August 6, 2019 | aspundir | Leave a comment ॥ शिवाष्टोत्तरशतनाम स्तोत्रम् ॥ ॥ नारायण उवाच ॥ अस्ति गुह्यतमं गौरि नाम्नामष्टोत्तरं शतम् । शम्भोरहं प्रवक्ष्यामि पठतां शीघ्रकामदम् ॥ विनियोगः- ॐ अस्य श्रीशिवाष्टोत्तरशतनामस्तोत्रमन्त्रस्य नारायणऋषिः । अनुष्टुप्छन्दः । श्रीसदाशिवो देवता । गौरी उमा शक्तिः । श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥ ॥ ध्यानम् ॥ शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् । गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥ ॥ मूल-पाठ ॥ ॐ शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः । वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ १ ॥ शंकरः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः । शिपिविष्टोम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ २ ॥ भवः सर्वस्त्रिलोकेशः शितिकण्ठः शिवाप्रियः । उग्रः कपाली कामारिरन्धकासुरसूदनः ॥ ३ ॥ गंगाधरो ललाटाक्षः कालकालः कृपानिधिः । भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ ४ ॥ कैलासवासी कवची कठोरस्त्रिपुरान्तकः । वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥ ५ ॥ सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः । सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ ६ ॥ हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः । विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ ७ ॥ हिरण्यरेता दुर्द्धर्षों गिरिशो गिरिशोऽनघः । भुजङ्गभूषणो भर्गों गिरिधन्वा गिरिप्रियः ॥ ८ ॥ कृत्तिवासाः पुरारातिर्भगवान्प्रमथाधिपः । मृत्युंजयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ ९ ॥ व्योमकेशो महासेनो जनकश्चारुविक्रमः । रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥ १० ॥ अष्टमूर्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः । शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥ ११ ॥ मृडः पशुपतिर्देवो महादेवोऽव्ययः प्रभुः । पूषदन्तभिदव्यग्रो दक्षाध्वर हरो हरः ॥ १२ ॥ भगनेत्रभिव्यक्तः सहस्रक्षः सहस्रपात् । अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥ १३ ॥ इमानि दिव्यनामानि जप्यन्ते सर्वदा मया । नामकल्पलतेयं मे सर्वाभीष्ट प्रदायिनी ॥ १४ ॥ नामान्येतानि सुभगे शिवदानि न संशयः । वेदसर्वस्वभूतानि नामान्येतानि वस्तुतः ॥ १५ ॥ एतानि यानि नामानि तानि सर्वार्थदान्यतः । जप्यन्ते सादरं नित्यं मया नियमपूर्वकम् ॥ १६ ॥ वेदेषु शिवनामानि श्रेष्ठान्यघहराणि च । सन्त्यनन्तानि सुभगे वेदेषु विविधेष्वपि ॥ १७ ॥ तेभ्यो नामानि संगृह्य कुमाराय महेश्वरः । अष्टोत्तर सहस्त्रं तु नाम्नामुपदिशत्पुरा ॥ १८ ॥ ॥ इति शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ See Also :- श्री शिव-शत-नाम Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe