October 8, 2019 | aspundir | Leave a comment ॥ शमी पूजन प्रयोगः ॥ राजा सजधज कर शमी पूजन हेतु नगर के बाहर जब कुछ तारे उदय हों उस समय के विजय नाम योग में प्रस्थान करे । शमीवृक्ष के पास भूमि शुद्धकर श्वेत वस्त्र पर चावलों से अष्टदल बनाकर उस पर कुंभ स्थापित करे । संकल्प करे- अद्येत्यांदि यात्रायां विजय सिद्धयर्थं गणेशमातृका वास्तु दिग्पाल पूजन, मार्गदेवता पूजन, शमीपूजन, अपराजिता पूजनञ्च करिष्ये । ॐ अपराजितायै नमः । दक्षिणे ॐ क्रियायै नमः । वामे उमायै नमः । इसके बाद शमीपूजन कर प्रार्थना करे । अपराजिते ! नमस्तेऽस्तु, नमस्ते विजये जये ! जगन्मातः सुरेशानि ! कुण्डलद्योतितानने ! ॥ १ ॥ त्वं चापराजिते देवि ! शमीवृक्षस्थिते जये ! राज्यं मे देहि विश्वेशि ! शत्रूणां च पराजयम् ॥ २ ॥ अमङ्गलानां शमनी, दुःकृतस्य च शमनीम् । दुःस्वप्नशमनीं धन्यां, प्रपद्येऽहं शमीं शमाम् ॥ ३ ॥ शमी शमयते रोगान्, शमी शमयते रिपून् । शमी शमयते पापं, शमी सर्वार्थसाधिनी ॥ ४ ॥ अर्जुनस्य धनुर्धात्री, रामस्य शोकनाशिनी । लक्ष्मणप्राणदात्री च, सीताशोकशमकरी ॥ ५ ॥ अपराजिते ! नमस्तेऽस्तु, जयदे ! कामदायिनी । यात्रामहं करिष्यामि, सिद्धिं सर्वत्र मे कुरु ॥ ६ ॥ मन्त्रैर्वेदमयैश्चैव, पूजयेच्च शमीस्थिताम् । अपराजितां भद्ररूपां, विजयार्थप्रदां शिवाम् ॥ ७ ॥ क्रमेणेन्द्रस्य ककुभिः, विन्यसेत् तु पदं क्रमात् । रिपोः प्रतिकृतिं कृत्वा, पांशुना तलरूपिणीम् ॥ ८ ॥ शरेण शरपुत्रेण, बिद्धेद् हृदयमर्मणि । दिशां विजयमन्त्राश्च, असिरूपा द्विजातिभिः ॥ ९ ॥ पाठनीयास्ततो गेहं, गच्छेच्चैव पुरोधसा । माङ्गल्यमभिषेकं च, गुणप्राशनमेव च ॥ १० ॥ स्वस्तिवाच्या द्विजाश्चैव, बन्दीभ्योऽभयदक्षिणां । देयाधिक्यं च रजतं, वस्त्रादिनवभूषणम् ॥ ११ ॥ परिधयं स्वयं चैव, पत्नीभ्यो देयमेव च । पुत्रादिभ्यो स्नुषादिभ्यो, मन्त्रिभ्यो देयमेव च ॥ १२ ॥ अदेयमपि तत्काले, देयं श्रद्धा पुरःसरम् । सम्भाव्य पौरान् भृत्यांश्च, तेषामुत्सर्जनं ततः ॥ १३ ॥ ततः पुरोधसा साकं, स्वयं गच्छेच्छमी पुनः । वामदक्षिण पार्श्वेभ्यो, गृहीत्वा मृत्तिकां ततः ॥ १४ ॥ श्रीधरं च हिरण्यं च, पट्टकूलं समर्पयेत् । गुरुं सम्पूज्य सस्त्रीकं, ततो गच्छेद् गृहं प्रति ॥ १५ ॥ दुग्ध व जलधारा देवे । आसिंचिता मयादेवि सदाशांति प्रयच्छ मे । आचार्य अभिषेक कर मांगल्य एवं आशीष प्रदान करे । Related