May 15, 2019 | aspundir | Leave a comment ॥ नृसिंह द्वात्रिंशद्वर्णात्मको मन्त्रः ॥ मन्त्रः- “ॐ उग्रंवीरं महाविष्णुं ज्वलंतं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्यं नमाम्यहम् ॥” मृत्युमृत्यु का अर्थ है मृत्यु की मृत्यु करने वाले आप काल के भी काल हैं अर्थात् कालमृत्यु आपके वश में हैं, मन्त्र में ऐसी भावना रखें । विनियोग:- ॐ अस्य मन्त्रस्य ब्रह्माऋषिः, अनुष्टप् छन्दः, श्रीनरसिंहो देवता, हं बीजम्, ईं शक्तिः सर्वेष्टसिद्ध्यर्थे जपे विनियोगः । विष्णु के इस स्वरूप को काल का काल स्वरूप माना है। मेरु तन्त्र में ‘भद्रं’ के स्थान पर ‘रुद्रं’ है । ऋषिन्यास:- ॐ ब्रह्मा ऋषये नमः शिरसि । अनुष्टप् छन्दसे नमः मुखे । ॐ नृसिंह देवतायै हृदि । हं बीजाय नमः गृह्ये । ईं शक्त्ये नमः पादयोः । विनियोगाय नमः सर्वाङ्गे । करन्यासः- ॐ उग्रंवीरं अंगुष्ठाभ्यां नमः। महाविष्णुं तर्जनीभ्यां नमः । ज्वलंतं सर्वतोमुखं मध्यमाभ्यां नमः । नृसिंहं भीषणं अनामिकाभ्यां नमः । भद्रं मृत्युमृत्युं कनिष्ठिकाभ्यां नमः । नमाम्यहम् करतलकरपृष्ठाभ्यां नमः । षडाङ्गन्यासः- ॐ उग्रंवीरंहृदयाय नमः । महाविष्णुं शिरसे स्वाहा । ज्वलंतं सर्वतोमुखं शिखायै वषट् । नृसिंहं भीषणं कवचाय हुँ । भद्रं मृत्युमृत्युं नेत्रत्रयाय वौषट् । नमाम्यहम् अस्त्राय फट् । मन्त्रन्यास:- ॐ उं नमः शिरसि । इस तरह प्रत्येक अक्षर के पहले ॐ तथा बाद में नमः कहकर सर्वत्र न्यास करें । ग्रं ललाटे । वीं नेत्रयो । रं मुखे । मं दक्षिणबाहुमूले । हां दक्षकर्पूरे । विं दक्षिणमणिबन्धे । ष्णुं दक्षहस्तांगुलि मूले । ज्वं दक्षहस्तांगुल्यग्रे । लं वामबाहुमूले । तं वामकर्पूरे । सं वाममणिबंधे । वं वामहस्तांगुलि मूले । तों वाम हस्तांगुल्यग्रे । मुं दक्षपादमूले । खं दक्षजानुनि । नृं दक्षगुल्फे । सिं दक्षपादांगुलिमूले । हं दक्षपादांगुल्यग्रे । भीं वामपादमूले । षं वामजानुनि । णं वामगुल्फे । भं वामपादांगुलिमूले । द्रं वामपादांगुल्यग्रे । मृं दक्षिणकुक्षौ । त्युं वामकुक्षौ । मृं हृदि । त्युं गले । नं दक्षपार्श्वे । मां वामपार्श्वे । म्यं लिङ्गे । ॐ हं नमः ककुदि ।। ध्यानम् – माणिक्याद्रिसमप्रभं निजरुचा संत्रस्तरक्षोगणम् जानुन्यस्तकराम्बुजं त्रिनयनं रत्नोल्लसद्भूषणम् । बाहुभ्यां धृतशङ्खचक्रमनिशं दंष्ट्राग्रवक्त्रोल्लासत् ज्वालाजिह्वमुदग्रकेशनिचयं वन्दे नृसिंहं विभुम् ॥ भगवान से आज्ञा मांगें – ॐ संविन्मयः परोदेवः परामृतरसप्रियः । अनुज्ञां देहि मे देव परिवारार्चनाय ते ॥ पुष्पाञ्जलि प्रदान करें । ॥ अथ यन्त्रपूजनम् ॥ प्रथमावरणम् – षट्कोण के अग्नि आदि चार कोणों में (केसरों में) – ॐ उग्रवीरं हृदयाय नमः । ॐ महाविष्णु शिरसे स्वाहा । ॐ ज्वलन्तं सर्वतोमुखमं शिखायै वषट् । ॐ नृसिंहं भीषणं कवचाय हुँ । मध्ये – ॐ भद्रं मृत्युमृत्यं नेत्रत्रयाय वौषट् । दिक्षु – नमाम्यहं अस्त्राय फट् । द्वितीयावरणम् – अष्ट दले पूर्वादिदिशाओं में – ॐ पक्षीन्द्राय गरुडाय नमः । ॐ शङ्कराय नमः । ॐ शेषाय नमः । ॐ ब्रह्मणे नमः । अग्निआदि चारों दलों में – ॐ श्रियै नमः । ॐ ह्रियै नमः । ॐ धृत्यै नमः । ॐ पुष्टयै नमः । शारदातिलक के अनुसार अष्टदल के बाद भुपूर में इन्द्रादि लोकपालों की पूजा है । परन्तु मन्त्र महोदधि के अनुसार अष्टदल के बाहर ३२ दल यंत्र में । तृतीयावरणम् – कृष्णाय नमः, रुद्राय नमः, महाघोराय नमः, भीमाय नमः, भीषणाय नमः, उज्वलाय नमः, करालाय नमः, विकरालाय नमः, दैत्यान्तकाय नमः, मधुसूदनाय नमः, रक्ताक्षाय नमः, पिङ्गलाक्षाय नमः, अञ्जनाय नमः, दीप्ततेजसे नमः, सुघोणाय नमः, हनवे नमः, विश्वाक्षाय नमः, राक्षसान्ताय नमः, विशालाय नमः, धूम्रकेशवाय नमः, हयग्रीवाय नमः, घनस्वराय नमः, मेघनादाय नमः, मेघवर्णाय नमः, कुंभकर्णाय नमः, कृतान्तकाय नमः, तीव्रतेजसे नमः, अग्निवर्णाय नमः, महोग्राय नम:, विश्वभूषणाय नमः, विघ्नक्षमाय नमः, महासेनाय नमः । चतुर्थवरणम् – में भूपूर में इन्द्रादि लोकपालों का पूजन करें और पञ्चमावरणं में उनके आयुधों का पूजन करें । प्रत्येक नामावलि के बाद पादुकां पूजयामि तर्पयामि कहें । प्रत्येक आवरण पूजा के बाद पुष्पाञ्जलि प्रदान कर प्रार्थना करें – ॐ अभीष्ट सिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पय तुभ्यं अमुकावरणार्चनम् ॥ पूर्णपुरश्चरण – पुरश्चरण ३२ लाख जप का होता है । पायस होम से मन्त्र सिद्धि होवे । लक्ष्मी प्राप्ति हेतु विल्वकाष्ठ से होम करें । मंत्र जप कर श्वेत वचा का चर्वण करे तो वाक् सिद्धि होवे । दूर्वा होम से आयुवृद्धि, मरीचि व सर्षप होम से शत्रुनाश होवे । मंत्र जाप करके कुशा व दुर्वा से मार्जन करने पर रोग शांत होवे । शत्रुनाश हेतु मंत्र में मृत्युमृत्यु की जगह ‘साध्य (शत्रु का नाम) मृत्यु उच्चारण करें नखों व दाँत के टुकड़ों से रात्रि हवन करें । इससे राजा व सेनापति के दंभ का दमन होकर दास बन जाते है । Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe