।। श्रीगुरु कवचम् ।।
शास्त्रों में लिखा है कि सर्वदोषशान्ति हेतु गुरु एवं ब्राह्मणों की सेवा वन्दना करें । अत : आप अपने गुरु का स्त्रीगुरु या पुरुषगुरु हो उनके हेतु कवच एवं स्तोत्र का पाठ करें ।
।। गुरुदेव ध्यानम् ।।
सहस्त्रदल पङ्कजे सकलशीत रश्मिप्रभम् । वराभय कराम्बुजं विमलगंधपुष्पाम्बरम् ।।
प्रसन्नवदनेक्षणं सकल – देवतारूपिणम् । स्मरेच्छिरसि हंसगं तदभिधान पूर्वं गुरुम् ।।

ध्यान करने के बाद पादुका पंत्र का उच्चारण कर सम्प्रदाय परम्परा से गुरुदेव के नाम का उच्चारण कर पूजा करें ।

vaficjagat

vaficjagat

पादुका मंत्र- एं ह्रीं श्रीं हसखफ्रें ह स क्ष म ल व र यूं सहखफ्रें सहक्षमलवरयीं हसौः श्रीअमुकानन्दनाथ श्रीअमुकीदेव्याम्बा श्रीगुरुपादुकां पूजयामि नम: ।
उक्त पादुकामंत्र से पूजन और जप करने के बाद वाग्भववीज ” ऐं ” से प्राणायामत्रय कर कुलगुरुओं का स्मरण करें – यथा-
।। कुलगुरु स्मरण ।।
प्रह्लादानन्दनाथाख्यं सनकानन्दनाथकम् । कुमारानन्दनाथाख्यं वशिष्टानन्दनाथाकम् ।।
क्रोधानन्द सुखानन्दौ ध्यानानन्दं तत: परम् । बोधानान्दं ततश्चैव ध्यायेत् कुलमुखोपरि ।।
महारस रसोल्लासहृदयाघूर्णलोचना: । कुलालिङ्गन – सम्भिन्नचूर्णिताशेष – तामसा: ।।
कुलशिष्यै: परिवृता: पूर्णान्त: करणोद्यता: । वराभयकराः सर्वे कुलतन्त्रार्थवादिन: ।।

इसके बाद गुरुमंत्र वाग्भव वीज ऐं का १०८ बार जप करें । तदन्तर गुरुस्तोत्र और कवच का पाठ कर संयतचित्त होकर गुरुदेव को नमस्कार करें ।

।। कवच पाठ: ।।
।। देव्युवाच ।।
भूतनाथ महादेव ! कवच तस्य मे वद । गुरुदेवस्य देवेश ! साक्षात् ब्रह्मस्वरूपिण: ।।
।।इश्वरोवाच ।।
अथात: कथयामीशे कवचं मोक्षदायकम् । यस्य ज्ञानं विना देवि ! न सिद्धिर्न च सद्गति: ।।
ब्रह्मादयोऽपि गिरिजे सर्वत्र याजिन: समृता: । अस्य प्रसादात् सकला वेदागमपुर: सरा: ।।
कवचस्यास्य देवेशि ! ऋषिर्विष्णुरूदाहृत: । छन्दो विराड् देवता च गुरूदेव: स्वयं शिव: ।।
चतुर्वर्गज्ञानमार्गे विनियोग: प्रकीर्तित: । सहस्रारे महापद्मे कर्पूरधवलो गुरु: ।।
वामोरुस्थित-शक्तिर्य: सर्वत्र परिरक्षतु । परमाख्यो गुरु: पातु शिरसं मम वल्लभे ! ।।
परापराख्यो नासां मे परमेष्ठी मुखं सदा । कण्ठं मम सदा पातु प्रह्लादानन्द नाथक: ।।
बाहू द्वौ सनकानन्द: कुमारानन्दनाथक: । वशिष्टानन्दनाथश्च हृदयं पातु सर्वदा ।।
क्रोधानन्द: कटिं पातु सुखानन्द: पदं मम । ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने ।।
सर्वत्र गुरव: पातु सर्व ईश्वररूपिण: । इति ते कथितं भद्रे ! कवचं परमं शिवे ।।
भक्तिहीने दुराचारे दत्वैतं मृत्युमाप्नुयात् । अस्यैव पठनाद देवि ! धारणात् श्रवणात् प्रिये ! ।।
जायते मंत्रसिद्धिश्च किमन्यत् कथयामि ते । कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते ! ।।
धारणान्नाशयेत् पापं गङ्गायां कल्मषं यथा । इदं कवचमज्ञात्वा यदि मंत्र जपेत् प्रिये! ।।
तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चतम् । शिवे रुष्टे गुरूस्त्राता गुरौ रूष्टे न कश्चन ।।

।। इति कङ्कालमालिनी तंत्रे गुरु कवचम् सम्पूर्णम् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.