॥ राधाकृष्ण उपासनायां विविध न्यासाः ॥

राधाकृष्ण की उपासना में दुर्गा व दशमहाविद्याओं की तरह प्रणव, मातृका,नक्षत्रादि न्यास करने चाहिये । केशव एवं श्रीकण्ठादि न्यास तथा निम्न न्यास दैनिक पूजन समय अपने शरीर में करे अथवा पर्वादि के दिन करे । मूर्ति प्रतिष्ठा में भी ये न्यास देवमूर्ति में करने चाहिये ।

॥ प्रणव न्यास ॥
मन्त्र – ॐ अं नमः पादयो उं नमः । उं नमः हृदये । मं नमः ललाटे ।

॥ व्याहृति न्यास ॥
मन्त्र – ॐ भू नमः पादयोः । ॐ भुवः नमः हृदये । ॐ स्वः नमः ललाटे ।

॥ वहिर्मातृका न्यास ॥
अं नमः शिरसि । आं नमः मुखवृत्ते । इं नमः दक्षनेत्रे । ईं नमः वामनेत्रे । उं नम: दक्षकर्णे । ॐ नमः वामकर्णे । ऋं नमः दक्षगण्डे । ॠं नमः वामगण्डे । लृं नमः दक्षनासापुटे । ॡं नमः वामनासापुटे । एं नमः उर्ध्वदंतौ । ऐं नमः अधोदंतौ । ओं नम: उर्ध्वोष्ठं । औं नमः अधरोष्ठे । अं नमः ललाटे । अ: नमः जिह्वायां ।

॥ ग्रहनक्षत्रादि न्यास ॥
ॐ रविचन्द्रभ्यां दक्षिमण वाम नेत्रे । भौमाय नमः हृदये । बुधाय नमः स्कन्धे । बृहस्पतये नम: जिह्वायां । शुक्राय नमः लिङ्गे । शनैश्चराय नमः ललाटे । राहवे नमः पादयो । केतवे नमः केशेषु । रोहिणोभ्यो नमः हृदये । मृगशिरसे नमः शिरसि । आर्द्रायै नमः केशेषु । पुनर्वसुभ्यां ललाटे । पुष्याय नमः मुखे । आश्लेषायां नमः नासिकायां । मघाभ्यो नमः दंतेषु । पूर्वाफाल्गुन्यै नमः दक्षकर्णे । उत्तरा फाल्गुनन्यै नमः वामकर्णे । हस्ताय नमः हस्तयोः । चित्रायै नमः दक्षिणभुजे । स्वात्यै नमः वामभुजे । विशाखाभ्यां नमः हृदये । अनुराधाभ्यां स्तनयोः । जेष्ठाय नमः दक्षिण कुक्षौ । मूलाय नमः वामकुक्षौ । पूर्वाषाढाभ्यो नमः कटिपार्श्वे । उत्तराषाढाभ्यो नमः लिङ्गे । श्रवणधनिष्ठाभ्यो नमः वृषणयोः । शतभिषाय नमः नेत्रयोः । पूर्वाभाद्रपदाय नमः दक्षिण ऊरौ । उत्तराभाद्रपदाय वाम ऊरौ । रेवतीभ्यो नमः दक्षिण जङ्घायां । अश्विनिभ्यां नमः वाम जङ्घायां । भरणीभ्यो नमः दक्षिणपादो । कृत्तिकायै नमः वामपादयो । धुवाय नमः उदरे । सप्तर्षिभ्यो नमः कण्ठे । मातृमण्डलाय नमः कटिदेशे । विष्णुपदेभ्यो नमः पादयोः । नागवीथ्यै नमः, अङ्गवीथ्यै नमः वनमालायै आत्मदेशे । ताराभ्यो नमः रोमकूपेषु । अगस्ताय नमः हृदये (कौस्तुभदेशे) ।

