July 16, 2019 | aspundir | Leave a comment ॥ भगवान् शिव के विभिन्न मन्त्र ॥ एकाक्षरीमंत्र – ‘हौं’ । हिन्दी तन्त्रसार में ऋषि वामदेव, छन्द पंक्ति, देवता सदाशिव कहे गये है । शारदा तिलक में ‘हं’ बीज औं’ शक्ति बतलाया गया है । एकाक्षर चिंतामणि – ‘क्ष्रौं’ । शारदा तिलक के अनुसार यह भगवान शिव के उत्तरवक्त्र से सम्बन्धित है । ऋषि काश्यप, छन्द अनुष्टप्, देवता अर्द्धनारीश्वर ‘रं’ बीज ‘ॐ’ शक्ति का उल्लेख है । षड्ङ्गन्यास – रं, कं, षं, मं, रं, यं इन छः व्यञ्जनों से करें । नील प्रवाल रुचिरं विलसत् त्रिनेत्रं पाशारुणोत्पल कपाल-त्रिशूल हस्तम् । अर्धाम्बिकेश मनिशं प्रविभक्त भूषं बालेन्दु-बद्धमुकुटं प्रणमामि रूपम् ॥ टीकाकार के अनुसार देवता उमेश है तो ध्यान इस प्रकार करें – अहिशशधर – गङ्गाबद्धतुङ्गाप्तमौलिः त्रिदशगण नतांघ्रिस्त्रीक्षणः स्त्रीविलासः । भुजगपरशु शूलान् खड्ग वह्नी कपालं शरमपि धनुरीशो विभ्रदव्याच्चिरं वः ॥ इस प्रकार करके जप समय मूलध्यान अर्द्धनारीश्वर स्वरूप का ही करें । पुरश्चरण का दशांश होम मधुयुक्त तिलतण्डुलों से करें । एकाक्षरतुम्बरु – ‘क्ष्म्रयूँ’ ऋषि आदि शारदातिलकोक्त है । रक्ताभमिन्दु-शकलाभरणं त्रिनेत्रं खट्वाङ्ग पाशसृणिशुभ्रकपाल हस्तम् । वेदाननं चिपिट नासमनर्घभूषं, रक्ताङ्गराग-कुसुमांशुकमीशमीडे ॥ द्वयक्षर दक्षिणामूर्ति – ‘हंसः’ । ब्रह्मा ऋषि, छन्द गायत्री,देवता दक्षिणामूर्ति बीज ‘हं’ शक्तिः । ह्सां, ह्सीं इत्यादि से षडङ्गन्यास करें । त्र्यक्षर नीलकण्ठ – ‘प्रों न्रीं ठः’ हिन्दी तंत्रसार में मन्त्र ‘प्रों न्र न्रीं ठः’ लिखा है जिसके बारे में मतभेद हैं । ऋषि अरुण, छन्द अनुष्ट, देवता नीलकण्ठ लिखा है तो ‘मन्त्र मञ्जूषा” में ऋषि ब्रह्मा, छन्द गायत्री, देवता, नीलकण्ठ एवं स्थावर- जङ्गम विषहरणार्थे विनियोग कहा है । शारदा तिलक में अरुणा ऋषि, त्रिष्टुप् छन्द, ‘प्र’ बीज एवं ‘ठ’ शक्ति बताये है । मेरुतन्त्रोक्त त्र्यक्षरीमन्त्र – नीलकण्ठमनुं वक्ष्ये समस्त विषनाशनं – “शं नीं ठः” । अरुण ऋषि, छन्द अनुष्टप्, देवता नीलकण्ठ, बीज शं, शक्ति ठः है । षडङ्गन्यास – हराय हृदये नमः । कपर्दिने शिरसे स्वाहा । नीलकण्ठाय शिखायै वषट् । कालकूट विषभक्षणाय कवचाय हुं । श्रीकण्ठाय नेत्रत्रयाय वौषट् । शितकण्ठाय अस्त्राय फट् । इसी तरह करन्यास करें । मन्त्र न्यास करें तो त्र्यक्षर के प्रत्येक अक्षर से दो आवृत्ति में करें । ध्यानम् – ध्यायेद्देवं नीलकण्ठं बालार्कयुतवर्चसं, जटाभूत लसच्चन्द्राकारकैः फणिसत्तमैः । कृतकल्प कराम्भोजैर्दधानं जपमालिकां, शूलं कपालं खट्वाङ्गमक्षमालां च विभ्रतम् प्रतिवक्त्रं त्रिनयनं व्याघ्रचर्माम्बरावृतं, पद्ममध्ये समासीनमति सुन्दर विग्रहम् ॥ ३ लाख जप करके घृताक्त हविष्य से दशांश होम करें । पञ्चाक्षर ईशानः मन्त्र – ‘नमः शिवाय’ हिन्दीतन्त्रसार में ऋषि वामदेव, छन्द पंक्ति, देवता ईशान आदि हैं । ” मन्त्ररत्न मंजूषा” में देवता ‘ईश’ कहा है । मेरुतन्त्र में देवता का नाम ‘सदाशिव’ बतलाया गया है । पञ्चांगन्यासः – मन्त्र के एक-एक अक्षर से अर्थात् नं हृदयाय नमः, मं शिरसे स्वाहा, शि शिखायै वषट्, वां कवचाय हुं, यं अस्त्राय फट्, पञ्चांग न्यास करें । ध्यानम् – चारुचन्द्रकलाराज्जटा – मुकुटमण्डितं, पञ्चवक्त्रधरं शंभु प्रतिवक्त्रं त्रिलोचनम् शार्दूलचर्मवसनं रत्नाभरणभूषितं, दक्षोर्ध्वहस्ते टङ्कं च वरं व दधतं करैः । वामोर्ध्वहस्ते हरिणं दधानमभये परे, सुप्रसन्नमुखाम्भोजं निविष्टिं कुशविष्टरे । ब्रह्मविष्णुमहेशाद्यैः स्तुतं कृष्णं सुरासुरैः, विश्वाद्यं विश्ववपुषं भवभीतिहरं भवम् ॥ पुरश्वरण हेतु ५ लाख जपकर घृताक्त तिलादि से दशांश होम करें । षडक्षर-ईशानमन्त्र – ‘ॐ नमः शिवाय’ । हिन्दीतन्त्रसार में ऋषि वामदेव, छन्द पंक्ति, देवता ईशान बताया है । “हसकहल ह्रीं ॐ, हसकल ह्रीं नमः, सकल ह्रीं शिवाय” । निम्न देवताओं के बाद नमः बोलते हुये षडङ्गन्यास करें । षडङ्गन्यास:- १. सर्वज्ञाय २. नित्यतृप्तये ३. अनादिबोधाय ४. स्वतन्त्राय ५. नित्यमलुप्त शक्तये ६. नित्यमनन्त शक्तये नमः । मन्त्र के ऋषि छन्द पूर्ववत् है देवता ईशान की जगह सदाशिव कहे है । ध्यानम् – गोक्षीरफेन धवलं रजताद्रिसमप्रभं, चारुचन्द्रकला राजज्जटा मुकुट मण्डितम् । पञ्चवक्त्रधरं शंभु प्रतिवक्त्रं त्रिलोचनम्, शार्दूलचर्मवसनं रत्नाभरणभूषितम् ॥ षडक्षर दक्षिणामूर्ति मन्त्र – ‘महादेवाय हुं’ । ‘मेरु तन्त्र’ में ऋषि वामदेव, छन्द विराट्, देवता वामनायक बतलाये गये हैं । लिङ्गन्यस्त महाकालिं मदिरासक्त मानसं, लोहदण्ड मांसपिण्डं पानपात्रं त्रिशूलकम् ।। दधतं भर्जितं मत्स्यं चषकं रुधिरस्य च, स्पृशन्तमेकेन भगमपरेण कुचद्वयम् ॥ आठ लाख से पुरश्चरण करे । विशेषाहुति दधिमांसादि से । सप्ताक्षर उमापतिः मन्त्र – ‘ह्रीं नमः शिवाय ह्रीं’ । मेरुतन्त्र में ऋषि वामदेव, छन्द पंक्ति, देवता उमापति बताये है । अष्टाक्षर उमापतिः मन्त्र – ‘ह्रीं ॐ नमः शिवाय ह्रीं’ । ऋषि देवता पूर्ववत् । ध्यानम् – बन्धूक कुसुमारक्तं चन्द्रार्धकृत शेखरं, शूलं कपालमभयं वरं च दधतं करैः । वामोरु-संस्थितां देवीं श्लिष्यन्तं वामबाहुना, स्मेरवक्त्रं त्रिनयनं सर्वाभरणभूषितम् ॥ अष्टाक्षर नीलकण्ठः – ‘ॐ नमो नीलकण्ठाय’ । मेरुतन्त्र व तन्त्रसार में ऋषि ब्रह्मा, छन्द गायत्री, देवता नीलकण्ठ बताये है । भिन्नपाद षडक्षर-ईशान मन्त्र – विद्यार्णव तन्त्रोक्त्र (एकादश श्वासे) – ‘ॐ हौं हसकल ह्रीं ह्रीं हसकहल ह्रीं नमः सकल ह्रीं शिवाय’ । जो श्रीविद्या में दीक्षित है, बालात्रिपुर सुन्दरी के उपासक है उनको त्रिकूटों से संपूटित मन्त्र जपने से अपने आराध्य का भी आशीर्वाद मिलेगा । ऋषिवामदेव, छंद पंक्ति, देवता सदाशिव, हं बीज तथा ॐ शक्ति है । हां हीं इत्यादि से षडङ्गन्यास करें । सिन्दूरपुंज शोणाङ्गं स्मेर वक्त्रं त्रिलोचनम्, मणिमौलिलसच्चन्द्रकलालंकृत मस्तकम् । दक्षिणोर्ध्व करे टङ्कं दधानं दतधो वरं, वामोर्ध्व हस्ते हरिणं तदधोऽभयमादरात् । पीनवृत्तघनोतुङ्ग-स्तनाग्रे विनिवेश्य च, वामाङ्के सन्निविष्टायाः प्रियाया रक्तपङ्कजे । दधत्यां दक्षिणेहस्ते चासीनं रक्तपङ्कजे, नानाभरण संदीप्तं नित्यगंधस्रगम्बरम् ॥ अष्टाक्षर सदाशिवः – ‘ॐ ह्रीं ग्लौं नमः शिवाय’ । (मेरुतन्त्रोक्त) ऋषि वामदेव, छन्द पंक्ति, देवता सदाशिव है । ज्ञानवृद्धि हेतु उपासना करें । ध्यायेत् सततं सिन्दूरारुणं शंभु त्रिलोचनं, टङ्कं मृगं तथा देवीं चालिङ्गन्तं वरप्रदम् । हस्तैश्चतुर्भिरारक्तपद्यं च दधतीं करैः, पीनवृतघनोत्तुङ्गस्तनीं वामाङ्क संस्थिताम् । रक्तपद्मसमासीनं रक्तस्रग् गन्धलेपनम् ॥ दशाक्षर रुद्रः – ‘ॐ नमो भगवते रुद्राय’ । (मेरुतन्त्रोक्त) ऋषि बोद्धायन, छन्द पंक्ति देवता रुद्र है । ध्यान पञ्चाक्षर मन्त्र की तरह है । भिन्नपाद दशाक्षर रुद्रः – (विद्यार्णवतन्त्रोक्त) ‘ॐ हसकल ह्रीं नमो हसकहल ह्रीं भगवते सकल ह्रीं रुद्राय’ । यह भगवती त्रिपुर सुन्दरी के तीनों कूटों से संपुटित होने से प्रभावशाली है । इसके ऋषि ब्रह्मा, छन्द विराट् और देवता सदाशिव है । षडङ्गन्यास – १. ॐ २. नमः ३. भगवते ४. रुद्राय ५. ॐ नमो भगवते रुद्राय ६. रुद्राय अस्त्राय फट् । आकीर्णं दिव्यभौगैरमरदिति सुतैरर्चितंशैलकन्या देहार्धं, धारयन्तं स्फटिकमणिनिभं व्याघ्रचर्मोत्तरीयम् । द्वैपीं कृत्तिं वसानं हिमकिरण कला शेखरं नीलकण्ठं हृष्टं व्याप्तं कलाभिर्धृत कपिलजटं भावयेऽहं महेशं ॥ यथा शक्ति जप करके दशांश घृतपायस तिलादि से होम करें । Please follow and like us: Related