नसंस्थानायै नमः ।
ॐ वशिन्यै नमः ।
ॐ वंशधारिण्यै नमः ।
ॐ गुह्यशक्त्यै नमः ।
ॐ गुह्यतत्त्वायै नमः । ४६०
ॐ सर्वदायै नमः ।
ॐ सर्वतोमुख्यै नमः ।
ॐ भगिन्यै नमः ।
ॐ निराधारायै नमः ।
ॐ निराहारायै नमः ।
ॐ निरङ्कुशपदोद्भूतायै नमः ।
ॐ चक्रहस्तायै नमः ।
ॐ विशोधिकायै नमः ।
ॐ स्रग्विण्यै नमः ।
ॐ पद्मसम्भेदकारिण्यै नमः ।
ॐ परिकीर्तितायै नमः ।
ॐ परावरविधानज्ञायै नमः ।
ॐ महापुरुषपूर्वजायै नमः ।
ॐ परावरज्ञायै नमः ।
ॐ विद्यायै नमः ।
ॐ विद्युज्जिह्वायै नमः ।
ॐ जिताश्रयायै नमः ।
ॐ विद्यामय्यै नमः ।
ॐ सहस्राक्ष्यै नमः ।
ॐ सहस्रवदनात्मजायै नमः । ४८०
ॐ सहस्ररश्मये नमः ।
ॐ सत्वस्थायै नमः ।
ॐ महेश्वरपदाश्रयायै नमः ।
ॐ ज्वालिन्यै नमः ।
ॐ सन्मयायै नमः ।
ॐ व्याप्तायै नमः ।
ॐ चिन्मयायै नमः ।
ॐ पद्मभेदिकायै नमः ।
ॐ महाश्रयायै नमः ।
ॐ महामन्त्रायै नमः ।
ॐ महादेवमनोरमायै नमः ।
ॐ व्योमलक्ष्म्यै नमः ।
ॐ सिंहरथायै नमः ।
ॐ चेकितानायै नमः ।
ॐ अमितप्रभायै नमः ।
ॐ विश्वेश्वर्यै नमः ।
ॐ भगवत्यै नमः ।
ॐ सकलायै नमः ।
ॐ कालहारिण्यै नमः ।
ॐ सर्ववेद्यायै नमः । ५००
ॐ सर्वभद्रायै नमः ।
ॐ गुह्यायै नमः ।
ॐ दूढायै नमः ।
ॐ गुहारण्यै नमः ।
ॐ प्रलयायै नमः ।
ॐ योगधात्र्यै नमः ।
ॐ गङ्गायै नमः ।
ॐ विश्वेश्वर्यै नमः ।
ॐ कामदायै नमः ।
ॐ कनकायै नमः ।
ॐ कान्तायै नमः ।
ॐ कञ्जगर्भप्रभायै नमः ।
ॐ पुण्यदायै नमः ।
ॐ कालकेशायै नमः ।
ॐ भोक्त्त्र्यै नमः ।
ॐ पुष्करिण्यै नमः ।
ॐ सुरेश्वर्यै नमः ।
ॐ भूतिदात्र्यै नमः ।
ॐ भूतिभूषायै नमः ।
ॐ पञ्चब्रह्मसमुत्पन्नायै नमः । ५२०
ॐ परमार्थायै नमः ।
ॐ अर्थविग्रहायै नमः ।
ॐ वर्णोदयायै नमः ।
ॐ भानुमूर्तये नमः ।
ॐ वाग्विज्ञेयायै नमः ।
ॐ मनोजवायै नमः ।
ॐ मनोहरायै नमः ।
ॐ महोरस्कायै नमः ।
ॐ तामस्यै नमः ।
ॐ वेदरूपिण्यै नमः ।
ॐ वेदशक्त्यै नमः ।
ॐ वेदमात्रे नमः ।
ॐ वेदविद्याप्रकाशिन्यै नमः ।
ॐ योगेश्वरेश्वर्यै नमः ।
ॐ मायायै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ महामय्यै नमः ।
ॐ विश्वान्तःस्थायै नमः ।
ॐ वियन्मूर्तये नमः ।
ॐ भार्गव्यै नमः । ५४०