॥ कालन्यासः ॥
चैत्राय नमः शिरसि । वैशाखाय नमः मुखे । ज्येष्ठायै नमः हृदये । आषाढाय नमः दक्षिणस्तने । श्रवणाय नमः वामस्तने । भाद्रपदाय नमः उदरे । आश्विनाय नमः कट्यां । कार्तिकाय नमः दक्षिण ऊरौ । मार्गशीर्षाय नमः वामोरौ । पोषाय नमः दक्षिणजङ्घे । माघाय नमः वामजङ्घे ।फाल्गुनाय नमः पादयोः । संवत्सराय नम: दक्षिणोर्ध्वबाहौ । परिवत्सराय नमः दक्षिणाधोबाहौ । अनुवत्सराय नमः वामोर्ध्वबाहौ । पर्वतेभ्यो नमः संधिषु । ऋतुभ्यो नमः लिङ्गे । अहोरात्रेभ्यो नमः अस्थिषु । क्षणाय नमः, लवाय नमः कामायै नमः काष्ठायै नमः रोमेषु । कृतयुग नमः मुखे । त्रेतायुगाय नमः हृदये । द्वापराय नमः नितम्बेः । कलियुगाय नमः पादयो । चतुर्दशमन्वंतरेभ्यो नमः बाह्वो । पराय नमः परार्द्धाय नमः जङ्घयोः । महाकलाय नमः शरीरे । उद्गाय नमः दक्षिणाय नमः पादयोः । विषुवद्भ्यो नमः सर्वाङ्कलिषु ।

॥ षष्ठोन्यास ॥
ब्राह्मणाय नमः मुखे । क्षत्रियाय नमः बाह्वोः । वैश्याय नमः ऊर्वोः । शूद्राय नमः पादयोः । शङ्करजेभ्यो नमः पादाग्रे । अनुलोमजेभ्यो नमः सर्वसंधिषुः । गोभ्यो नमः मुखे । अजाभ्यो नमः, आविकाभ्यो नमः हस्तयोः । ग्रामपशुभ्यो नमः आरण्य पशुभ्यो नमः ऊर्वोः ।

॥ स्तोयन्यास ॥
मेघेभ्यो नमः केशेषु । अभेम्यो नमः रोमेसु । नदीभ्यो नमः सर्वगात्रेषु । समुद्रेभ्यो नमः कुक्षिदेशे ।

॥ वेदादिन्यासः ॥
ऋग्वेदाय नमः शिरसि । यजुर्वेदाय नमः दक्षिण भुजे । सामवेदाय नमः वामभुजे । अथर्वेदाय नमः मुखे । सर्वोपनिषद्भ्यो नमः हृदये । इतिहासपुराणेभ्यो नमः जङ्घयोः । अथर्वाङ्गिरसेभ्यो नमः नाभौ । कल्पसूत्रेभ्यो स्कंधयोः । व्याकरणभ्यो नमः कण्ठे । मीमांसायै नमः, निरुक्ताय नमः हृदये । छन्द – ज्योति शास्त्रेभ्यो नमः नेत्रयोः । गीताशास्त्र भूतशास्त्रेभ्यो नमः श्रोत्रयो । आयुर्वेदाय नमः दक्षिणभुजे । धनुर्वेदाय नमः वामभुजे । योगशास्त्रेभ्यो नमः हृदये । नीतिशास्त्रेभ्यो नमः पादयो । वश्यतन्त्राय नमः ओष्ठयोः ।

॥ वैराज्य न्यासः ॥
ॐ दिवे नमः मूर्ध्नि । सूर्य-चन्द्रलोकाय नमः नेत्रयोः । वायुलोकाय नमः घ्राणे । व्योम्ने नमः नाभौ । समुद्रेभ्यो नमः वस्तिदेशे । पृथिव्यै नमः पादयोः ।

