August 5, 2019 | aspundir | Leave a comment ॥ व्यास मन्त्र ॥ मन्त्रमहोदधि में कहा गया है कि – मृत्युञ्जयेन पुटितं यो व्यासस्य मन्त्रं जपेत् । सर्वोपद्रव सन्त्यक्तो लभते वाञ्छितं फलम् ॥ प्रायः कई बार ऐसी परिस्थिति बनती है कि विभिन्न वैद्य, डॉक्टरों का इलाज लंबे समय तक चलने पर भी रोग का शमन नहीं होता है तो उस समय मृत्युञ्जय मन्त्र सुंपुटित व्यासमन्त्र का जप करने से महर्षि वेदव्यास स्वयं सद्बुद्धि देकर रोगी की रक्षा के लिये मार्गदर्शन करते है एवं वातावरण अनुकूल बनने लगता है । मन्त्र – ‘ॐ जूं सः व्यां वेदव्यासाय नमः सः जूं ॐ” । विनियोग – ॐ अस्य श्रीव्यासमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टप छन्दः, सत्यवती सुतो देवता व्यां बीजं, नमः शक्तिः, मम रोगज्ञान पूर्वकं सर्वारिष्टनिवृत्तये मृत्युञ्जय संपुटित व्यास मन्त्र जपे विनियोगः । ऋषिन्यास – ब्रह्मणे ऋषये नमः शिरसि, अनुष्टप् छन्दसे नमः मुखे, सत्यवतीसुतो देवता हृदये, व्यां बीजं नमः गुह्ये, नमः शक्तिं नमः पादयो विनियोगाय नमः सर्वाङ्गे । करन्यास – अंगन्यास व्यां अंगुष्ठाभ्यां नमः । हृदयाय नमः । व्यीं तर्जनीभ्यां नमः । शिरसे स्वाहा । व्यूं मध्यमाभ्यां नमः । शिखायै वषट् । व्यैं अनामिकाभ्यां नमः । कवचाय हुँ । व्यौं कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । व्यः करतल करपृष्ठाभ्यां नमः । अस्त्राय फट् । ध्यानम् – व्याख्यामुद्रिकया लसत्करतलं सद्योगपीठस्थितं वामे जानुतले दधानमपरं हस्तं सुविद्यानिधिम् । विप्रव्रातवृतं प्रसन्नमनसं पाथोरुहाङ्गद्युतिं पाराशर्यमतीव पुण्यचरितं व्यासं भजे सिद्धये ॥ ॥ व्यासयन्त्र पूजनम् ॥ यन्त्र के मध्य में षट्कोण उसके बाहर अष्टदल उसके बाहर भूपूर (परिधि) युक्त हैं । मध्यबिन्दु में (यन्त्रमध्य) में महर्षि व्यास का आवाहन करे । प्रथमावरण पूजनम् – (षट्कोणे) व्यां हृदयाय नमः आग्नेये । व्यीं शिरसे स्वाहा नैऋत्ये । व्यूं शिखायै वषट् वायव्ये । व्यैं कवचाय हुं ऐशान्ये । व्यौं नेत्रत्रयाय वौषट् अग्रे । व्यः अस्त्राय फट् सर्व दिक्षु (पश्चिमे)। द्वितीयावरण पूजनम् – (अष्टदले) ॐ पैलाय नमः पूर्वे । ॐ वैशम्पायनाय नमः दक्षिणे । ॐ जैमिन्यै नमः पश्चिमे । ॐ सुमन्तवे नमः दक्षिणे । आग्नेयादि चारों कोणों में – (अष्टदले) ॐ श्री शुकाय नमः आग्नेये । ॐ रोमहर्षणाय नमः नैर्ऋत्ये । ॐ उग्रश्रवसे नमः वायव्ये । ॐ अन्यमुनीन्द्रेभ्यो नमः ऐशान्ये ॥ तृतीयावरणम् – (भूपूरे) इन्द्रादि दश दिक्पालों का पूजन करें । चतुर्थावरणम् – (भूपूरे वाह्ये) पूर्वादिक्रमेण वज्रादि आयुधों की पूजा करें । ॥ इति व्यास मन्त्र प्रयोगः ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe