॥ शरभहृदय स्तोत्रम् ॥

किसी भी देवता का हृदय मित्र के समान कार्य करता है, शतनाम अंगरक्षक के समान एवं सहस्रनाम सेना के समान रखा करता है अत: इनका अलग-अलग महत्व है । भूमिका के अनुसार समुन्द्र मंथन के समय विष्णु ने शरभ हृदय की २१ आवृति ३ मास तक की तब शरभराज प्रकट ने होकर निेर्विघ्नता पूर्वक अमृत पान करने का आशीर्वाद दिया। शिव ने विष्णु को यह हदयस्तोत्र बताया।

पुरा नारायणः श्रीमान् क्षीराब्धौ मंथने कृते ।
तस्य प्रारम्भ समये हृदयं शरभस्य च ॥
प्रातः काले पठेन्नित्यं विंशदावर्तिकं मुदा ।
एवं मासत्रयं कृत्वा प्रादुर्भवति शालुवः ॥
ततश्च दण्डबद्भूमिं प्रणम्य च पुनः पुनः ।
तमुत्थाय महातेजा मुर्ध्नि चाघ्राय शालुव ।
संतुष्ट प्रत्युवाचैनं निर्विर्घ्नामृतं भवेत् ॥

विनियोगः- अस्य श्री शरभहदय स्तोत्र मंत्रस्य कालाग्नि रुद्र ऋषिः जगती छन्दः, शरभराज देवता, खां बीजं, महादेव शक्तिः, स्वाहा कीलकं इष्टार्थे जपे विनियोगः ।

ऋष्यादिन्यासः- श्री शरभहदय स्तोत्र मंत्रस्य कालाग्नि रुद्र ऋषये नमः शिरसि । जगती छन्दसे नमः मुखे । शरभराज देवताय नमः हृदि । खां बीजाय नमः गुह्ये । महादेव शक्तये नमः पादयो । स्वाहा कीलकाय नमः नाभौ । इष्टार्थे जपे विनियोगाय नमः सर्वाङ्गे ।

इसके बाद मूल मंत्र के न्यास ध्यान करें ।

॥ स्तोत्रम् ॥
प्रथमं पक्षिराज च द्वितीयं शरभं तथा ।
तृतीयं शालुवं प्रोक्तं चतुर्थं लोकनायकम् ॥ १ ॥
पंचमं रेणुकानाथं षष्ठं कालाग्नि रुद्रकम् ।
सप्तमं नरसिंहघ्नं अष्टमं विश्वलोचनम् ॥ २ ॥
श्रीं ह्रीं क्लीं नवमं चैव हुं हुं हुं दशमं तथा ।
क्लीं श्रीं क्लीं एकादशं च द्वादशं सर्वमंत्रवित् ॥ ३ ॥
त्रयोदशं तु यन्त्रेशं चतुर्दशं महाबलम् ।
पचदशं पापनाशं षोडशाञ्च करालकम् ॥ ४ ॥
सप्तदशं महारौद्रं भीममष्टादशं तथा ।
एकोनविंशं साम्बं च विंशकं शंकरं तथा ॥ ५ ॥
विंशोत्तरेक सर्वेशं द्वाविंशं पार्वतीपतिः ।
हूं हूं हूं च त्रयोविंशं चतुर्दिशमनन्तकम् ॥ ६ ॥
पञ्चाविंशं वृषारूढ़ं षड्विंशं विश्वलोचनम् ।
त्रिलोचनं सप्तविंशं अष्टाविशं खगेन्द्रकम् ॥ ७ ॥
पं पं पं नवविंशं च त्रिंशद्भुजग-भूषणम् ।
लं लं लमेक त्रिंशञ्च द्वात्रिंशं पञ्चवक्त्रकम ॥ ८ ॥
त्रयस्त्रिशञ्च नन्दञ्च चतुस्त्रिंशमतः परम् ।
भं भं भं भं पञ्चत्रिंशं षट्त्रिंशं शत्रु-नाशनम् ॥ ९ ॥
सप्तत्रिंशं स्वयंभूञ्च विश्वेशमष्ट त्रिंशकम् ।
शूलपाणिं नवत्रिंशं चत्वारिंशत् कलाधरम् ॥ १० ॥
एक चत्वारिंशत् सं सं सं द्विचत्वारिंश हासकम् ।
एतं यशस्यमायुष्यं मन्त्रं सर्वार्थदायकम् ॥ ११ ॥
अनेक रत्न लम्बानि जटामुकुट धारिणम् ।
अनेक रत्न संयुक्तं सुवर्णञ्चित मौलिनम् ॥ १२ ॥
तक्षकादि महानाग कुण्डलद्वय शोभितम् ।
कालीं लिखित दुर्गां च पक्षद्वय विराजितम् ॥ १३ ॥
दशायुधधरं दीप्तं दशबाहुं त्रिलोचनम् ।
त्रिपञ्चनयनं पञ्चवक्त्रतुण्डधरं प्रभुम् ॥ १४ ॥
नीलकण्ठामराभोग सर्थहारोपशोभितम् ।
विशालाक्षं च विश्वेशं विश्वमोहनमव्ययम् ॥ १५ ॥
त्रिपुरारिं त्रिशूलादिं धारिणं मृगधारिणम् ।
करालभृकुटिं भीमं शंखतुल्य कपोलकम् ॥ १६ ॥
व्याध्रचर्माम्बरधरं वाडवाग्नि स्थितोदरम् ।
मृत्यु व्याधिस्थितोरुं च वज्र जानुप्रदेशकम् ॥ १७ ॥
पादपङ्कज युग्मञ्च तीक्ष्णवज्र नखाग्रकम् ।
रणन्नूपुर मञ्जीर झणत्किंकिणि कूजितम् ॥ १८ ॥
वज्रतुण्डं महादीप्तं कालकालं कृपानिधिम् ।
एवं ध्यात्वा च हृदयं त्रिंशदावृत्तिकं क्रमात् ॥ १९ ॥
नित्यं जप्त्वा शालुवेशं हृदयं सर्वकामदम् ।
सर्वपुण्यफलं श्रेष्ठं सर्वशत्रुविनाशनम् ॥ २० ॥
सर्वरोगहरं दिव्य भजतां पापनाशनम् ।
इहैव सकालान् भोगानन्ते शिवपद ब्रजेत ॥ २१ ॥
इत्युक्त्वान्ते तदा देवः शरभपक्षिराजसौ ।
ततोनारायण ध्यात्वा दृष्टवा रूपञ्च विस्मित ॥ २२ ॥
एतत्ते सुभ्रु कथित हृदयं शरभस्य च ।
पठतां शृण्वताश्चैव सर्वमंत्रादिसिद्धिम् ॥ २३ ॥
॥ इति महाशैवतन्त्रे अति रहस्ये आकाशभैरव कल्पे प्रत्क्षसिद्धिप्रदे शरभशालुव पक्षिराज हृदय संपूर्णम् ॥

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.