॥ मूर्तिन्यासः ॥
ॐ हिरण्यगर्भाय नमः शिरसि । कृष्णाय नमः केशेषु । रुद्राय नमः ललाटे । यमाय नमः भ्रुवो । अश्विभ्यां नमः कर्णयोः । वैश्वानराय नमः मुखे । मरुद्भ्यो नमः घ्राणे । वसुभ्यो नमः कण्ठे । रुद्रेभ्यो नमः दन्तेषु । सरस्वत्यै नमः जिह्वायां । इन्द्राय नमः दक्षिणभुजे । वलये नमः वामभुजे । प्रह्लादाय नमः दक्षिणस्तने । विश्वकर्मणे नमः वामस्तने । नारदाय नमः दक्षिणकुक्षौ । अनन्तादि नमः वामकुक्षौ । वरुणाय नमः हस्तयोः । मित्राय नमः पादयोः । विश्वेभ्यो देवेभ्यो नमः ऊर्वो । पितृभ्यो नमः जान्वो । यक्षेभ्यो नमः जङ्घयोः । राक्षसेभ्यो नमः गुल्फयोः । पिशाचेभ्यो नमः पादयोः । असुरेभ्यो नमः पाष्णर्योः । ग्रहेभ्यो नमः पादतले । गुह्यकेभ्यो नमः गुह्ये । पूतनादिभ्यो नमः नखेषु । गंधर्वेभ्यो नमः ओष्ठयोः । कार्तिकेकाय नमः दक्षिणपार्श्वे । गणेशाय नमः वामपार्श्वे । मत्स्याय नमः मूर्ध्नि । कूर्माय नमः पादयोः । नृसिंहाय नमः ललाटे । वाराहाय नमः जङ्घयोः । वामनाय नमः मुखे । परशुरामाय नमः हृदये । रामाय नमः बाहवे । कृष्णाय नमः उदरे । बोधाय नमः बुद्धौ । कल्किने नमः जानुनी । केशवाय नमः शिरसि । नारायणाय नमः मुखे । माधवाय नम: ग्रीवायां । गोविन्दाय नमः बाह्वोः । विष्णवे नमः हृदये । मधुसूदनाय नमः पृष्ठे । त्रिविक्रमाय नमः कट्योः । वामाय नमः जठरे । श्रीधराय हृषीकेशाय नमः जङ्घयोः । पद्मनाभाय नमः गुल्फयोः । दामोदराय नमः पादयोः ।

॥ क्रतुन्यासः ॥
अश्वमेघाय नमः मूर्ध्नि । नरमेघाय नमः ललाटे । राजसूयाय नमः मुखे । गोसवाय नमः कण्ठे । द्वादशाहाय नमः हृदि । अहीनेभ्यो नमः नाभौ । सर्वजिद्भ्यो नमः दक्षिणकट्यां । सर्वमेधाय नमः वामकट्यां । अग्निष्टोमाय नमः लिङ्गे । आप्तोर्यामाय नमः ऊर्वो । षोडशिने नमः जान्वोः । उक्थ्याय नमः दक्षिण जङ्घे । वाजपेयाय नमः वामजङ्घे । अत्यग्निष्टोमाय नमः दक्षिणबाहौ । चतुर्मासाय नमः वामबाहौ । सौत्रमणये नमः हस्तेषु । पश्विष्टिभ्यो नमः अङ्गुलीषु । दर्शपूर्णमासाभ्यां नेत्रयोः । सर्वेष्टिभ्यो नमः रोमकुपेषु । स्वाहाकाराय – वषट्काराय नमः स्तनयोः । पंचमहायज्ञेभ्यो नमः पादाङ्गुलीषु । आह्वनीयाय नमः मुखे । दक्षिणाग्नये नमः हृदये । गार्हपत्याय नमः नाभौः । वेद्यै नमः उदरे । प्रवर्ग्याय नमः कण्ठे । सवनेभ्यो नमः पादयोः । इध्मेभ्यो नम:बाहुषु । दर्भेभ्यो नमः केशेषु ।

॥ धर्मादिगुणन्यासः ॥
धं धर्माय नमः मूर्धिन । ज्ञां ज्ञानाय नमः हृदि । वैं वैराग्याय नमः गुह्ये । ऐं ऐश्वर्याय नमः पादयोः ।

॥ वेदमंत्रोक्त न्यासः ॥
१. अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातम् ॥ पादयो ॥
२. इषेत्वोर्ज्जेत्वा व्वायवस्थदेवो वः सविताप्रार्पयतु श्रेष्ठतमायकर्मणऽआप्यायध्व मघ्नयाऽ इन्द्राय भागं प्रजावतीरनमीवाऽ अयक्षमामावस्तेन इशतमाघस ᳬ सो ध्रुवाऽअस्मिन् गोपतौस्यात् वह्वीर्यजमानस्य पशुन्पहि ॥ गुल्फयोः ॥
३. अग्नआयाहि वीतये गृणानो हव्यदातवे । निहोतासत्सि बर्हिषि ॥ जङ्घयोः ॥
४. शन्नोदेवी रभिष्टयऽ आपोभवन्तु पीतये । शंव्योरभिस्रन्तु नः ॥ जान्वोः ॥
५. एका च मे तिस्रश्च मे तिस्रश्च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च मे एकादश च मे एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च मे ऽ एकवि ᳬ शतिश्च मे एकवि ᳬ शतिश्च मे ।
त्रयोविᳬशतिश्च मे त्रयोविᳬ शतिश्च मे पञ्चविᳬ शतिश्च मे पञ्चविᳬ शतिश्च मे सप्तविᳬ शतिश्च मे सप्तविᳬ शतिश्च मे नवविᳬ शतिश्च मे नवविᳬ शतिश्च मे ऽ एकत्रिᳬ शच्यमᳬ एकत्रिᳬ शच्च मे त्रयस्त्रि ᳬ शच्च मे यज्ञेन कल्यन्ताम् ॥ नाभौ ॥
६. स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽ अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ जठरे ॥
७. दीर्घायुस्तऽ ओषधे खनितायस्मै चत्वाखनाम्यहम् । अथोत्वन् दीर्घायुर्भुत्वा शतवल्शा विरोहतात् ॥ हृदये ॥
८. विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्यात् । संबाहुभ्यां धमति सम्यतत्रैर्द्यावाभूमि जनयन्नदेव ऽएक ॥ कण्ठे ॥
९. त्रातारमिन्द्रमवितारमिन्द्रᳬ हवे हवे सुहवेᳬ शूरमिन्द्रम् । ह्वयामि शक्क्रं पुरुहूतमिन्द्रᳬ स्वस्ति नो मघवा धात्त्व् इन्द्रः ॥ वक्त्रे ॥
१०. त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्यो र्मुक्षीय माऽमृतात् ॥ स्तनयो-नेत्रयोः ॥
११. मूर्धानन्दिवोऽ अरतिम्पृथिव्या वैश्वानरमृतऽ आजातमग्निम् कविᳬ साम्राज्यमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥ मूर्ध्नि॥

॥ अथ षोढान्यास ॥
॥ निवृत्तिन्यास ॥

ॐ ह्रीं अं निवृत्यै नमः शिरसि । ॐ ह्रीं आं प्रतिष्ठायै नमः मुखे । ॐ ह्रीं इं विद्यायै नमः दक्षिणनेत्रे । ॐ ह्रीं ईं शान्त्यै नमः वामनेत्रे । ॐ ह्रीं उं धुन्धिकायै नमः दक्षिण- श्रोत्रे । ॐ ह्रीं ऊं दीपिकायै नमः वामश्रोत्रे । ॐ ह्रीं ऋं रेचिकायै नमः दक्षिणनासापुटे । ॐ ह्रीं ॠं मोचिकायै नमः वामनासापुटे। ॐ ह्रीं लृं परायै नमः दक्षकपोले। ॐ ह्रीं ॡं सूक्ष्मायै नमः वामकपोले । ॐ ह्रीं एं सूक्ष्मामृतायै नमः उर्ध्वदन्तपंक्तौ । ॐ ह्रीं ऐं ज्ञानामृतायै नमः अधोदन्तपंक्तौ । ॐ ह्रीं ओं सावित्र्यै नमः उर्वोष्ठे । ॐ ह्रीं औं व्यापिन्यै नमः अधरोष्ठं । ॐ ह्रीं अं सुरूपायै नमः जिह्वायां । ॐ ह्रीं अः अनन्तायै नमः कण्ठे । ॐ ह्रीं कं सृष्ट्यै नमः दक्षबाहुमूले । ॐ ह्रीं खं ऋद्ध्यै नमः दक्षकर्पूरे । ॐ ह्रीं गं स्मृत्यै नमः दक्षमणिबन्धे । ॐ ह्रीं घं मेघायै नमः दक्ष कराङ्गुल्ये । ॐ ह्रीं ङं कान्त्यै नमःअंगुल्यग्रे । ॐ ह्रीं चं लक्ष्म्यै नमः वामबाहुमूले । ॐ ह्रीं छं द्युत्यै नमः वामकर्पूरे । ॐ ह्रीं जं स्थिरायै नपः वाममणिबन्धे । ॐ ह्रीं झं स्थिरायै नमः वामाङ्गलिमूले । ॐ ह्रीं ञं सिद्धयै नमः वामांगुल्यग्रे । ॐ ह्रीं टं जरायै नमः दक्षपादमूले । ॐ ह्रीं ठं पालिन्यै नमः दक्षजानुनि । ॐ ह्रीं डं शान्त्यै नमः दक्षगुल्फे । ॐ ह्रीं ढं ऐश्वर्यै दक्षपादाङ्गलीषु । ॐ ह्रीं णं रत्यै नमः पादाङ्गुल्यग्रे । ॐ ह्रीं तं कामिन्यै नमः वामपादमूले । ॐ ह्रीं थं रदायै नमः वामजानुनि । ॐ ह्रीं दं ह्रादिन्यै नमः वामगुल्फे । ॐ ह्रीं धं प्रीत्यै नमः वामपादाङ्गलिमूले । ॐ ह्रीं नं दीर्घायै नमः वामपादाङ्गल्यग्रे । ॐ ह्रीं पं तीक्ष्णायै नमः दक्षिण कुक्षि । ॐ ह्रीं फं सुप्त्यै नमः वामकुक्षि । ॐ ह्रीं बं अभयायै नमः पृष्ठे । ॐ ह्रीं भं निद्रायै नमः नाभौ । ॐ ह्रीं मं मात्रे नमः उदरे । ॐ ह्रीं यं शुद्धायै नमः हृदि । ॐ ह्रीं रं क्रोधिन्यै नमः कण्ठे । ॐ ह्रीं लं कृपायै नमः ककुदि । ॐ ह्रीं वं उल्कायै नमः स्कंधयो । ॐ ह्रीं शं मृत्यवे नमः दक्षिणकरे । ॐ ह्रीं षं पीतायै नमः वामकरे । ॐ ह्रीं सं श्वेतायै नमः दक्षिणपादे । ॐ ह्रीं हं अरुणायै नमः वामपादे । ॐ ह्रीं ळं असितायै नमः मूर्द्धादिपादान्तं । ॐ ह्रीं क्षं सर्वसिद्धि – गौर्यै नमः पादादिमूर्ध्नि।

॥ वशिन्यादि न्यास ॥
ये न्यास बाला-त्रिपुर सुन्दरी के समान है ।
१. अं आं इं ईं उं ऊं ऋं ॠं लृं ॡं एं ऐं ओं औं अं अः क्लृं वसिनीवाग्देवतायै नमः ब्रह्मरंधे ।
२. कं खं गं घं ङं क्लीं ह्रीं कामेश्वरी वाग्देवतायै नमः ललाटे ।
३. चं छं जं झं ञं क्लीं मोदिनी वाग्देवतायै नमः भ्रूमध्ये ।
४. टं ठं डं ढं णं ब्ल्यू विमला वाग्देवतायै नमः कण्ठे ।
५. तं थं दं धं नं ज्म्री अरुणा वाग्देवतायै नमः हृदि ।
६. पं फं बं भं मं ह्स्लब्ल्यूं जयनी वाग्देवतायै नमः नाभौ ।
७. यं रं लं वं ह्स्लब्ल्यूं सर्वेश्वरी वाग्देवतायै नमः आधारे ।
८. शं षं सं हं ळं क्षं क्ष्म्रीं कौलिनी वाग्देवतायै नमः सर्वाङ्गे ।

॥ आत्मन्यासः जीवन्यास ॥
अपने हृदय में १२ या १६ बार जप करे एवं इष्टदेवता का हृदय में ध्यान कर उस तेज को बांये नाक से निकाल कर मूर्ति या यंत्र पर छोड़कर देवताओं को यंत्र या मूर्ति में स्थाथित होने की भावना करे ।
मं जीवात्मने नमः भं प्राणात्मने नमः मूर्ति पर ऊपर से नीचे, नीचे से ऊपर व्यापक न्यास करे ।
बं बुद्ध्यात्मने, फं अहङ्कारात्मने, पं मनात्मने नमः हृदये । नं शब्द तन्मात्रात्मने नमः शिरसि । धं स्पर्शतन्मात्रात्मने नमः मुखे । दं रूपतन्मात्रात्मने नमः हृदये । थं रस तन्मात्रात्मने हस्तयोः । तं गन्धतन्मात्रात्मने पादयोः । णं श्रोत्रात्मने नमः श्रोत्रयोः । ढं त्वगात्मने नम: त्वचि । डं चक्षुरात्मने नमः चक्षुषि । ठं जिह्वात्मने नमः जिह्वायां । टं घ्राणात्मने नमः घ्राणे । जं वागात्मने नमः वाचे । झं पाण्यात्मने नमः हस्तयोः । जं पादात्मने नमः पादयोः । छं पाटवात्मने नमः गुह्ये । चं उपस्थात्मने नमः गुदे (आधारे) । ङ पृथिव्यात्मने नमः पादयोः । घं अवात्मने नमः वस्तौ । गं तेजात्मने नमः हृदये । खं प्राणात्मने नमः घ्राणे । कं आकाशात्मने नमः शिरसि । षं सूर्यात्मनेः हृदयमध्ये । सं हृत्पुण्डरीक मध्ये । वं वह्नयात्मने नमः । सोमात्मने नमः हृत्पुण्डरीक मध्ये । ॐ शिं शिवात्मने नमः, ॐ विं विष्ण्वात्मने नमः ॐ रां रामात्मने नमः ( देवभाव धारण करे) यं सर्वात्मने नमः (साक्षिभाव समझे) । गं सर्वात्मने नमः। सर्वतोमुख भाव निवेदन करे । वः अनुग्राहकात्मने नमः अनुग्राहकं भावयित्वा । यं सर्वभूतात्मने नमः सर्वभूतकारणंध्यात्वा । लं सर्व संहारात्मने नमः सर्वसंहारात्मक भावयित्वा । कोषात्मने नमः सर्वक्षयकारं ध्यात्वा । आत्मतत्त्वाय नमः, आत्मतत्त्वाधिपतये ब्रह्मणे नमः पादयोः । विद्यातत्त्वाय नमः, विद्यातत्त्वाधिपतये विष्णवे नमः हृदये। शिवतत्त्वाय नमः शिवतत्त्वाधिपतये रुद्राय नमः शिरसि ।

