January 30, 2019 | aspundir | Leave a comment ॥ शरभहृदय स्तोत्रम् ॥ किसी भी देवता का हृदय मित्र के समान कार्य करता है, शतनाम अंगरक्षक के समान एवं सहस्रनाम सेना के समान रखा करता है अत: इनका अलग-अलग महत्व है । भूमिका के अनुसार समुन्द्र मंथन के समय विष्णु ने शरभ हृदय की २१ आवृति ३ मास तक की तब शरभराज प्रकट ने होकर निेर्विघ्नता पूर्वक अमृत पान करने का आशीर्वाद दिया। शिव ने विष्णु को यह हदयस्तोत्र बताया। पुरा नारायणः श्रीमान् क्षीराब्धौ मंथने कृते । तस्य प्रारम्भ समये हृदयं शरभस्य च ॥ प्रातः काले पठेन्नित्यं विंशदावर्तिकं मुदा । एवं मासत्रयं कृत्वा प्रादुर्भवति शालुवः ॥ ततश्च दण्डबद्भूमिं प्रणम्य च पुनः पुनः । तमुत्थाय महातेजा मुर्ध्नि चाघ्राय शालुव । संतुष्ट प्रत्युवाचैनं निर्विर्घ्नामृतं भवेत् ॥ विनियोगः- अस्य श्री शरभहदय स्तोत्र मंत्रस्य कालाग्नि रुद्र ऋषिः जगती छन्दः, शरभराज देवता, खां बीजं, महादेव शक्तिः, स्वाहा कीलकं इष्टार्थे जपे विनियोगः । ऋष्यादिन्यासः- श्री शरभहदय स्तोत्र मंत्रस्य कालाग्नि रुद्र ऋषये नमः शिरसि । जगती छन्दसे नमः मुखे । शरभराज देवताय नमः हृदि । खां बीजाय नमः गुह्ये । महादेव शक्तये नमः पादयो । स्वाहा कीलकाय नमः नाभौ । इष्टार्थे जपे विनियोगाय नमः सर्वाङ्गे । इसके बाद मूल मंत्र के न्यास ध्यान करें । ॥ स्तोत्रम् ॥ प्रथमं पक्षिराज च द्वितीयं शरभं तथा । तृतीयं शालुवं प्रोक्तं चतुर्थं लोकनायकम् ॥ १ ॥ पंचमं रेणुकानाथं षष्ठं कालाग्नि रुद्रकम् । सप्तमं नरसिंहघ्नं अष्टमं विश्वलोचनम् ॥ २ ॥ श्रीं ह्रीं क्लीं नवमं चैव हुं हुं हुं दशमं तथा । क्लीं श्रीं क्लीं एकादशं च द्वादशं सर्वमंत्रवित् ॥ ३ ॥ त्रयोदशं तु यन्त्रेशं चतुर्दशं महाबलम् । पचदशं पापनाशं षोडशाञ्च करालकम् ॥ ४ ॥ सप्तदशं महारौद्रं भीममष्टादशं तथा । एकोनविंशं साम्बं च विंशकं शंकरं तथा ॥ ५ ॥ विंशोत्तरेक सर्वेशं द्वाविंशं पार्वतीपतिः । हूं हूं हूं च त्रयोविंशं चतुर्दिशमनन्तकम् ॥ ६ ॥ पञ्चाविंशं वृषारूढ़ं षड्विंशं विश्वलोचनम् । त्रिलोचनं सप्तविंशं अष्टाविशं खगेन्द्रकम् ॥ ७ ॥ पं पं पं नवविंशं च त्रिंशद्भुजग-भूषणम् । लं लं लमेक त्रिंशञ्च द्वात्रिंशं पञ्चवक्त्रकम ॥ ८ ॥ त्रयस्त्रिशञ्च नन्दञ्च चतुस्त्रिंशमतः परम् । भं भं भं भं पञ्चत्रिंशं षट्त्रिंशं शत्रु-नाशनम् ॥ ९ ॥ सप्तत्रिंशं स्वयंभूञ्च विश्वेशमष्ट त्रिंशकम् । शूलपाणिं नवत्रिंशं चत्वारिंशत् कलाधरम् ॥ १० ॥ एक चत्वारिंशत् सं सं सं द्विचत्वारिंश हासकम् । एतं यशस्यमायुष्यं मन्त्रं सर्वार्थदायकम् ॥ ११ ॥ अनेक रत्न लम्बानि जटामुकुट धारिणम् । अनेक रत्न संयुक्तं सुवर्णञ्चित मौलिनम् ॥ १२ ॥ तक्षकादि महानाग कुण्डलद्वय शोभितम् । कालीं लिखित दुर्गां च पक्षद्वय विराजितम् ॥ १३ ॥ दशायुधधरं दीप्तं दशबाहुं त्रिलोचनम् । त्रिपञ्चनयनं पञ्चवक्त्रतुण्डधरं प्रभुम् ॥ १४ ॥ नीलकण्ठामराभोग सर्थहारोपशोभितम् । विशालाक्षं च विश्वेशं विश्वमोहनमव्ययम् ॥ १५ ॥ त्रिपुरारिं त्रिशूलादिं धारिणं मृगधारिणम् । करालभृकुटिं भीमं शंखतुल्य कपोलकम् ॥ १६ ॥ व्याध्रचर्माम्बरधरं वाडवाग्नि स्थितोदरम् । मृत्यु व्याधिस्थितोरुं च वज्र जानुप्रदेशकम् ॥ १७ ॥ पादपङ्कज युग्मञ्च तीक्ष्णवज्र नखाग्रकम् । रणन्नूपुर मञ्जीर झणत्किंकिणि कूजितम् ॥ १८ ॥ वज्रतुण्डं महादीप्तं कालकालं कृपानिधिम् । एवं ध्यात्वा च हृदयं त्रिंशदावृत्तिकं क्रमात् ॥ १९ ॥ नित्यं जप्त्वा शालुवेशं हृदयं सर्वकामदम् । सर्वपुण्यफलं श्रेष्ठं सर्वशत्रुविनाशनम् ॥ २० ॥ सर्वरोगहरं दिव्य भजतां पापनाशनम् । इहैव सकालान् भोगानन्ते शिवपद ब्रजेत ॥ २१ ॥ इत्युक्त्वान्ते तदा देवः शरभपक्षिराजसौ । ततोनारायण ध्यात्वा दृष्टवा रूपञ्च विस्मित ॥ २२ ॥ एतत्ते सुभ्रु कथित हृदयं शरभस्य च । पठतां शृण्वताश्चैव सर्वमंत्रादिसिद्धिम् ॥ २३ ॥ ॥ इति महाशैवतन्त्रे अति रहस्ये आकाशभैरव कल्पे प्रत्क्षसिद्धिप्रदे शरभशालुव पक्षिराज हृदय संपूर्णम् ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe