October 29, 2015 | aspundir | Leave a comment बगलामुखी कवचम् (रुद्रयामले) ।। श्री भैरवी उवाच ।। श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर । इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो ।। १ ।। वैरिनाशकरं दिव्यं सर्वाऽशुभविनाशनम् । शुभदं स्मरणात् पुण्यं त्राहि मां दुःखनाशन ।। २ ।। ।। श्रीभैरव उवाच ।। कवचं श्रृणु वक्ष्यामि भैरवि प्राणवल्लभे । पठित्वा धारयित्वा तु त्रैलोक्ये विजयी भवेत् ।। ३ ।। विनियोगः- ॐ अस्य श्रीबगलामुखी कवचस्य नारद ऋषिः, अनुष्टुप् छन्दः, श्रीबगलामुखी देवता, लं बीजं, ईं शक्तिं, ऐं कीलकम्, पुरुषार्थ-चतुष्टये जपे विनियोगः । ।। मूल-पाठ ।। शिरो मे बगला पातु हृदयमेकाक्षरी परा । ॐ ह्रीं ॐ मे ललाटे च बगला वैरिनाशिनी ।। ४ ।। गदा-हस्ता सदा पातु मुखं मे मोक्षदायिनी । वैरिजिह्वा धरा पातु कण्ठं मे बगलामुखी ।। ५ ।। उदरं नाभिदेशं च पातु नित्यं परात् परा । परात् परतरा पातु मम गुह्यं सुरेश्वरी ।। ६ ।। हस्तौ चैव तथा पातु पार्वती परिपातु मे । विवादे विषमे घोरे संग्रामेरिपु-संकटे ।। ७ ।। पीताम्बरधरा पातु सर्वांगं शिव-नर्तकी । श्री-विद्या समयं पातु मातंगी पूरिता शिवा ।। ८ ।। पातु पुत्रं सुतां चैव कलत्रं कालिका मम । पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा ।। ९ ।। रन्ध्रे हि बगलादेव्याः कवचं मन्मुखोदितम् । न वै देयममुख्याय सर्व-सिद्धि-प्रदायकम् ।। १० ।। पठनाद् धारणादस्य पूजनाद् वाञ्छितं लभेत् । इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ।। ११ ।। पिवन्ति शोणितं तस्य योगिन्यः प्राप्य सादराः । वश्ये चाकर्षणे चैव मारणे मोहने तथा ।। १२ ।। महाभये विपत्तौ च पठेद् वा पाठयेत् तु यः । तस्य सर्वार्थसिद्धिः स्याद् भक्तियुक्तस्य पार्वति ।। १३ ।। ।। श्रीरुद्रयामले श्रीबगलामुखी कवचम् ।। Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe