॥ भगवान् शिव के विभिन्न मन्त्र ॥

एकाक्षरीमंत्र – ‘हौं’
हिन्दी तन्त्रसार में ऋषि वामदेव, छन्द पंक्ति, देवता सदाशिव कहे गये है । शारदा तिलक में ‘हं’ बीज औं’ शक्ति बतलाया गया है ।

एकाक्षर चिंतामणि
‘क्ष्रौं’
शारदा तिलक के अनुसार यह भगवान शिव के उत्तरवक्त्र से सम्बन्धित है । ऋषि काश्यप, छन्द अनुष्टप्, देवता अर्द्धनारीश्वर ‘रं’ बीज ‘ॐ’ शक्ति का उल्लेख है ।


षड्ङ्गन्यास – रं, कं, षं, मं, रं, यं इन छः व्यञ्जनों से करें ।
नील प्रवाल रुचिरं विलसत् त्रिनेत्रं पाशारुणोत्पल कपाल-त्रिशूल हस्तम् ।
अर्धाम्बिकेश मनिशं प्रविभक्त भूषं बालेन्दु-बद्धमुकुटं प्रणमामि रूपम् ॥

टीकाकार के अनुसार देवता उमेश है तो ध्यान इस प्रकार करें –
अहिशशधर – गङ्गाबद्धतुङ्गाप्तमौलिः
त्रिदशगण नतांघ्रिस्त्रीक्षणः स्त्रीविलासः ।
भुजगपरशु शूलान् खड्ग वह्नी कपालं
शरमपि धनुरीशो विभ्रदव्याच्चिरं वः ॥

इस प्रकार करके जप समय मूलध्यान अर्द्धनारीश्वर स्वरूप का ही करें । पुरश्चरण का दशांश होम मधुयुक्त तिलतण्डुलों से करें ।

एकाक्षरतुम्बरु‘क्ष्म्रयूँ’
ऋषि आदि शारदातिलकोक्त है ।
रक्ताभमिन्दु-शकलाभरणं त्रिनेत्रं खट्वाङ्ग पाशसृणिशुभ्रकपाल हस्तम् ।
वेदाननं चिपिट नासमनर्घभूषं, रक्ताङ्गराग-कुसुमांशुकमीशमीडे ॥

द्वयक्षर दक्षिणामूर्ति – ‘हंसः’
ब्रह्मा ऋषि, छन्द गायत्री,देवता दक्षिणामूर्ति बीज ‘हं’ शक्तिः । ह्सां, ह्सीं इत्यादि से षडङ्गन्यास करें ।

त्र्यक्षर नीलकण्ठ – ‘प्रों न्रीं ठः’
हिन्दी तंत्रसार में मन्त्र ‘प्रों न्र न्रीं ठः’ लिखा है जिसके बारे में मतभेद हैं । ऋषि अरुण, छन्द अनुष्ट, देवता नीलकण्ठ लिखा है तो ‘मन्त्र मञ्जूषा” में ऋषि ब्रह्मा, छन्द गायत्री, देवता, नीलकण्ठ एवं स्थावर- जङ्गम विषहरणार्थे विनियोग कहा है ।
शारदा तिलक में अरुणा ऋषि, त्रिष्टुप् छन्द, ‘प्र’ बीज एवं ‘ठ’ शक्ति बताये है ।

मेरुतन्त्रोक्त त्र्यक्षरीमन्त्र – नीलकण्ठमनुं वक्ष्ये समस्त विषनाशनं – “शं नीं ठः”
अरुण ऋषि, छन्द अनुष्टप्, देवता नीलकण्ठ, बीज शं, शक्ति ठः है ।
षडङ्गन्यास – हराय हृदये नमः । कपर्दिने शिरसे स्वाहा । नीलकण्ठाय शिखायै वषट् । कालकूट विषभक्षणाय कवचाय हुं । श्रीकण्ठाय नेत्रत्रयाय वौषट् । शितकण्ठाय अस्त्राय फट् । इसी तरह करन्यास करें ।
मन्त्र न्यास करें तो त्र्यक्षर के प्रत्येक अक्षर से दो आवृत्ति में करें ।
ध्यानम् –
ध्यायेद्देवं नीलकण्ठं बालार्कयुतवर्चसं,
जटाभूत लसच्चन्द्राकारकैः फणिसत्तमैः ।
कृतकल्प कराम्भोजैर्दधानं जपमालिकां,
शूलं कपालं खट्वाङ्गमक्षमालां च विभ्रतम्
प्रतिवक्त्रं त्रिनयनं व्याघ्रचर्माम्बरावृतं,
पद्ममध्ये समासीनमति सुन्दर विग्रहम् ॥

