॥ अथ महामृत्युञ्जय मन्त्र प्रयोगः ॥
(शुक्रोपासिता)

विनियोगः- ॐ अस्य श्री महामृत्युञ्जय मन्त्रस्य महर्षि भृगु ऋर्षि, पंक्ति गायत्री, अनुष्टुप् छन्दः , सदाशिव महामृत्युञ्जय रुद्रो देवता, श्रीं बीजं, ह्रीं शक्तिं ममाभीष्ट सिद्धये जपे विनियोगः ।

षडङ्गन्यास – ॐ हौं ॐ जूं ॐ स: ॐ भूः ॐ भुवः ॐ स्वः ॐ त्र्यम्बकं नमो भगवते रुद्राय शूलपाणये स्वाहा हृदयाय नमः । ॐ हौं ॐ जूं ॐ सः ॐ भूः ॐ भुवः ॐ स्वः ॐ यजामहे ॐ नमो भगवते रुद्राय अमृतमूर्तये मां जीवय शिरसे स्वाहा । ॐ हौं ॐ जूं ॐ सः ॐ भूः ॐ भुवः ॐ स्वः ॐ सुगन्धिंम पुष्टिवर्धनम् ॐ नमो भगवते रुद्राय चन्द्रशिरसे जटिने स्वाहा – शिखायै वषट् । ॐ हौं ॐ जूं ॐ सः ॐ भूः ॐ भुवः ॐ स्वः ॐ उर्वारुकमिव बन्धनान् ॐ नमो भगवते रुद्राय त्रिपुरान्तकाय कवचाय हुं । ॐ हौं ॐ जूं ॐ सः ॐ भूः ॐ भुवः ॐ स्वः ॐ मृर्त्योमुक्षीय ॐ नमो भावने रुद्राय त्रिलोचनाय ऋग्यजः साम मन्त्राय नेत्रत्रयाय वौषट् । ॐ हौं ॐ जूं ॐ सः ॐ भूः ॐ भुवः ॐ स्वः ॐ मामृतात् ॐ नमो भगवते रुद्राय अग्नित्रयाय ज्वल-ज्वल मां रक्ष रक्ष ॐ अघोरास्त्राय नमः अस्त्राय फट ।

इसी तरह कराङ्गन्यास करें । ध्यान व यन्त्रार्चन अन्य पूजन प्रयोगों के अनुसार ही जाने ।

॥ शुक्रोपासिता भिन्नपाद मृतसञ्जीवनी विद्या ॥

शुक्राचार्य उपासित ६२ अक्षरात्मक महामृत्युञ्जय मन्त्र
ॐ हौं ॐ जूं ॐ सः ॐ भूः ॐ र्भुवः ॐ स्वः ॐ त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॐ स्वः ॐ भुवः ॐ भूः ॐ सः ॐ जूं ॐ हौं ॐ स्वाहा ॥

यह मन्त्र भिन्नपाद मृत्युञ्जय मन्त्र है जो कि पूर्व में श्रीविद्याणर्व तंत्र के अनुसार ललिता त्रिपुर सुन्दरी के मन्त्र से पुटित भिन्नपाद मन्त्र बताया जा चुका है । यह मन्त्र गायत्री मन्त्र से भिन्नपाद मन्त्र बनता है । यथा –
वेदादि-भूरादिपदत्रयं च मध्ये कृतं मृत्युहरं त्रियम्बकम् ।
जपेत् फलार्थी विधिवत् प्रजप्य प्रासादबीजं मृत्युञ्जयसंपुटेत् ॥

मन्त्र –
ॐ हौं जूं सः ॐ भूर्भुवः स्वः ॐ तत्सवितुर्वरेण्यं त्र्यम्बकं यजामहे भर्गो देवस्य धीमहि सुगन्धिं पुष्टिवर्धनम् धियो यो नः प्रचोदयात् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् स्वः भुवः भूः ॐ सः जूं हौं ॐ ।
अन्यकल्पों में दूसरा मन्त्र भेद स्वरूप में है ।
ॐ हौं जूं सः ॐ भूर्भुवः स्वः ॐ त्र्यम्बकं यजामहे तत्सवितुर्वरेण्यं सुगन्धिं पुष्टिवर्धनम् भर्गो देवस्य धीमहि उर्वारुकमिव बन्धनान् धियो यो नः प्रचोदयात् मृत्योर्मुक्षीय मामृतात् स्व: भुवः भूः ॐ सः जूं हौं ॐ ।

 

॥ मृत्युञ्जय श्रीचक्रपूजा ॥

त्रैलोक्य चिन्तामणि, दीक्षावल्लभ में शिवात्मक श्रीचक्र का वर्णन है ।
श्रीचक्र में श्रीत्रिपुरसुन्दरी का पूजन अपने शिव कामेश्वर के साथ किया जाता है, उसी तरह मृत्युञ्जय के साथ उनकी शक्ति अमृतेश्वरी का पूजन करना चाहिये ।


यंत्रोद्धार –
बिन्दु त्रिकोण षट्कोण वृत्ताष्टदलमण्डितम् ।
वृत्तत्रयं धरासद्म श्रीचक्रं शिवमीरितम् ॥
इसके अनुसार बिन्दु त्रिकोण षट्कोण वृत्त अष्टदल, वृत्तत्रय चक्र और भूपूर से यह यन्त्र बनता है । इसका यन्त्र श्रीयन्त्र की तरह ही यन्त्रार्चन चक्र पूजा करें ।

