October 8, 2019 | aspundir | 1 Comment ॥ महागौरी ॥ अग्निपुराण के अनुसार गौरी पूजन तृतीया, अष्टमी या चतुर्दशी को करना चाहिये । सिंह सिद्धान्त सिन्धु में चार भुजा देवी का ध्यान दिया है एवं अग्नि पुराण में सिंहस्थ या वृकस्थ देवी का आठ या अठारह भुजा स्वरूप में पूजन करने को कहा है। १.त्र्यक्षर मंत्र – ॐ ह्रीं सः । २.चतुराक्षर – ॐ ह्रीं सः शौ । ३. षडक्षर – ह्रीं भवान्यै नमः । बालार्काऽभां त्रिनयनां खड्गखेट वराभयान् । दोर्भिदधानां सिंहस्थां भवानीं भावयेत् सदा ॥ ४. दशाक्षर – ॐ ह्रीं श्रीं ग्लौ गं गौरी गीं स्वाहा । ५. एकादशाक्षर मंत्र – ॐ हीं श्रीं सौं ग्लौं गौरी गीं स्वाहा। (देवी रहस्ये) गौराङ्गी धृतपङ्कजां त्रिनयनां श्वेताम्बरां सिंहगां, चन्द्रोद्भासित शेखरां स्मितमुखीं दोभ्यां वहन्तीं गदाम् । विष्णिवन्द्राम्बुजयोनि शंभु त्रिदशैः संपूजितांघ्रिद्वयां, गौरी मानसपङ्कजे भगवतीं भक्तेष्टदां तां भजे ॥ उपरोक्त मंत्रो के अज ऋषि है, षडक्षर मंत्र अनुष्टुप् छंद है,एवं एकादशाक्षर निचृद् छंद है, देवता त्रैलोक्य मोहिनी गौरी है । ६. षोडशाक्षर मंत्र – ह्रीं गौरि रुद्रदयिते योगेश्वरि हुं फट् स्वाहा । इस मंत्र के अज ऋषि, अनुष्टुप् छंद तथा त्रैलोक्य मोहिनी गौरी देवता है । ॥ चतुर्भुजा ध्यान ॥ हेमाभां विभ्रतीं दोर्भिदर्पणाञ्जन साधने । पाशाङ्कशौ सर्वभूषां तां गौरी सर्वदा स्मरेत् ॥ ७. उनविंशाक्षर मंत्र – कांक्षितस्त्रीवशङ्करि सुभगो पृथक् पृथक् स्त्रीं स्वाहा । ८. सप्तचत्वारिंशाक्षर राजमुखी गौरी – ॐ राजमुखि राजाधिमुखि वश्यमुखि ह्रीं श्रीं क्लीं देवि देवि महादेवि देवाधिदेवि सर्वजनस्य मुखं मम वशं कुरु कुरु स्वाहा । मेरु तंत्र के अनुसार प्रारंभ में “ॐ” है तथा मंत्र कोष के अनुसार “हस्त्रैं” है । ९. अष्टचत्वारिंशाक्षर मंत्र – मेरुतंत्र के अनुसार राजमुखि के पहले हस्त्रैं ॐ है तथा मंत्रकोष के अनुसार “हस्त्रैं व्यरूँ” राजमुखि के पहले लगाये शेष मंत्र पूर्ववत् है । . १०. एक षष्टयक्षर मंत्र – ह्रीं नमः ब्रह्मश्रीराजिते राजपूजिते जयविजये गौरि गांधारि त्रिभुवनवशङ्करि सर्वलोकवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सु सु दु दु घे घे वा वा ह्रीं स्वाहा । विनियोग – अस्य मंत्रस्य अजऋषि निचृद्छंदः श्रीत्रैलोक्यमोहिनी गौरी देवता ह्रीं बीजं स्वाहा शक्तिं सर्वाभीष्ट ( जय विजये ) सिद्ध्यर्थे सर्वजन वशमानार्थे जपे विनियोगः । षडङ्गन्यास – मंत्र के इन छ: विभागों से षडङ्गन्यास करे । ह्रीं राजपूजिते ॥ १ ॥ जय गांधारी ॥ २ ॥ त्रिभुवनवशङ्करि ॥ ३ ॥ सर्वलोकवशङ्करि ॥ ४ ॥ सर्वस्त्रीपुरुष वशङ्करि ॥ ५ ॥ सुसु दुदु घे घे वा वा ह्रीं स्वाहा ॥ ६ ॥ गीर्वाण सङ्घार्चित पादपङ्कजारुण प्रभा बालशशांकशेखरा । रक्ताम्बरालेपन पुष्प युङ्मुदे सृणिं सपाशं दधती शिवाऽस्तु नः ॥ ११. गौरी गायत्री – ॐ सुभगायै विद्महे काममालिन्यै धीमहि तन्नो गौरी प्रचोदयात् । षडङन्यास – गौरी मंत्रों के षडङ्गन्यास तीन तरह से है । (१) ह्रां, ह्रीं, ह्रूं, ह्रैं, ह्रौं, ह्रः । (२) यां, यीं, यूं, यैं, यौं, यः । (अग्निपुराणे) (३) अः, इः, उः, ऋः, ॠः , लृः ॡः ।(सिंहसिद्धान्त सिन्धु) यहां सात अक्षर है अतः शुरु के षड्क्षरों से अङ्गन्यास करके सातवें से व्यापक न्यास करे । देवी द्विनेत्रा व त्रिनेत्रा है । सिंह या बैल पर सवार है । चतुर्भुजा, अष्टभुजा, दशभुजा,अठारहभुजा स्वरूप में पूजा की जाती है । अस्त्रादि क्रम इस प्रकार है – (अग्नि पुराणे) स्रगक्षसूत्रकलिका गलकोत्पलपिण्डिका । शरं धनुर्वा सव्येन पाणिनाऽन्यतम् महत् ॥ वामेन पुस्तताम्बूल दण्डाभयकमण्डलुम् । गणेशं दर्पणेष्वासान्दद्यादेकैकशः क्रमात् ॥ पाठान्तर में दर्पण, अञ्जनशलाका है, कहीं वराऽभय मुद्रा कही है । अग्निपुराणानुसार दर्पण में गणेश की कल्पना करे । गौरी मंत्र उत्कीलन – (देवी रहस्ये) ग्लौं ॐ स्वाहा । गौरी मंत्र संजीवन – (देवी रहस्ये) नमः ग्लौं । गौरी मन्त्र – ॐ श्रीं ह्रीं ग्लौं गं गौरि गीं स्वाहा ॥ (देवी रहस्ये) अन्यत्र – गं देवि गौरि भी लिखा है । उत्कीलन – ॐ ह्रीं ग्लौं स्वाहा । शापविमोचन – ॐ ह्रीं शिवं गौरि भृगोः शापं मोचय मोचय स्वाहा । संजीवन – ॐ गं ॐ ॥ Related