३ लाख जप करके घृताक्त हविष्य से दशांश होम करें ।

पञ्चाक्षर ईशानः मन्त्र – ‘नमः शिवाय’
हिन्दीतन्त्रसार में ऋषि वामदेव, छन्द पंक्ति, देवता ईशान आदि हैं । ” मन्त्ररत्न मंजूषा” में देवता ‘ईश’ कहा है । मेरुतन्त्र में देवता का नाम ‘सदाशिव’ बतलाया गया है ।
पञ्चांगन्यासः – मन्त्र के एक-एक अक्षर से अर्थात् नं हृदयाय नमः, मं शिरसे स्वाहा, शि शिखायै वषट्, वां कवचाय हुं, यं अस्त्राय फट्, पञ्चांग न्यास करें ।
ध्यानम् –
चारुचन्द्रकलाराज्जटा – मुकुटमण्डितं,
पञ्चवक्त्रधरं शंभु प्रतिवक्त्रं त्रिलोचनम्
शार्दूलचर्मवसनं रत्नाभरणभूषितं,
दक्षोर्ध्वहस्ते टङ्कं च वरं व दधतं करैः ।
वामोर्ध्वहस्ते हरिणं दधानमभये परे,
सुप्रसन्नमुखाम्भोजं निविष्टिं कुशविष्टरे ।
ब्रह्मविष्णुमहेशाद्यैः स्तुतं कृष्णं सुरासुरैः,
विश्वाद्यं विश्ववपुषं भवभीतिहरं भवम् ॥

पुरश्वरण हेतु ५ लाख जपकर घृताक्त तिलादि से दशांश होम करें ।

षडक्षर-ईशानमन्त्र – ‘ॐ नमः शिवाय’
हिन्दीतन्त्रसार में ऋषि वामदेव, छन्द पंक्ति, देवता ईशान बताया है ।
“हसकहल ह्रीं ॐ, हसकल ह्रीं नमः, सकल ह्रीं शिवाय”
निम्न देवताओं के बाद नमः बोलते हुये षडङ्गन्यास करें ।
षडङ्गन्यास:- १. सर्वज्ञाय २. नित्यतृप्तये ३. अनादिबोधाय ४. स्वतन्त्राय ५. नित्यमलुप्त शक्तये ६. नित्यमनन्त शक्तये नमः ।
मन्त्र के ऋषि छन्द पूर्ववत् है देवता ईशान की जगह सदाशिव कहे है ।
ध्यानम् –
गोक्षीरफेन धवलं रजताद्रिसमप्रभं,
चारुचन्द्रकला राजज्जटा मुकुट मण्डितम् ।
पञ्चवक्त्रधरं शंभु प्रतिवक्त्रं त्रिलोचनम्,
शार्दूलचर्मवसनं रत्नाभरणभूषितम् ॥

षडक्षर दक्षिणामूर्ति मन्त्र – ‘महादेवाय हुं’
‘मेरु तन्त्र’ में ऋषि वामदेव, छन्द विराट्, देवता वामनायक बतलाये गये हैं ।
लिङ्गन्यस्त महाकालिं मदिरासक्त मानसं,
लोहदण्ड मांसपिण्डं पानपात्रं त्रिशूलकम् ।।
दधतं भर्जितं मत्स्यं चषकं रुधिरस्य च,
स्पृशन्तमेकेन भगमपरेण कुचद्वयम् ॥

आठ लाख से पुरश्चरण करे । विशेषाहुति दधिमांसादि से ।

सप्ताक्षर उमापतिः मन्त्र – ‘ह्रीं नमः शिवाय ह्रीं’
मेरुतन्त्र में ऋषि वामदेव, छन्द पंक्ति, देवता उमापति बताये है ।