॥ अथ प्रतिष्ठा प्रयोगः ॥
यंत्र व मूर्ति में प्राण प्रतिष्ठा मंत्रों से प्राण स्थापन के लिये, मूर्ति को समुद्र व तीर्थजल – दुग्धादि से (समुद्रादि ८ मंत्रो से) अनुत्तराण कर, प्राणप्रतिष्ठा मंत्रों से प्राणावहन करे ।
॥ अग्न्युतारण पूर्वकं प्राणप्रतिष्ठा कुर्यात् ॥
इति पीठ देवता: संपूज्य आवाह्य अनंतरं वास्तुमंडल मध्येगृहस्योत्तरे वा यथाविधि घटं पीठे वा संस्थाप्य प्रधानवास्तुपुरुषं पूजयेत् ॥ इत्यादीन् देवान् सकलोपचारैः पृथक् पूजयेत्तत्रेण वा । इह स्थापितदेवताभ्य इमानि गंधाक्षत पुष्पधूप दीपाच्छादनानी प्रत्येक पात्रस्थित नैवेद्यमेकत्र वा नैवेद्यमुदक फल तांबूलादीनुपचारान् सर्मपयामि नमः । यथा यथाविभागं पूजनम् ॥ इत्यङ्गदेवताः संपूज्य तदनंतर मंडलमध्ये एवं मंडूकादिदेवेभ्यो नमः । तत्रादौ वास्तुमूर्ति ताम्रपत्रे संस्थाप्य अग्न्युत्तारणं कुर्यात् ॥ आचम्य प्राणानायम्य देशकालौ संकीर्त्य ॐ तत्सदिति अस्यां मूर्ती अवघातादिदोषपरिहारार्थग्न्युत्तारणं देवतासांनिध्यार्थे प्राणप्रतिष्ठां च करिष्ये । समुद्रस्यत्वेत्सष्टाभिवंग्भः प्रथमावृत्तौ दुग्धधारां द्वितीयावृत्तौ जलधारां च प्रतिमायां पात्रस्थितायां दद्यात् ॥
तत्र मंत्राः-
ॐ समुद्रस्यत्वावकयाग्नेपरिव्ययामसि ॥ पावको अस्मभ्य ᳬ शिवोभव ॥ १ ॥
हिमस्यत्वा जरायुणाग्ने परिव्ययामसि ॥ पावको अस्मभ्यᳬ शिवोभव ॥ २ ॥
उपज्मन्नु पवेत सेवतरनदीष्वा ॥ अग्नेपित्तमपाम – सिमंडूकताभिरागहिसेमन्नो यज्ञपावक वर्णᳬ शिवकृधि॥ ३ ॥
अपामिदन्न्ययनᳬ समुद्रस्य निवेशनम् । अन्यास्ते अस्मत्तपतुहेतयः पावकोअस्मभ्यᳬ शिवो भव ॥ ४ ॥
अग्नेपावक रोचिषामंद्रयादेव जिह्वया । आदेवान्वक्षियक्षि च ॥ ५ ॥
सनः पावक दीदिवोऽग्नेदेवाँ ॥ इहावह ॥ उपयज्ञᳬ हविश्चनः ॥ ६ ॥
पावक यायश्चित यंत्या कृपाक्षामन्नुरुच उषसोनभानुना ॥ तूर्वन्नयामन्नेतशस्य नूरणऽआयोवृणेन ततृषाणोऽ अजरः ॥ ७ ॥
नमस्ते हरसेशोचिषेनमस्ते अस्त्वर्चिषे ॥ अन्याँस्ते अस्मत्तपंतुहेतयः पावको अस्मभ्यᳬ शिवोभव ॥ ८ ॥

