श्री नवनाथ वन्दनाष्टकम्

वन्दे श्री आदिनाथं शिव गुरु मुदयाख्योमया युक्तमादौ ।
ब्राह्मण सत्यनाथं तदनु दनुकुलध्वंसि सन्तोषनाथम् ।।


शेषं वन्दे अचलाख्यं गणपतिमथ तं कन्थड़ि सिद्धि युक्तं ।
चन्द्रं चौरंगीनाथं हरिहर वपुषो मीन गोरक्षनाथौ ।। १ ।।
य आदिनाथो भगवाननादि र्ज्ञानांबुधिः स्वात्मरति महात्मा ।
श्री देशीकेन्द्रः करुणाम्बुराशीर्नाना स्वरुपेश्चरतीह लोकेल ।। २ ।।
अहो नमः श्री युतपाद पदमं मत्स्येन्द्र-नाथस्य मनोज्ञमूतेः ।
साकल्य भावं प्रविहाय यंत्र चक्रे निवासे कमला च गीश्च ।। ३ ।।
गोरक्ष रुपेण चरन्तमीशं गोरक्षणायावनि मण्डलस्थम् ।
गोरक्ष शैलस्य गुहान्तरस्थं गोरक्ष नाथं प्रणमामि नित्यम् ।। ४ ।।
गोरक्षबालं गुरु शिष्य पालं शेषाहिमालं शशिखण्डभालम् ।
कालस्य कालं जितजन्मजालं वन्दे जटालं जगदब्जनालम् ।। ५ ।।
सिंहाशैलगुहां सरोवरमिभा हंसा यथा मानसं ।
चन्द्रं कैरविणीकुलं कुवलयं भृंगा धनं चातकाः ।।
भोगीन्द्रा मलयं धनं गतधनाः पद्मकारा भास्करं ।
स्वातिं शुक्तिकुलं जलम् झषकुलं मेघं मयूरा यथा ।। ६ ।।
सारंगा मृदुरागमुज्जवलं शिखं दीपं पतंगा यथा ।
व्यापनाः शरणं खगाः फलतरुं बाला यथा मातरम् ।।
कस्तूरर्यों हिमशैलवासमबलाः कांतं चकोरा विंधु ।
गोरक्ष प्रतिवासरं तव पदं ध्यायन्ति योगीश्वराः ।। ७ ।।
गोरक्षस्य कला व्यपाकृतखला योगांग धौतोज्जवला ।
व्तक्ताव्यक्त बला मनोरथ फला शाश्वज्जगन्मंगला ।।
कारुण्याब्धिजला विवेक विमला सौजन्य मुक्तच्छला ।
ज्योत्सनावद्धवला प्रसूतकमला कैवल्य मैलास्तु वः ।। ८ ।।
सततं नवनाथ वन्दनां नवकद्वार युते अत्र मंदिरे ।
नवशक्ति युताः प्रकुर्वतां, नवनाथाः शिवमावहन्तु वः ।। ९ ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.