September 30, 2019 | aspundir | Leave a comment ॥ भगवती गौरी ॥ चतुरक्षर मन्त्रः- “ह्रीं भवान्यै नमः” मंत्र के अज ऋषि, छन्द अनुष्टप, देवता गौरी हैं । बालार्काऽभां त्रिनयनां खड्गखेटवराभयान् । दोर्भिदधानां सिंहस्थां भवानीं भावयेत् सदा ॥ एकादशाक्षर मन्त्रः- “ॐ ह्रीं श्रीं सौं ग्लौं गं गौरी गीं स्वाहा ।” गौरागीं घृत्-पङ्कजां त्रिनयनां श्वेताम्बरां सिंहगां, चन्द्रोद्भासितशेखरां स्मितमुखीं दोर्भ्यां वहन्तीं गदाम् । विष्ण्विन्द्राम्बुजयोनि शम्भुत्रिदशैः संपूजितांघ्रिद्वयां, गौरी मानसपङ्कजे भगवतीं भक्तेष्टदां तां भजे ॥ मंत्र के अज ऋषि, छन्द निचृद्, देवता त्रैलोक्य मोहिनी गौरी हैं । गौरी मंत्रों का ह्रां ह्रीं ह्रुं ह्रैं ह्रौं ह्रः से अंगन्यास करे । षोडशाक्षरमन्त्रः– “ह्रीं गौरि रुद्रदयिते योगेश्वरि हुं फट् स्वाहा ।” मंत्र के अज ऋषि, छन्द अनुष्टप, देवता गौरी हैं । हेमाभां बिभ्रतीं दोर्भिदर्पणाञ्जनसाधने । पाशाङ्कुशौ सर्वभूषां तां गौरीं सर्वदा स्मरेत् ॥ उनविंशाक्षरमन्त्रः- “कांक्षितस्त्रीवशङ्करि सुभगे पृथक् पृथक् स्त्री स्वाहा ।” ऋषि देवता उपरोक्त मंत्रवत् । सप्तचत्वारिंशाक्षर राजमुखी गौरी:- “ॐ राजमुखि राजाधिमुखि वश्यमुखि ह्रीं श्रीं क्लीं देवि देवि महादेवि देवाधिदेवि सर्वजनस्य मुखं मम वशं कुरु कुरु स्वाहा ।” मेरु तन्त्र के अनुसार प्रारंभ में “ॐ” है तथा मंत्रकोष के अनुसार “हस्त्रैं” हैं । अष्टचत्वारिंशाक्षर मंत्र:- मेरुतंत्र के अनुसार राजमुखि के पहिले “हस्त्रैं ॐ” है तथा मंत्रकोष के अनुसार “हस्त्रैं व्यरूं” राजमुखि के पहले लगावे शेष मंत्र पूर्ववत् हैं । एक षष्ट्यक्षर मंत्र:- “ह्रीं नमः ब्रह्मश्रीराजिते राजपूजिते जयविजये गौरि गांधारि त्रिभुवनवशङ्करि सर्वलोकवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सु सु दु दु घे घे वावा ह्रीं स्वाहा ।” विनियोगः- अस्य मंत्रस्य अज ऋषि, निचृद् छंदः, श्रीत्रैलोक्यमोहिनी गौरी देवता ह्रीं बीजं स्वाहा शक्तिं सर्वाभीष्ट सिद्ध्यर्थे सर्वजन वशमानार्थे जपे विनियोग । कहीं कहीं पाठान्तर में जयेविजये हैं । अंग न्यास के छः विभाग ह्रीं ….. राजपूजिते ॥ १ ॥ जय….गांधारी ॥ २ ॥ त्रिभुवनवशंकरि ॥ ३ ॥ सर्वलोकवशंकरि ॥ ४ ॥ सर्वस्त्रीपुरुषवशंकरि ॥ ५ ॥ सुसु….स्वाहा ॥ ६ ॥ गीर्वाण सङ्घार्चित पादपङ्कजारुणप्रभा बाल-शशांङ्कशेखरा । रक्ताम्बरालेपनपुष्प युङ्मुदे सृणिं सपाशं दधती शिवाऽस्तु नः ॥ Related