इति पात्रस्थवास्तु प्रतिमोपरि अनेनाग्निसूक्तेन समग्रेण दुग्धधारां दद्यात् ॥
द्वितीयावृत्तिसूक्त पठंजलधारां दद्यात् ॥
इति रीत्याऽग्न्युत्तरणं कुर्यात् ॥
ततः शुद्धजलेन प्रक्षाल्य प्राणप्रतिष्ठा कुर्यात् ॥ पश्चात् षोडशोपचार से पूजा करे ।

॥ अथ प्राणप्रतिष्ठा न्यास ॥
ॐ अस्य श्री प्राण प्रतिष्ठा मंत्रस्य ब्रह्म विष्णु महेश्वरा ऋषयः ऋग्यजु सामानि छंदांसि चैतन्य देवता आं बीजम् ह्रीं शक्तिः क्रौं कीलम् अमुक देवप्रतिमायाः प्राणप्रतिष्ठायां जीवन्यासे विनियोगः ॥
ॐ ब्रह्म विष्णु रुद्र ऋषिभ्यो नमः शिरसि । ऋग्यजु सामछंदोभ्यो नमः मुखे । प्राणाख्य देवतायै नमः हृदि । आंबीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः । क्रौं कीलकाय नमः सर्वांगे ।
अंगों को स्पर्श करते हुये न्यास करें ।
ॐ कं खं गं घं ङं अं पृथिव्यप्तेजो वाय्वाकाशात्मने आं हृदयाय नमः । ॐ चं छं जं झं ञं इं शब्द स्पर्श रूप रस गंधात्मने ईं शिरसे स्वाहा । ॐ टं ठं डं ढं णं उं श्रोत्रत्त्वक् चक्षुर्जिह्वा घ्राणात्मने ऊं शिखायै वषट् । ॐ तं थं दं धं नं एं वाक् पाणि पाद पायूप स्थात्मने ऐं कवचाय हुँ । ॐ पं फं बं भं मं ओं वचनादान विहरणोत्सर्गानन्दात्मने औं नेत्रत्रयाय वौषट । ॐ यं रं लं वं शं षं सं क्षं मनोबुद्ध्यहङ्कार चित्तात्मने अः अस्त्राय फट् । ॐ आं ह्रीं क्रौं यं रं लं वं शं षं सं हं लं क्षं हंसः अमुक देवस्य प्राणा इह प्राणा । ॐ आं ह्रीं क्रौं यं रं लं वं शं षं सं हं लं क्षं हंसः अमुक देवस्य जीव इह स्थितः । ॐ आं ह्रीं क्रौं यं रं लं वं शं षं सं हं हंसः अमुक देवस्य सर्वेन्द्रियाणि इह स्थितः । ॐ आं ह्रीं क्रौं यं रं लं वं शं षं सं हं लं क्षं हंसः अमुक देवस्य वाङ्मनः चक्षुः श्रोत्र जिह्वा घ्राण प्राणा पदादीनि इहागत्य स्वस्तये सुखेन चिरं तिष्ठन्तु स्वाहा (इस मंत्र को तीन बार पढ़ें)
इसके बाद प्रतिमा के हृदय पर अंगुष्ठ रख कर पढ़ें —
ॐ अस्य प्राणाः प्रतिष्ठन्तु अस्यै प्राणाश्चरन्तु च । देवत्वमर्चायै मामहेति च कश्चन ।
इस प्रकार देव में जीव भाव की ध्यान पूर्वक भावना करे । ‘ध्रुव सूक्त’ का पाठ करे तथा देवता के कर्ण में गायत्री मंत्र का जप करे ॥
॥ ध्रुव सूक्त ॥
आ त्वाहार्षमन्त रेधि ध्रुवस्तिष्ठाविचाचलिः ।
विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥ 10.173.01
इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः ।
इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥ 10.173.02
इममिन्द्रो अदीधरद् ध्रुवं ध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥ 10.173.03
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वतो इमे ।
ध्रुवं विश्वमिदं जगद् ध्रुवो राजा विशामयम् ॥ 10.173.04
ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥ 10.173.05
ध्रुवं ध्रुवेण हविषा ऽभि सो मं मृशामसि ।
अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥ 10.173.06
अभीवर्तेन हविषा येनेन्द्रो अभिवावृते ।
तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥ 10.174.01
अभिवृत्य सपत्नानभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥ 10.174.02
अभि त्वा देवः सविताभिऽ सोमो अवीवृतत् ।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥ 10.174.03
येनेन्द्रो हविषा कृत्व्यभवद् द्युम्न्युत्तमः ।
इदं तदक्रि देवा असपत्नः किलाभुवम् ॥ 10.174.04
असपत्नः सपत्नहा ऽभिराष्ट्रो विषासहिः ।
यथाहमेषां भूतानां विराजानि जनस्य च ॥ 10.174.05

