बगलामुखी कवचम्

(रुद्रयामले)
।। श्री भैरवी उवाच ।।
श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर ।
इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो ।। १ ।।
वैरिनाशकरं दिव्यं सर्वाऽशुभविनाशनम् ।
शुभदं स्मरणात् पुण्यं त्राहि मां दुःखनाशन ।। २ ।।baglamukhi
।। श्रीभैरव उवाच ।।
कवचं श्रृणु वक्ष्यामि भैरवि प्राणवल्लभे ।
पठित्वा धारयित्वा तु त्रैलोक्ये विजयी भवेत् ।। ३ ।।

विनियोगः- ॐ अस्य श्रीबगलामुखी कवचस्य नारद ऋषिः, अनुष्टुप् छन्दः, श्रीबगलामुखी देवता, लं बीजं, ईं शक्तिं, ऐं कीलकम्, पुरुषार्थ-चतुष्टये जपे विनियोगः ।

।। मूल-पाठ ।।
शिरो मे बगला पातु हृदयमेकाक्षरी परा ।
ॐ ह्रीं ॐ मे ललाटे च बगला वैरिनाशिनी ।। ४ ।।
गदा-हस्ता सदा पातु मुखं मे मोक्षदायिनी ।
वैरिजिह्वा धरा पातु कण्ठं मे बगलामुखी ।। ५ ।।
उदरं नाभिदेशं च पातु नित्यं परात् परा ।
परात् परतरा पातु मम गुह्यं सुरेश्वरी ।। ६ ।।
हस्तौ चैव तथा पातु पार्वती परिपातु मे ।
विवादे विषमे घोरे संग्रामेरिपु-संकटे ।। ७ ।।
पीताम्बरधरा पातु सर्वांगं शिव-नर्तकी ।
श्री-विद्या समयं पातु मातंगी पूरिता शिवा ।। ८ ।।
पातु पुत्रं सुतां चैव कलत्रं कालिका मम ।
पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा ।। ९ ।।
रन्ध्रे हि बगलादेव्याः कवचं मन्मुखोदितम् ।
न वै देयममुख्याय सर्व-सिद्धि-प्रदायकम् ।। १० ।।
पठनाद् धारणादस्य पूजनाद् वाञ्छितं लभेत् ।
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ।। ११ ।।
पिवन्ति शोणितं तस्य योगिन्यः प्राप्य सादराः ।
वश्ये चाकर्षणे चैव मारणे मोहने तथा ।। १२ ।।
महाभये विपत्तौ च पठेद् वा पाठयेत् तु यः ।
तस्य सर्वार्थसिद्धिः स्याद् भक्तियुक्तस्य पार्वति ।। १३ ।।

।। श्रीरुद्रयामले श्रीबगलामुखी कवचम् ।।

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.