निरोग-कारी आदित्य-हृदय
‘आदित्य-हृदय’ का प्रयोग करने की विधि यह है की प्रातः-काल नींद खुलते ही शैय्या पर बैठे-बैठे ही भगवान् सूर्य के बारह नामों का पाठ करे। यथा-
आदित्यः प्रथमं नाम, द्वितीयं तु दिवाकरः। तृतीयं भास्करः प्रोक्तं, चतुर्थं च प्रभा-करः।।
पञ्चममं च सहस्रांशुः, षष्ठं चैव त्रि-लोचनः। सप्तमं हरिदश्वं च, अष्टमं तु अहर्पतिः।।
नवमं दिन-करः प्रोक्तं दशमं द्वादशात्मकः। एकादशं त्रि-मूर्तिश्च, द्वादशं सूर्य एव तु।।
।।फल-श्रुति।।
द्वादशादित्य-नामानि, प्रातः-काले पठेन्नरः। दुःस्वप्नो नश्यते तस्य, सर्व-दुःखं च नश्यति।।
दद्रु-कुष्ठं-हरं चैव, दारिद्रयं हरते ध्रुवम्। सर्व-तीर्थ-करं चैव, सर्व-काम-फल-प्रदम।।
यः पठेत् प्रातरुत्थाय, भक्त्या स्तोत्रमिदं नरः। सौख्यमायुस्तथारोग्यं, लभते मोक्षमेव च।।

इस प्रकार स्तोत्र पाठ कर पूर्व दिशा की ओर हाथ जोड़कर १२ नामों से भगवान् सूर्य को नमस्कार करे। यथा-१ ॐ आदित्याय नमः, २ ॐ दिवाकराय नमः, ३ ॐ भास्कराय नमः, ४ प्रभाकराय नमः, ५ सहस्रांशवे नमः, ६ ॐ त्रिलोचनाय नमः, ७ ॐ हरिदश्वाय नमः, ८ विभावसवे नमः, ९ ॐ दिनकराय नमः, १० ॐ द्वादशात्मकाय नमः, ११ ॐ त्रिमूर्तये नमः, १२ ॐ सूर्याय नमः।
इसके बाद पृथ्वी को नमस्कार कर शैय्या से नीचे उतरे और नित्य कर्म से निवृत्त होकर प्रातः-काल अपनी नित्योपासना के बाद निम्न प्रकार ‘आदित्य-हृदय’ के न्यास-प्रयोग को करे।
पहले हाथ जोड़कर विनियोग पढ़े।
विनियोग- ॐ अस्य श्री आदित्य-हृदय-स्तोत्र-मन्त्रस्य श्रीकृष्ण ऋषिः, अनुष्टुप छन्दः, श्री सूर्य-नारायणो देवता, हरित-हय-रथं दिवाकरं घृणिरिति बीजं, नमो भगवते जित-वैश्वानर जात-वेदसे नमः इति शक्तिः, अंशुमानिति कीलकं, अग्नि कर्म इति मन्त्रः। सर्व-रोग-निवारणाय श्री सूर्यनारायण-प्रीत्यर्थे जपे विनियोगः।
अब निम्न प्रकार ‘न्यास’ करे-
मूर्घ्नि अर्काय नमः। ललाटे रवये नमः। करयोः सूर्याय नमः। कर्णयो दिवाकराय नमः। नासिकायां भानवे नमः। मुखे भास्कराय नमः। ओष्ठयोः पर्जन्याय नमः। जिह्वायां तीक्ष्णाय नमः। कण्ठे सुवर्ण-रेतसे नमः। स्कन्धयोः तिग्म-तेजसे नमः। बाह्वोः पूषणाय नमः। पृष्ठे मित्राय नमः। दक्ष-हस्ते वरुणाय नमः। वाम-हस्ते त्वष्टारं नमः। हस्तौ उष्ण-कराय नमः। हृदये भानुमते नमः। स्तनयोः महा-तेजसे नमः। उदरे आदित्याय नमः। पृष्ठे अर्घमणाय नमः। नाभौ आदित्याय नमः। कटयां हंसाय नमः। ऊर्वोः रुद्राय नमः। जाह्नोः गोपतये नमः। जंघयोः सवित्रे नमः। पादयोः चिचस्वते नमः। गुल्फयोः प्रभाकराय नमः। सर्वांगे सहस्रांशवे नमः। दिग्-विदिक्षु भगाय नमः। बाह्ये तमोघ्नंसाय नमः। अभ्यन्तरे भगाय नमः।
इस प्रकार न्यास कर हाथ जोड़कर सूर्य भगवान् का ध्यान करे।
भास्वद्-रत्नाढय-मौलिः स्फुरदधर-रुचा-रञ्जितश्चारु-केशो,
भास्वान् यो दिव्य-तेजाः कर-कमल-युतः स्वर्ण-वर्णः प्रभाभिः।
विश्वाकाशावकाशो ग्रह-ग्रहण-सहितो भाति यश्चोदयाद्रौ,
सर्वानन्द-प्रदाता हरि-हर-नमितः पातु मां विश्व-चक्षुः।।

इस प्रकार ध्यान कर निम्न मन्त्र से सूर्य भगवान् के प्रति तीन अञ्जलि जल किसी पात्र में अर्घ्य-रुप प्रदान करे।
एहि सूर्य सहस्रांशो, तेजो-राशिः जगत्-पते! अनुकम्पय मां भक्त्या, गृहाणार्घ्यं दिवाकर!
फिर भगवान् सूर्य के मन्त्र का कम से कम ११ बार जप करे। यथा- “ॐ घृणिः सूर्य आदित्य।”
मन्त्र का जप कर चुकने पर निम्न ‘सूर्य-स्तुति’ का पाठ हाथ जोड़कर करे-
अग्निमीले नमस्तुभ्यमीषत्-तूर्य-स्वरुपिणे। अग्न आयाहि वीतये त्वं नमस्ते ज्योतिषां पते।।
शन्नो देवो नमस्तुभ्यं, जगच्चक्षुर्नमोऽस्तु ते। धवलाम्भोरुहणं डाकिनीं श्यामल-प्रभाम्।।
विश्व-दीप! नमस्तुभ्यं, नमस्ते जगदात्मने। पद्मासनः पद्म-करः, पद्म-गर्भ-सम-द्युतिः।।
सप्ताश्व-रथ-संयुक्तो, द्वि-भुजो भास्करो रविः। आदित्यस्य नमस्कारं, ये कुर्वन्ति दिने दिने।।
जन्मान्तर-सहस्रेषु, दारिद्रयं नोपजायते। नमो धर्म-विपाकाय, नमः सुकृत-साक्षिणे।।
नमः प्रत्यक्ष-देवाय, भास्कराय नमो नमः।
उदय-गिरिमुपेतं, भास्करं पद्म-हस्तं। सकल-भुवन-रत्नं, रत्न-रत्नाभिधेयम्।
तिमिर-करि-मृगेन्द्रं, बोधकं पद्मिनीनां। सुर-वरमभि-वन्दे, सुन्दरं विश्व-रुपम्।।
अन्यथा शरणं नास्ति, त्वमेव शरणं मम। तस्मात् कारुण्य-भावेन, रक्षस्व परमेश्वर!।।

।।श्रीपद्म-पुराणे श्रीकृष्णार्जुन-सम्वादे आदित्य-हृदय-स्तोत्रम्।।

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.