ध्यान दें — बहुत से विद्वान् गायत्री मंत्र का देव कर्ण में जाप मूर्ति में प्रतिष्ठा प्रासाद में स्थापन करने के बाद करते है ।
इसके बाद मूर्ति में जीव न्यास करे।

॥ प्राण सूक्तम् ॥
प्राणौ रक्षति विश्वमेजत् । इर्योभूत्वा बहुधा बहूनि ।
स इत्सर्व व्यानशे । यो देवषु विभूरन्तः ।
आ वृदूदात्क्षेत्रियध्वगद्भुषा । तमित्प्राणं मनसोपशिक्षत ।
अग्रं देवानामिदमत्तु नो हविः । मनसश्चित्तेदम् ।
भूतं भव्यं गुप्यते । तद्धि देवेष्वग्रियम् ॥ १ ॥
वाग्देवी जुषतामिदं हविः । चक्षुर्देवाना ज्योतिरमृते न्यक्तम् ।
अस्य विज्ञानाय बहुधा निधीयते । तस्य सुम्नमशीमहि ।
मानो हासीद्विचक्षणम् । आयुरिग्नः प्रतीयंताम् ।
अनन्धाश्चक्षुषा वयम् । जीवा ज्योतिरशि महि ।
सुवर्योतिरुतामृतम् । श्रोत्रेण भद्रमुत शृण्वन्ति सत्यम् ।
श्रोत्रेण वाचं बहुधोद्यमानाम् । श्रोत्रेण मोदश्च महश्च श्रूयते ।
श्रोत्रेण सर्वा दिश आ शृणोमि । येन प्राच्या उत दक्षिणा ।
प्रतीच्यै दिश शृण्वन्त्युत्तरात् । तदिच्छोत्रं बहुधो द्यमानम् ।
अरान्न नेमिः परिसर्वं बभूव । अग्नियमनपरस्फुरन्ती सत्यं सप्त च ॥

(तैत्तरीय ब्रह्मण २/१ )
स्थाप्य देवता से प्रार्थना करें –
विष्णोः –
अतसी पुष्प संकाशं शंखचक्रगदाधरम् ।
संस्थापयामि देवेशं देवो भूत्वा जनार्दनम् ॥

रुद्रस्य –
त्र्यक्षं च दशबाहुं च चन्द्रार्धकृतशेखरम् ।
गणेशं वृषभस्थं च स्थायामि त्रिलोचनम् ॥

ब्राह्मणः –
ऋषिभिः संस्तुतं देवं चतुर्वक्त्रं जटाधरम् ।
पितामहं महाप्राज्ञं स्थापयाम्यम्बुजोद्भवम् ॥

सूर्यस्यः –
सहस्रकिरणं शांतमप्सरोगणसेवितम् ।
पद्महस्तं महाबाहुं स्थापयामि दिवाकरम् ॥

 

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.