August 24, 2019 | aspundir | Leave a comment ॥ अथ श्रीकृष्ण यंत्रावरण पूजनम् ॥ सम्प्रदाय भेद से एक अन्य यंत्रार्चन इस प्रकार है । यन्त्ररचना -बिन्दु, त्रिकोण, षट्कोण, अष्टदल, दशदल, द्वादशदल, चतुर्दशदल एवं षोडशदल बनाकर भूपुर बनाये। ॥ श्रीकृष्ण पूजन यन्त्रम् ॥ प्रत्येक आवरण पूजन बाद, पुष्पांजलि देकर प्रार्थना करे । अभीष्ट सिद्धिं मे देहि शरणागत वत्सल । भक्तया समर्पये तुभ्यं अमुकावरणार्चनम् नमः ॥ प्रथमावरण – (बिन्दौ) ॐ लक्ष्म्यै नमः ॐ धरायै नमः । यंत्र मध्य में कृष्ण का आह्वान करे । द्वितीयावरण – (त्रिकोणे) ॐ बलाय नमः, प्रबलाय नमः, महाबलाय नमः । तृतीयावरण – (षट्कोणे) विष्वक्सेनाय नमः । चण्डाय नमः । प्रचण्डाय नमः । जयाय नमः । विजयाय नमः । शुक्राय नमः । चतुर्थावरण – (अष्टदले) ध्रुवाय नमः । अध्वराय नमः । सोमाय नमः । अद्भ्यो नमः । अनिलाय नमः । अनलाय नमः । प्रत्यूषाय नमः । प्रभासाय नमः । कृष्ण की ८ पटरानियों का भी पूजन करे – रुक्मिण्यै नमः सत्यभामायै नमः,कालिन्दयै नमः, नागजितन्यै नमः, मित्रविन्दायै नमः । चारुहासिन्यै नमः, रोहिण्यै नमः, जाम्बवत्यै नमः । पंचमावरण – (दशदले) ॐ मत्स्याय नमः । कूर्माय नमः । वराहाय नमः । नारसिंहाय नमः । वामनाय नमः । परशुरामाय नमः । रामाय नमः । कृष्णाय नमः । बुद्धाय नमः । कल्किने नमः । षष्ठमावरण – (द्वादश दले) नंदाय नमः । सुनन्दाय नमः । महानन्दाय नमः । विमलनन्दाय नमः । अतिनन्दाय नमः । सुधीवनन्दराय नमः । शत्रुविर्मदनन्दनाय नमः । मित्रविवर्द्धन नन्दनाय नमः । घोषनन्दनाय नमः । शोषनन्दनाय नमः । जीवनन्दनाय नमः । परमजीवनन्दनाय नमः । सप्तमावरण – (चतुर्दशपत्रेषु) नारदाय नमः । पाराशराय नमः । व्यासाय नमः । शुकाय नमः । वाल्मीकिने नमः । वसिष्ठाय नमः । शंवराय नमः । देवलाय नमः । पर्वताय नमः । दुर्वासाय नमः । जाबोलये नमः । जमदग्नये नमः । विश्वामित्राय नमः । भृगुरये नमः । अष्टमावरण – (षोडशदलेषु) कपिलाय नमः । याज्ञवल्क्याय नमः । दाल्भ्याय नमः । शौनकाय नमः । मार्कण्डेयाय नमः । भृगवे नमः । गौतमाय नमः । गालवाय नमः । शाण्डिल्याय नमः ।भारद्वाजाय नमः । मौद्गल्याय नमः । वेदवाहनाय नमः । वृहदश्वाय नमः । जैमिनये नमः । अगस्त्याय नमः । श्वेतनन्दाय नमः । नवमावरण – (भूपुरे) पूर्वादिक्रमेण इन्द्राय नमः । अग्निये नमः । यमाय नमः । नैर्ऋतिये नमः । वरुणाय नमः । वायवे नमः । सोमाय नमः । ईशानाय नमः । ब्रह्मणे नमः । अनंताय नमः । दशमावरण – (भूपुरे) लोकपालों के अस्त्रों का पूजन करे – वज्राय नमः । शक्त्यै नमः । दण्डाय नमः । खड्गाय नमः । पाशाय नमः । अंकुशाय नमः । गदायै नमः । त्रिशूलाय नमः । पद्माय नमः । चक्राय नमः । सविधि पूजन कर नीराजन करे । पूजा कर निवेदन करे ॐ कृष्णां येदनीमभि वर्पसा भूज्जनयं योषां बृहतः पितुर्जाम् । उर्ध्वं भानुं सूर्यस्य स्तभायन् दिवो वसुभिररतिर्वि भातिस्वाहा ॥ इस मंत्र से हवन करने पर भी श्रेष्ठफल मिलता है । Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe