बगला पञ्जर न्यास स्तोत्र

(दिग्-रक्षण प्रयोग)
बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी ।
पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैऋते ।। १ ।।
जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम् ।
वायव्ये च मदोन्मत्ता कौवेर्यां च त्रिशूलिनी ।। २ ।।

ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम ।
संरक्षेन् मां तु सततं पाताले स्तब्धमातृका ।। ३ ।।
ऊर्ध्वं रक्षेन् महादेवी जिह्वा-स्तम्भन-कारिणी ।
एवं दश दिशो रक्षेद् बगला सर्व-सिद्धिदा ।। ४ ।।
एवं न्यास-विधिं कृत्वा यत् किञ्चिज्जपमाचरेत् ।
तस्याः संस्मरेणादेव शत्रूणां स्तम्भनं भवेत् ।। ५ ।।
।। श्री बगला-पञ्जर-न्यास-स्तोत्रम् ।।

baglamukhi

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.