ॐ सुरसुन्दर्यै नमः ।
ॐ सुरभ्यै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ विद्यायै नमः ।
ॐ नन्दगोपतनूद्भवायै नमः ।
ॐ भारत्यै नमः ।
ॐ परमानन्दायै नमः ।
ॐ परावरविभेदिकायै नमः ।
ॐ सर्वप्रहरणोपेतायै नमः ।
ॐ काम्यायै नमः ।
ॐ कामेश्वरेश्वर्यै नमः ।
ॐ अनन्तानन्दविभवायै नमः ।
ॐ हृल्लेखायै नमः ।
ॐ कनकप्रभायै नमः ।
ॐ कूष्माण्डायै नमः ।
ॐ धनरत्नाढ्यायै नमः ।
ॐ सुगन्धायै नमः ।
ॐ गन्धदायिन्यै नमः ।
ॐ त्रिविक्रमपदोद्भूतायै नमः ।
ॐ चतुरास्यायै नमः । ५६०
ॐ शिवोदयायै नमः ।
ॐ सुदुर्लभायै नमः ।
ॐ धनाध्यक्षायै नमः ।
ॐ धन्यायै नमः ।
ॐ पिङ्गललोचनायै नमः ।
ॐ शान्तायै नमः ।
ॐ प्रभास्वरूपायै नमः ।
ॐ पङ्कजायतलोचनायै नमः ।
ॐ इन्द्राक्ष्यै नमः ।
ॐ हृदयान्तःस्थायै नमः ।
ॐ शिवायै नमः ।
ॐ मात्रे नमः ।
ॐ सत्क्रियायै नमः ।
ॐ गिरिजायै नमः ।
ॐ सुगूढायै नमः ।
ॐ नित्यपुष्टायै नमः ।
ॐ निरन्तरायै नमः ।
ॐ दुर्गायै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ चण्ड्यै नमः । ५८०
ॐ चन्द्रिकायै नमः ।
ॐ कान्तविग्रहायै नमः ।
ॐ हिरण्यवर्णायै नमः ।
ॐ जगत्यै नमः ।
ॐ जगद्यन्त्रप्रवर्तिकायै नमः ।
ॐ मन्दराद्रिनिवासायै नमः ।
ॐ शारदायै नमः ।
ॐ स्वर्णमालिन्यै नमः ।
ॐ रत्नमालायै नमः ।
ॐ रत्नगर्भायै नमः ।
ॐ व्युष्ट्यै नमः ।
ॐ विश्वप्रमाथिन्यै नमः ।
ॐ पद्मानन्दायै नमः ।
ॐ पद्मनिभायै नमः ।
ॐ नित्यपुष्टायै नमः ।
ॐ कृतोद्भवायै नमः ।
ॐ नारायण्यै नमः ।
ॐ दुष्टशिक्षायै नमः ।
ॐ सूर्यमात्रे नमः ।
ॐ वृषप्रियायै नमः । ६००
ॐ महेन्द्रभगिन्यै नमः ।
ॐ सत्यायै नमः ।
ॐ सत्यभाषायै नमः ।
ॐ सुकोमलायै नमः ।
ॐ वामायै नमः ।
ॐ पञ्चतपसां वरदात्र्यै नमः ।
ॐ वाच्यवर्णेश्वर्यै नमः ।
ॐ विद्यायै नमः ।
ॐ दुर्जयायै नमः ।
ॐ दुरतिक्रमायै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ महावेगायै नमः ।
ॐ वीरभद्रप्रियायै नमः ।
ॐ हितायै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ जगन्मात्रे नमः ।
ॐ भक्तानां भद्रदायिन्यै नमः ।
ॐ करालायै नमः ।
ॐ पिङ्गलाकारायै नमः ।
ॐ कामभेत्त्र्यै नमः । ६२०