अष्टाक्षर उमापतिः मन्त्र – ‘ह्रीं ॐ नमः शिवाय ह्रीं’
ऋषि देवता पूर्ववत् ।
ध्यानम् –
बन्धूक कुसुमारक्तं चन्द्रार्धकृत शेखरं,
शूलं कपालमभयं वरं च दधतं करैः ।
वामोरु-संस्थितां देवीं श्लिष्यन्तं वामबाहुना,
स्मेरवक्त्रं त्रिनयनं सर्वाभरणभूषितम् ॥

अष्टाक्षर नीलकण्ठः – ‘ॐ नमो नीलकण्ठाय’
मेरुतन्त्र व तन्त्रसार में ऋषि ब्रह्मा, छन्द गायत्री, देवता नीलकण्ठ बताये है ।

भिन्नपाद षडक्षर-ईशान मन्त्र – विद्यार्णव तन्त्रोक्त्र (एकादश श्वासे) – ‘ॐ हौं हसकल ह्रीं ह्रीं हसकहल ह्रीं नमः सकल ह्रीं शिवाय’
जो श्रीविद्या में दीक्षित है, बालात्रिपुर सुन्दरी के उपासक है उनको त्रिकूटों से संपूटित मन्त्र जपने से अपने आराध्य का भी आशीर्वाद मिलेगा ।
ऋषिवामदेव, छंद पंक्ति, देवता सदाशिव, हं बीज तथा ॐ शक्ति है । हां हीं इत्यादि से षडङ्गन्यास करें ।
सिन्दूरपुंज शोणाङ्गं स्मेर वक्त्रं त्रिलोचनम्,
मणिमौलिलसच्चन्द्रकलालंकृत मस्तकम् ।
दक्षिणोर्ध्व करे टङ्कं दधानं दतधो वरं,
वामोर्ध्व हस्ते हरिणं तदधोऽभयमादरात् ।
पीनवृत्तघनोतुङ्ग-स्तनाग्रे विनिवेश्य च,
वामाङ्के सन्निविष्टायाः प्रियाया रक्तपङ्कजे ।
दधत्यां दक्षिणेहस्ते चासीनं रक्तपङ्कजे,
नानाभरण संदीप्तं नित्यगंधस्रगम्बरम् ॥

अष्टाक्षर सदाशिवः – ‘ॐ ह्रीं ग्लौं नमः शिवाय’
(मेरुतन्त्रोक्त) ऋषि वामदेव, छन्द पंक्ति, देवता सदाशिव है । ज्ञानवृद्धि हेतु उपासना करें ।
ध्यायेत् सततं सिन्दूरारुणं शंभु त्रिलोचनं,
टङ्कं मृगं तथा देवीं चालिङ्गन्तं वरप्रदम् ।
हस्तैश्चतुर्भिरारक्तपद्यं च दधतीं करैः,
पीनवृतघनोत्तुङ्गस्तनीं वामाङ्क संस्थिताम् ।
रक्तपद्मसमासीनं रक्तस्रग् गन्धलेपनम् ॥

दशाक्षर रुद्रः – ‘ॐ नमो भगवते रुद्राय’
(मेरुतन्त्रोक्त) ऋषि बोद्धायन, छन्द पंक्ति देवता रुद्र है । ध्यान पञ्चाक्षर मन्त्र की तरह है ।

भिन्नपाद दशाक्षर रुद्रः – (विद्यार्णवतन्त्रोक्त) ‘ॐ हसकल ह्रीं नमो हसकहल ह्रीं भगवते सकल ह्रीं रुद्राय’
यह भगवती त्रिपुर सुन्दरी के तीनों कूटों से संपुटित होने से प्रभावशाली है । इसके ऋषि ब्रह्मा, छन्द विराट् और देवता सदाशिव है ।
षडङ्गन्यास – १. ॐ २. नमः ३. भगवते ४. रुद्राय ५. ॐ नमो भगवते रुद्राय ६. रुद्राय अस्त्राय फट् ।
आकीर्णं दिव्यभौगैरमरदिति सुतैरर्चितंशैलकन्या देहार्धं,
धारयन्तं स्फटिकमणिनिभं व्याघ्रचर्मोत्तरीयम् ।
द्वैपीं कृत्तिं वसानं हिमकिरण कला शेखरं नीलकण्ठं
हृष्टं व्याप्तं कलाभिर्धृत कपिलजटं भावयेऽहं महेशं ॥

यथा शक्ति जप करके दशांश घृतपायस तिलादि से होम करें ।

 

 

Please follow and like us:
Pin Share

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.