प्रथमावरणम् –
बिन्दु में भगवान मृत्युञ्जय का ध्यान करें । उसके वामभाग में उनकी शक्ति अमृतेश्वरी का आवाहन करें ।
ॐ ह्रीं श्रीं मृत्युञ्जये भगवति चैतन्य चन्द्रे हंस संजीवनी स्वाहा । इहागच्छ इहतिष्ठ ।
गुरुचतुष्टय का ध्यान करें । ॐ गुरवे नमः । परम गुरवे नमः । परात्पर गुरवे नमः । परमेष्ठी गुरवे नमः ।

द्वितीयावरणम् – (त्रिकोणे) सं सत्वाय नमः। रं रजसे नमः। तं तमसे नमः। तद्वाह्वये तत्रैव । वामायै नमः। जेष्ठायै नमः। रौद्रयै नमः ।

तृतीयावरणम् – (षट्कोणे) मृत्युञ्जय मन्त्र के षडङ्ग न्यास करते हैं, उन मन्त्रों से करें । अथवा सामान्य क्रम में –
ॐ मृत्युञ्जयाय हृदयशक्तये नमः । शिरो शक्तये नमः । शिखा शक्तये नमः । कवच शक्तये नमः । नेत्रत्रयाय शक्तये नमः । अस्त्र शक्तये नमः ।

चतुर्थावरणम् – (अष्टदले) ॐ अर्कमूर्तये नमः । इन्द्रमूर्तये नमः । वसुधामूर्तये नमः । तोयमूर्तये नमः । वह्निमूर्तय नमः । वायुमूर्तये नमः । आकाशमूर्तये नमः । यजमानमूर्तये नमः ।

पञ्चमावरणम् – (अष्टदले) ॐ रमायै नमः । राकायै नमः । प्रभायै नमः । ज्योत्स्नायै नमः । पूर्णायै नमः । उषायै नमः । पूरण्यै नमः । सुधायै नमः ।

षष्टमावरणम् – (अष्टदले) ॐ विश्वायै नमः । विद्यायै नमः । सितायै नमः । प्रह्वायै नमः । सारायै नमः । सन्ध्यायै नमः । शिवायै नमः । निशायै नमः ।

सप्तमावरणम् – (अष्टदले) ॐ आर्यायै नमः । प्रज्ञायै नमः । प्रभायै नमः । मेधायै नमः । शान्त्यै नमः । कान्त्यै नमः । धृत्यै नमः । सत्यै नमः ।

अष्टमावरणम् – (अष्टदले) ॐ धरायै नमः । उमायै नमः । पाविन्यै नमः । पद्यायै नमः । शान्तायै नमः । मोघायै नमः । जयायै नमः । अमलायै नमः ।

नवमावरणम् – (अष्टदले) ॐ भवायै नमः । शर्वायै नमः । पशुपतये नमः । ईशानाय नमः । उग्राय नमः । रुद्राय नमः । भीमाय नमः । महते नमः ।

दशमावरणम् – (अष्टदले) ॐ भवान्यै नमः । शर्वाण्यै नमः । पशुपत्यै नमः । ईशान्यै नमः । उग्रायै नमः । रुद्राण्यै नमः । भीमायै नमः । महत्यै नमः ।

एकादशावरणम् – प्रथमवृत्त में गायत्री मन्त्र से सविता का आवाहन करे ।
द्वितीय वृत्त में –
ॐ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वानावेव सिन्धु दुरितात्यग्नि ॥

ॐ जातवेदसे दुर्गायै नमः ।
तृतीय वृत्त में –
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बंधनान् मृत्योर्मुक्षीय मामृतात् ॥ त्र्यम्बकायै नमः ।

द्वादशावरणम् – (भूपूरे) पूर्वादिक्रमेण – ॐ ज्येष्ठायै नमः । श्रेष्ठाय नमो रुद्राय नमः । कालायै नमः । कलविकरणाय नमो बलविकरणाय नमः । बलाय नमो बलप्रमथनाय नमः । सर्वभूतदमनाय नमः । मनोन्मनाय नमः । भवोद्भवाय नमः ।

त्रयोदशावरणम् – (भूपूरे) पूर्वादिक्रमेण – ॐ ब्रह्मयै नमः । माहेश्वर्यै नमः । कौमार्यै नमः । वैष्णव्यै नमः । वारायै नमः । इन्द्राण्यै नमः । चामुण्डायै नमः । महालक्ष्म्यै नमः ।

चतुर्दशावरणम् – (भूपूरे) इन्द्रादि लोकपालों का आवाहन करें ।

पञ्चदशामावरणम् – (भूपूरे) इन्द्रादि दिक्पालों के वज्रादि आयुधों का पूजन करें ।

॥ विविध देवस्य आयुष्यकर मृत्युञ्जय मन्त्र ॥

वैरिञ्चकल्प में ब्रह्मा, नृसिंहविष्णु एवं त्र्यम्बकरुद्र के तीन वैदिक मन्त्र दिये हैं । व्यास एवं धर्मराज के भी आयुष्यमन्त्र उपलब्ध है । यथा –
॥ ब्रह्मा ॥
ॐ हंसात्मको यो अपामग्नेस्तेजसा दीप्यमानः ।
स नो मृत्योस्त्रायतां नमो ब्रह्मणे विश्वनाभिः ॥

॥ नृसिंहविष्णु ॥
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥

त्र्यम्बकं – ॐ त्र्यम्बकं यजामहे …….॥ (पूर्ण ऋचा )

 

 

 

 

 

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.