ॐ महामनसे नमः ।
ॐ यशस्विन्यै नमः ।
ॐ यशोदायै नमः ।
ॐ षडध्वपरिवर्तिकायै नमः ।
ॐ शङ्खिन्यै नमः ।
ॐ पद्मिन्यै नमः ।
ॐ सङ्ख्यायै नमः ।
ॐ साङ्ख्ययोगप्रवर्तिकायै नमः ।
ॐ चैत्राद्यै नमः ।
ॐ वत्सरारूढायै नमः ।
ॐ जगत्सम्पूरण्यै नमः ।
ॐ इन्द्रजायै नमः ।
ॐ शुम्भघ्न्यै नमः ।
ॐ खेचराराध्यायै नमः ।
ॐ कम्बुग्रीवायै नमः ।
ॐ बलीडितायै नमः ।
ॐ खगारूढायै नमः ।
ॐ महैश्वर्यायै नमः ।
ॐ सुपद्मनिलयायै नमः ।
ॐ विरक्तायै नमः । ६४०
ॐ गरुडस्थायै नमः ।
ॐ जगतीहृद्गुहाश्रयायै नमः ।
ॐ शुम्भादिमथनायै नमः ।
ॐ भक्तहृद्गह्वरनिवासिन्यै नमः ।
ॐ जगत्त्त्रयारण्यै नमः ।
ॐ सिद्धसङ्कल्पायै नमः ।
ॐ कामदायै नमः ।
ॐ सर्वविज्ञानदात्र्यै नमः ।
ॐ अनल्पकल्मषहारिण्यै नमः ।
ॐ सकलोपनिषद्गम्यायै नमः ।
ॐ दुष्टदुष्प्रेक्ष्यसत्तमायै नमः ।
ॐ सद्वृतायै नमः ।
ॐ लोकसंव्याप्तायै नमः ।
ॐ तुष्ट्यै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ क्रियावत्यै नमः ।
ॐ विश्वामरेश्वर्यै नमः ।
ॐ भुक्तिमुक्तिप्रदायिन्यै नमः ।
ॐ शिवाधृतायै नमः ।
ॐ लोहिताक्ष्यै नमः । ६६०
ॐ सर्पमालाविभूषणायै नमः ।
ॐ निरानन्दायै नमः ।
ॐ त्रिशूलासिधनुर्बाणादिधारिण्यै नमः ।
ॐ अशेषध्येयमूर्तये नमः ।
ॐ देवतानां देवतायै नमः ।
ॐ वरायै नमः ।
ॐ अम्बिकायै नमः ।
ॐ गिरेः पुत्र्यै नमः ।
ॐ निशुम्भविनिपातिन्यै नमः ।
ॐ सुवर्णायै नमः ।
ॐ स्वर्णलसितायै नमः ।
ॐ अनन्तवर्णायै नमः ।
ॐ सदाधृतायै नमः ।
ॐ शाङ्कर्यै नमः ।
ॐ शान्तहृदयायै नमः ।
ॐ अहोरात्रविधायिकायै नमः ।
ॐ विश्वगोप्त्र्यै नमः ।
ॐ गूढरूपायै नमः ।
ॐ गुणपूर्णायै नमः ।
ॐ गार्ग्यजायै नमः । ६८०
ॐ गौर्यै नमः ।
ॐ शाकम्भर्यै नमः ।
ॐ सत्यसन्धायै नमः ।
ॐ सन्ध्यात्रयीधृतायै नमः ।
ॐ सर्वपापविनिर्मुक्तायै नमः ।
ॐ सर्वबन्धविवर्जितायै नमः ।
ॐ साङ्ख्ययोगसमाख्यातायै नमः ।
ॐ अप्रमेयायै नमः ।
ॐ मुनीडितायै नमः ।
ॐ विशुद्धसुकुलोद्भूतायै नमः ।
ॐ बिन्दुनादसमादृतायै नमः ।
ॐ शम्भुवामाङ्कगायै नमः ।
ॐ शशितुल्यनिभाननायै नमः ।
ॐ वनमालाविराजन्त्यै नमः ।
ॐ अनन्तशयनादृतायै नमः ।
ॐ नरनारायणोद्भूतायै नमः ।
ॐ नारसिंह्यै नमः ।
ॐ दैत्यप्रमाथिन्यै नमः ।
ॐ शङ्खचक्रपद्मगदाधरायै नमः ।
ॐ सङ्कर्षणसमुत्पन्नायै नमः । ७००
ॐ अम्बिकायै नमः ।
ॐ सज्जनाश्रयायै नमः ।
ॐ सुवृतायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ धर्मकामार्थदायिन्यै नमः ।
ॐ मोक्षदायै नमः ।
ॐ भक्तिनिलयायै नमः ।
ॐ पुराणपुरुषादृतायै नमः ।
ॐ महाविभूतिदायै नमः ।
ॐ आराध्यायै नमः ।
ॐ सरोजनिलयायै नमः ।
ॐ असमायै नमः ।
ॐ अष्टादशभुजायै नमः ।
ॐ अनाद्ये नमः ।
ॐ नीलोत्पलदलाक्षिण्यै नमः ।
ॐ सर्वशक्तिसमारूढायै नमः ।
ॐ धर्माधर्मविवर्जितायै नमः ।
ॐ वैराग्यज्ञाननिरतायै नमः ।
ॐ निरालोकायै नमः ।
ॐ निरिन्द्रियायै नमः । ७२०
ॐ विचित्रगहनाधारायै नमः ।
ॐ शाश्वतस्थानवासिन्यै नमः ।
ॐ ज्ञानेश्वर्यै नमः ।
ॐ पीतचेलायै नमः ।
ॐ वेदवेदाङ्गपारगायै नमः ।
ॐ मनस्विन्यै नमः ।
ॐ मन्युमात्रे नमः ।
ॐ महामन्युसमुद्भवायै नमः ।
ॐ अमन्यवे नमः ।
ॐ अमृतास्वादायै नमः ।
ॐ पुरन्दरपरिष्टुतायै नमः ।
ॐ अशोच्यायै नमः ।
ॐ भिन्नविषयायै नमः ।
ॐ हिरण्यरजतप्रियायै नमः ।
ॐ हिरण्यजनन्यै नमः ।
ॐ भीमायै नमः ।
ॐ हेमाभरणभूषितायै नमः ।
ॐ विभ्राजमानायै नमः ।
ॐ दुर्ज्ञेयायै नमः ।
ॐ ज्योतिष्टोमफलप्रदायै नमः । ७४०
ॐ महानिद्रासमुत्पत्तये नमः ।
ॐ अनिद्रायै नमः ।
ॐ सत्यदेवतायै नमः ।
ॐ दीर्घायै नमः ।
ॐ ककुद्मिन्यै नमः ।
ॐ पिङ्गजटाधारायै नमः ।
ॐ मनोज्ञधीयै नमः ।
ॐ महाश्रयायै नमः ।
ॐ रमोत्पन्नायै नमः ।
ॐ तमःपारे प्रतिष्ठितायै नमः ।
ॐ त्रितत्त्वमात्रे नमः ।
ॐ त्रिविधायै नमः ।
ॐ सुसूक्ष्मायै नमः ।
ॐ पद्मसंश्रयायै नमः ।
ॐ शान्त्यतीतकलायै नमः ।
ॐ अतीतविकारायै नमः ।
ॐ श्वेतचेलिकायै नमः ।
ॐ चित्रमायायै नमः ।
ॐ शिवज्ञानस्वरूपायै नमः ।
ॐ दैत्यमाथिन्यै नमः । ७६०
ॐ काश्यप्यै नमः ।
ॐ कालसर्पाभवेणिकायै नमः ।
ॐ शास्त्रयोनिकायै नमः ।
ॐ त्रयीमूर्तये नमः ।
ॐ क्रियामूर्तये नमः ।
ॐ चतुर्वर्गायै नमः ।
ॐ दर्शिन्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ नरोत्पन्नायै नमः ।
ॐ कौमुद्यै नमः ।
ॐ कान्तिधारिण्यै नमः ।
ॐ कौशिक्यै नमः ।
ॐ ललितायै नमः ।
ॐ लीलायै नमः ।
ॐ परावरविभाविन्यै नमः ।
ॐ वरेण्यायै नमः ।
ॐ अद्भुतमाहात्म्यायै नमः ।
ॐ वडवायै नमः ।
ॐ वामलोचनायै नमः ।
ॐ सुभद्रायै नमः । ७८०
ॐ चेतनाराध्यायै नमः ।
ॐ शान्तिदायै नमः ।
ॐ शान्तिवर्धिन्यै नमः ।
ॐ जयादिशक्तिजनन्यै नमः ।
ॐ शक्तिचक्रप्रवर्तिकायै नमः ।
ॐ त्रिशक्तिजनन्यै नमः ।
ॐ जन्यायै नमः ।
ॐ षट्सूत्रपरिवर्णितायै नमः ।
ॐ सुधौतकर्मणाऽऽराध्यायै नमः ।
ॐ युगान्तदहनात्मिकायै नमः ।
ॐ सङ्कर्षिण्यै नमः ।
ॐ जगद्धात्र्यै नमः ।
ॐ कामयोन्यै नमः ।
ॐ किरीटिन्यै नमः ।
ॐ ऐन्द्र्यै नमः ।
ॐ त्रैलोक्यनमितायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ प्रद्युम्नजनन्यै नमः ।
ॐ बिम्बसमोष्ठ्यै नमः । ८००
ॐ पद्मलोचनायै नमः ।
ॐ मदोत्कटायै नमः ।
ॐ हंसगत्यै नमः ।
ॐ प्रचण्डायै नमः ।
ॐ चण्डविक्रमायै नमः ।
ॐ वृषाधीशायै नमः ।
ॐ परात्मने नमः ।
ॐ विन्ध्यपर्वतवासिन्यै नमः ।
ॐ हिमवन्मेरुनिलयायै नमः ।
ॐ कैलासपुरवासिन्यै नमः ।
ॐ चाणूरहन्त्र्यै नमः ।
ॐ नीतिज्ञायै नमः ।
ॐ कामरूपायै नमः ।
ॐ त्रयीतनवे नमः ।
ॐ व्रतस्नातायै नमः ।
ॐ धर्मशीलायै नमः ।
ॐ सिंहासननिवासिन्यै नमः ।
ॐ वीरभद्रादृतायै नमः ।
ॐ वीरायै नमः ।
ॐ महाकालसमुद्भवायै नमः । ८२०
ॐ विद्याधरार्चितायै नमः ।
ॐ सिद्धसाध्याराधितपादुकायै नमः ।
ॐ श्रद्धात्मिकायै नमः ।
ॐ पावन्यै नमः ।
ॐ मोहिन्यै नमः ।
ॐ अचलात्मिकायै नमः ।
ॐ महाद्भुतायै नमः ।
ॐ वारिजाक्ष्यै नमः ।
ॐ सिंहवाहनगामिन्यै नमः ।
ॐ मनीषिण्यै नमः ।
ॐ सुधावाण्यै नमः ।
ॐ वीणावादनतत्परायै नमः ।
ॐ श्वेतवाहनिषेव्यायै नमः ।
ॐ लसन्मत्यै नमः ।
ॐ अरुन्धत्यै नमः ।
ॐ हिरण्याक्ष्यै नमः ।
ॐ महानन्दप्रदायिन्यै नमः ।
ॐ वसुप्रभायै नमः ।
ॐ सुमाल्याप्तकन्धरायै नमः ।
ॐ पङ्कजाननायै नमः । ८४०
ॐ परावरायै नमः ।
ॐ वरारोहायै नमः ।
ॐ सहस्रनयनार्चितायै नमः ।
ॐ श्रीरूपायै नमः ।
ॐ श्रीमत्यै नमः ।
ॐ श्रेष्ठायै नमः ।
ॐ शिवनाम्न्यै नमः ।
ॐ शिवप्रियायै नमः ।
ॐ श्रीप्रदायै नमः ।
ॐ श्रितकल्याणायै नमः ।
ॐ श्रीधरार्धशरीरिण्यै नमः ।
ॐ श्रीकलायै नमः ।
ॐ अनन्तदृष्ट्यै नमः ।
