October 7, 2019 | aspundir | Leave a comment ॥ पाण्डवाः कृत कात्यायनी स्तुति ॥ ॥ पाण्डवा ऊचुः ॥ कात्यायनि त्रिदशवन्दितपादपो, विश्वोद्भवस्थितिलयैकनिदानरूपे । देवि प्रचण्डदलिनि त्रिपुरारिपनि, दुर्गे प्रसीद जगतां परमार्तिहन्त्रि ॥ त्वं दुष्टदैत्यविनिपातकरी सदैव, दुष्टप्रमोहनकरी किल दुःखहन्त्री । त्वां यो भजेदिह जगन्मयि तं कदापि, नो बाधते भवसु दुःखमचिन्त्यरूपे ॥ त्वामेव विश्वजननीं प्रणिपत्य विश्वं, ब्रह्मा सृजत्यवति विष्णुरहोत्ति शम्भुः । काले च तान्सृजसि पासि विहंसि मात स्त्वल्लीलयैव नहि तेऽस्ति जनैर्विनाश: ॥ त्वं यैः स्मृता समरमूर्धनि दुःखहन्त्रि तेषां तनूनहि विशन्ति विपक्षबाणाः । तेषां शरास्तु परगावनिमग्नपुङ्खाः प्राणान्ग्रसन्ति दनुजेन्द्रनिपातकत्रि ॥ यस्त्वन्मनुं जपति घोररणे सुदुर्गे, पश्यन्ति कालसदृशं किल तं विपक्षाः । त्वं यस्य वै जयकरी खलु तस्य वक्त्राद् ब्रह्माक्षरात्मकमनुस्तव निःसरेच्च ॥ त्वामाश्रयन्ति परमेश्वरि ये भयेषु तेषां भयं नहि भवेदिह वा परत्र । तेभ्यो भयादिह सुदूरत एव दुष्टास्त्रस्ताः पलायनपराश्च दिशो द्रवन्ति ॥ पूर्वे सुरासुररणे सुरनायकस्त्वां, सम्प्रार्थयन्नसुरवृन्दमुपाजघान । रामोऽपि राक्षसकुलं निजघान तद्वत्त्वत्सेवनादृत इहास्ति जयो न चैव ॥ तत्त्वां भजामि जयदां जगदेकवन्द्यां विश्वाश्रयां हरिविरञ्चिसुसेव्यपादाम् । त्वं नो विधेहि विजयं त्वदनुग्रहेण शत्रून्निपात्य समरे विजयं लभामः ॥ Related