॥ अथ श्रीकृष्ण यंत्रावरण पूजनम् ॥

सम्प्रदाय भेद से एक अन्य यंत्रार्चन इस प्रकार है ।
यन्त्ररचना -बिन्दु, त्रिकोण, षट्कोण, अष्टदल, दशदल, द्वादशदल, चतुर्दशदल एवं षोडशदल बनाकर भूपुर बनाये।

॥ श्रीकृष्ण पूजन यन्त्रम् ॥
प्रत्येक आवरण पूजन बाद, पुष्पांजलि देकर प्रार्थना करे ।


अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।
भक्तया समर्पये तुभ्यं अमुकावरणार्चनम् नमः ॥

प्रथमावरण – (बिन्दौ) ॐ लक्ष्म्यै नमः ॐ धरायै नमः ।
यंत्र मध्य में कृष्ण का आह्वान करे ।

द्वितीयावरण – (त्रिकोणे) ॐ बलाय नमः, प्रबलाय नमः, महाबलाय नमः ।

तृतीयावरण – (षट्कोणे) विष्वक्सेनाय नमः । चण्डाय नमः । प्रचण्डाय नमः । जयाय नमः । विजयाय नमः । शुक्राय नमः ।

चतुर्थावरण – (अष्टदले) ध्रुवाय नमः । अध्वराय नमः । सोमाय नमः । अद्भ्यो नमः । अनिलाय नमः । अनलाय नमः । प्रत्यूषाय नमः । प्रभासाय नमः ।
कृष्ण की ८ पटरानियों का भी पूजन करे – रुक्मिण्यै नमः सत्यभामायै नमः,कालिन्दयै नमः, नागजितन्यै नमः, मित्रविन्दायै नमः । चारुहासिन्यै नमः, रोहिण्यै नमः, जाम्बवत्यै नमः ।

पंचमावरण – (दशदले) ॐ मत्स्याय नमः । कूर्माय नमः । वराहाय नमः । नारसिंहाय नमः । वामनाय नमः । परशुरामाय नमः । रामाय नमः । कृष्णाय नमः । बुद्धाय नमः । कल्किने नमः ।

षष्ठमावरण – (द्वादश दले) नंदाय नमः । सुनन्दाय नमः । महानन्दाय नमः । विमलनन्दाय नमः । अतिनन्दाय नमः । सुधीवनन्दराय नमः । शत्रुविर्मदनन्दनाय नमः । मित्रविवर्द्धन नन्दनाय नमः । घोषनन्दनाय नमः । शोषनन्दनाय नमः । जीवनन्दनाय नमः । परमजीवनन्दनाय नमः ।

सप्तमावरण – (चतुर्दशपत्रेषु) नारदाय नमः । पाराशराय नमः । व्यासाय नमः । शुकाय नमः । वाल्मीकिने नमः । वसिष्ठाय नमः । शंवराय नमः । देवलाय नमः । पर्वताय नमः । दुर्वासाय नमः । जाबोलये नमः । जमदग्नये नमः । विश्वामित्राय नमः । भृगुरये नमः ।

अष्टमावरण – (षोडशदलेषु) कपिलाय नमः । याज्ञवल्क्याय नमः । दाल्भ्याय नमः । शौनकाय नमः । मार्कण्डेयाय नमः । भृगवे नमः । गौतमाय नमः । गालवाय नमः । शाण्डिल्याय नमः ।भारद्वाजाय नमः । मौद्गल्याय नमः । वेदवाहनाय नमः । वृहदश्वाय नमः । जैमिनये नमः । अगस्त्याय नमः । श्वेतनन्दाय नमः ।

नवमावरण – (भूपुरे) पूर्वादिक्रमेण इन्द्राय नमः । अग्निये नमः । यमाय नमः । नैर्ऋतिये नमः । वरुणाय नमः । वायवे नमः । सोमाय नमः । ईशानाय नमः । ब्रह्मणे नमः । अनंताय नमः ।

दशमावरण – (भूपुरे) लोकपालों के अस्त्रों का पूजन करे – वज्राय नमः । शक्त्यै नमः । दण्डाय नमः । खड्गाय नमः । पाशाय नमः । अंकुशाय नमः । गदायै नमः । त्रिशूलाय नमः । पद्माय नमः । चक्राय नमः ।

सविधि पूजन कर नीराजन करे । पूजा कर निवेदन करे
ॐ कृष्णां येदनीमभि वर्पसा भूज्जनयं योषां बृहतः पितुर्जाम् ।
उर्ध्वं भानुं सूर्यस्य स्तभायन् दिवो वसुभिररतिर्वि भातिस्वाहा ॥

इस मंत्र से हवन करने पर भी श्रेष्ठफल मिलता है ।

 

 

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.