ॐ अक्षुद्रायै नमः ।
ॐ अरातिसूदन्यै नमः ।
ॐ रक्तबीजनिहन्त्र्यै नमः ।
ॐ दैत्यसङ्गविमर्दिन्यै नमः ।
ॐ सिंहारूढायै नमः ।
ॐ सिंहिकास्यायै नमः ।
ॐ दैत्यशोणितपायिन्यै नमः । ८६०
ॐ सुकीर्तिसहितायै नमः ।
ॐ छिन्नसंशयायै नमः ।
ॐ रसवेदिन्यै नमः ।
ॐ गुणाभिरामायै नमः ।
ॐ नागारिवाहनायै नमः ।
ॐ निर्जरार्चितायै नमः ।
ॐ नित्योदितायै नमः ।
ॐ स्वयञ्ज्योतिषे नमः ।
ॐ स्वर्णकायायै नमः ।
ॐ वज्रदण्डाङ्कितायै नमः ।
ॐ अमृतसञ्जीविन्यै नमः ।
ॐ वज्रच्छन्नायै नमः ।
ॐ देवदेव्यै नमः ।
ॐ वरवज्रस्वविग्रहायै नमः ।
ॐ माङ्गल्यायै नमः ।
ॐ मङ्गलात्मने नमः ।
ॐ मालिन्यै नमः ।
ॐ माल्यधारिण्यै नमः ।
ॐ गन्धर्व्यै नमः ।
ॐ तरुण्यै नमः । ८८०
ॐ चान्द्र्यै नमः ।
ॐ खड्गायुधधरायै नमः ।
ॐ सौदामिन्यै नमः ।
ॐ प्रजानन्दायै नमः ।
ॐ भृगूद्भवायै नमः ।
ॐ एकायै नमः ।
ॐ अनङ्गायै नमः ।
ॐ शास्त्रार्थकुशलायै नमः ।
ॐ धर्मचारिण्यै नमः ।
ॐ धर्मसर्वस्ववाहायै नमः ।
ॐ धर्माधर्मविनिश्चयायै नमः ।
ॐ धर्मशक्त्यै नमः ।
ॐ धर्ममयायै नमः ।
ॐ धार्मिकानां शिवप्रदायै नमः ।
ॐ विधर्मायै नमः ।
ॐ विश्वधर्मज्ञायै नमः ।
ॐ धर्मार्थान्तरविग्रहायै नमः ।
ॐ धर्मवर्ष्मणे नमः ।
ॐ धर्मपूर्वायै नमः ।
ॐ धर्मपारङ्गतान्तरायै नमः । ९००
ॐ धर्मोपदेष्ट्र्यै नमः ।
ॐ धर्मात्मने नमः ।
ॐ धर्मगम्यायै नमः ।
ॐ धराधरायै नमः ।
ॐ कपालिन्यै नमः ।
ॐ शाकलिन्यै नमः ।
ॐ कलाकलितविग्रहायै नमः ।
ॐ सर्वशक्तिविमुक्तायै नमः ।
ॐ कर्णिकारधरायै नमः ।
ॐ अक्षरायै नमः ।
ॐ कंसप्राणहरायै नमः ।
ॐ युगधर्मधरायै नमः ।
ॐ युगप्रवर्तिकायै नमः ।
ॐ त्रिसन्ध्यायै नमः ।
ॐ ध्येयविग्रहायै नमः ।
ॐ स्वर्गापवर्गदात्र्यै नमः ।
ॐ प्रत्यक्षदेवतायै नमः ।
ॐ आदित्यायै नमः ।
ॐ दिव्यगन्धायै नमः ।
ॐ दिवाकरनिभप्रभायै नमः । ९२०
ॐ पद्मासनगतायै नमः ।
ॐ खड्गबाणशरासनायै नमः ।
ॐ शिष्टायै नमः ।
ॐ विशिष्टायै नमः ।
ॐ शिष्टेष्टायै नमः ।
ॐ शिष्टश्रेष्ठप्रपूजितायै नमः ।
ॐ शतरूपायै नमः ।
ॐ शतावर्तायै नमः ।
ॐ विततायै नमः ।
ॐ रासमोदिन्यै नमः ।
ॐ सूर्येन्दुनेत्रायै नमः ।
ॐ प्रद्युम्नजनन्यै नमः ।
ॐ सुष्ठुमायिन्यै नमः ।
ॐ सूर्यान्तरस्थितायै नमः ।
ॐ सत्प्रतिष्ठितविग्रहायै नमः ।
ॐ निवृत्तायै नमः ।
ॐ ज्ञानपारगायै नमः ।
ॐ पर्वतात्मजायै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ चण्डिकायै नमः । ९४०
ॐ चण्ड्यै नमः ।
ॐ हैमवत्यै नमः ।
ॐ दाक्षायण्यै नमः ।
ॐ सत्यै नमः ।
ॐ भवान्यै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ धूम्रलोचनहन्त्र्यै नमः ।
ॐ चण्डमुण्डविनाशिन्यै नमः ।
ॐ योगनिद्रायै नमः ।
ॐ योगभद्रायै नमः ।
ॐ समुद्रतनयायै नमः ।
ॐ देवप्रियङ्कर्यै नमः ।
ॐ शुद्धायै नमः ।
ॐ भक्तभक्तिप्रवर्धिन्यै नमः ।
ॐ त्रिनेत्रायै नमः ।
ॐ चन्द्रमुकुटायै नमः ।
ॐ प्रमथार्चितपादुकायै नमः ।
ॐ अर्जुनाभीष्टदात्र्यै नमः ।
ॐ पाण्डवप्रियकारिण्यै नमः ।
ॐ कुमारलालनासक्तायै नमः । ९६०
ॐ हरबाहूपधानिकायै नमः ।
ॐ विघ्नेशजनन्यै नमः ।
ॐ भक्तविघ्नस्तोमप्रहारिण्यै नमः ।
ॐ सुस्मितेन्दुमुख्यै नमः ।
ॐ नम्यायै नमः ।
ॐ जयाप्रियसख्यै नमः ।
ॐ अनादिनिधनायै नमः ।
ॐ प्रेष्ठायै नमः ।
ॐ चित्रमाल्यानुलेपनायै नमः ।
ॐ कोटिचन्द्रप्रतीकाशायै नमः ।
ॐ कूटजालप्रमाथिन्यै नमः ।
ॐ कृत्याप्रहारिण्यै नमः ।
ॐ मारणोच्चाटन्यै नमः ।
ॐ सुरासुरप्रवन्द्याङ्घ्रये नमः ।
ॐ मोहघ्न्यै नमः ।
ॐ ज्ञानदायिन्यै नमः ।
ॐ षड्वैरिनिग्रहकर्यै नमः ।
ॐ वैरिविद्राविण्यै नमः ।
ॐ भूतसेव्यायै नमः ।
ॐ भूतदात्र्यै नमः । ९८०
ॐ भूतपीडाविमर्दिकायै नमः ।
ॐ नारदस्तुतचारित्रायै नमः ।
ॐ वरदेशायै नमः ।
ॐ वरप्रदायै नमः ।
ॐ वामदेवस्तुतायै नमः ।
ॐ कामदायै नमः ।
ॐ सोमशेखरायै नमः ।
ॐ दिक्पालसेवितायै नमः ।
ॐ भव्यायै नमः ।
ॐ भामिन्यै नमः ।
ॐ भावदायिन्यै नमः ।
ॐ स्त्रीसौभाग्यप्रदात्र्यै नमः ।
ॐ भोगदायै नमः ।
ॐ रोगनाशिन्यै नमः ।
ॐ व्योमगायै नमः ।
ॐ भूमिगायै नमः ।
ॐ मुनिपूज्यपदाम्बुजायै नमः ।
ॐ वनदुर्गायै नमः ।
ॐ दुर्बोधायै नमः ।
ॐ महादुर्गायै नमः । १०००
॥ इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामावलिः समाप्ता ॥

See Also:- दकारादि-दुर्गा-सहस्रनाम

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.