।। देवीवाहन (सिंह) ध्यानम् ।।
ग्रीवायां मधू सूदनोऽस्य शिरसि श्री नीलकण्ठः स्थितः,
श्री देवी गिरिजा ललाट फलके वक्षः स्थले शारदा ।
षड्वक्त्रो मणिबन्ध संधिषु तथा नागास्तु पार्श्वस्थिताः,
कर्णौयस्य तु चाश्विनौ स भगवान-सिंहो ममास्त्विष्टदः ।।१

यन्नेत्रे शशि भास्करौ वसुकुलं दन्तेषु यस्य स्थितम्,
जिह्वायां वरुणस्तु हुं कृतिरयं श्रीचर्चिका चण्डिका ।
गण्डौ यक्ष यमौ तथौष्ठ युगलं सन्ध्याद्वयं पृष्ठके,
वज्रोयस्य विराजते स भगवान-सिंहो ममास्त्विष्टदः ।।२
ग्रीवा सन्धिषु सप्तविंशति मितानृयक्षाणि साध्या हृदि,
प्रौढा निर्धृणता तमोऽस्य तु महाक्रौर्यैसमा पूतनाः ।
प्राणेयस्य तु मातरः पितृकुलं यस्यास्त्य पानात्मकं,
रुपे श्री कमला कचेषु विमलास्ते कैयूरे रश्मयः ।।३
मेरुः स्याद्-वृषर्णेब्धयस्तु जनने स्वेद स्थिता निम्नगाः,
लाङ्गूले सहदेवतैर्विलसिता वेदा बलं वीर्यकम् ।
श्रीविष्णोः सकला सुरा अपि यथा स्थानं स्थितायस्तु,
श्री सिंहोऽखिल देवतामय वपुर्देवी प्रियः पातु नाम् ।।४
यो बालग्रह पूतनादि भय हृद्यः पुत्र लक्ष्मी प्रदोयः,
स्वप्न ज्वर रोगराजभय हृद्योऽमङ्गले मङ्गलः ।
सर्वत्रोत्तम वर्णनेषु कविभिर्यस्योपमा दीयते,
देव्या वाहनमशेष रोगभयहृत् सिंहो ममास्त्विष्टदः ।।५
सिंहस्त्वं हरिरुपोऽसि स्वयं विष्णुर्न संशयः ।
पार्वत्या वाहनस्त्वं ह्यतः पूजयामि त्वामहम् ।।६

Please follow and like us:
Pin Share

One comment on “देवीवाहन (सिंह) ध्यानम्

  • कृपया अपने ब्लॉग का टाइम जोन सही कर लें, आपने अपना ब्लॉग ब्लॉगसेतु ब्लॉग एग्रीगेटर से जोड़ा है. लेकिन वहां पर आपकी प्रविष्ठियां एक दिन पहले की तिथि में दिखाई देती हैं. जिससे पाठकों को परेशानी होती है.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.