October 28, 2015 | aspundir | Leave a comment श्रीबगलामुखी हृदय स्तोत्रम् विनियोगः- ॐ अस्य श्रीबगला-मुखी हृदयमालामन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप छन्दः, श्री बगला-मुखी देवता, ‘ह्लीं’ बीजं, ‘क्लीं’ शक्तिः, ‘ऐं’ कीलकं, श्रीबगला-मुखी-वर-प्रसाद सिद्धयर्थे जपे विनियोगः । ऋष्यादि-न्यासः- श्रीनारद ऋषये नमः शिरसि, अनुष्टुप छन्दसे नमः मुखे, श्री बगला-मुखी देवतायै नमः हृदि, ‘ह्लीं’ बीजाय नमः गुह्ये, ‘क्लीं’ शक्त्यै नमः नाभौ, ‘ऐं’ कीलकाय नमः पादयोः, श्रीबगला-मुखी-वर-प्रसाद सिद्धयर्थे जपे विनियोगाय नमः सर्वांगे । षडङ्ग-न्यास कर-न्यास अंग-न्यास ॐ ह्लीं अंगुष्ठाभ्यां नमः हृदयाय नमः ॐ क्लीं तर्जनीभ्यां नमः शिरसे स्वाहा ॐ ऐं मध्यमाभ्यां नमः शिखायै वषट् ॐ ह्लीं अनामिकाभ्यां नमः कवचाय हुं ॐ क्लीं कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट् ॐ ऐं करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट् ध्यानः- हाथ में पीले फूल, पीले अक्षत और जल लेकर ‘ध्यान’ करे – पीताम्बरां पीतमाल्यां पीताभरणभूषिताम् । पीतकञ्जपदद्वन्द्वां बगलां चिन्तयेऽनिशम् ।। अब निम्न श्लोक से प्रार्थना करें – पीतशंखगदाहस्ते पीतचन्दनचर्चिते । बगले मे वरं देहि शत्रुसंघविदारिणी ।। तत्पश्चात् निम्न मन्त्र का जप करें – “ॐ ह्लीं क्लीं ऐं बगलामुख्यै गदाधारिण्यै प्रेतासनाघ्यासिन्यै स्वाहा ।” तत्पश्चात् स्तोत्र का पाठ करें । यथा – ।। स्तोत्रम् ।। वन्देऽहं देवीं पीतभूषणभूषिताम् । तेजोरुपमयीं देवीं पीततेजः स्वरुपिणीम् ।। १ ।। गदाभ्रमणभिन्नाभ्रां भ्रकुटीभीषणाननाम् । भीषयन्तीं भीमशत्रून् भजे भव्यस्य भक्तिदाम् ।। २ ।। पूर्ण-चन्द्रसमानास्यां पीतगन्धानुलेपनाम् । पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ।। ३ ।। पालयन्तीमनुपलं प्रसमीक्ष्याऽवनीतले । पीताचाररतां भक्तां स्ताम्भवानीं भजाम्यहम् ।। ४ ।। पीतपद्मपदद्वन्द्वां चम्पकारण्य रुपिणीम् । पीतावतंसां परमां वन्दे पद्मजवन्दिताम् ।। ५ ।। लसञ्चारुसिञ्जत्सुमञ्जीरपादां चलत्स्वर्णकर्णावतंसाञ्चितास्याम् । वलत्पीतचन्द्राननां चन्द्रवन्द्यां भजे पद्मजादीड्यसत्पादपद्माम् ।। ६ ।। सुपीताभयामालया पूतमन्त्रं परं ते जपन्तो जयं संलभन्ते । रणे रागरोषाप्लुतानां रिपूणां विवादे बलाद्वैरकृद्-घातमातः ।। ७ ।। भरत्पीतभास्वत्प्रभाहस्कराभां गदागञ्जितामित्रगर्वां गरिष्ठाम् । गरीयोगुणागारगात्रां गुणाढ्यां गणेशादिगम्यां श्रये निर्गुणाड्याम् ।। ८ ।। जना ये जपन्त्युग्रबीजं जगत्सु परं प्रत्यहं ते स्मरन्तः स्वरुपम् । भवेद् वादिनां वाङ्मुखस्तम्भ आद्ये जयो जायते जल्पतामाशु तेषाम् ।। ९ ।। तव ध्याननिष्ठाप्रतिष्ठात्मप्रज्ञावतां पादपद्मार्चने प्रेमयुक्ताः । प्रसन्ना नृपाः प्राकृताः पण्डिता वा पुराणादिगा दासतुल्या भवन्ति ।। १० ।। नमामस्ते मातः कनक-कमनीयाङ्घ्रीजलजम् । बलद्विद्युद्वर्णं घन-मितिर-विध्वंस-करणम् ।। भवाब्धौ मग्नात्मोत्तरणकरणं सर्वशरणम् । प्रपन्नानां मातर्जगति बगले दुःखदमनम् ।। ११ ।। ज्वलज्ज्योत्स्ना रत्नाकरमणिविभुषिक्तांक भवनम् । स्मरामस्ते धाम स्मरहरहरीन्द्रेन्दुप्रमुखैः ।। अहोरात्रं प्रातः प्रणयनवनीयं सुविशदम् । परं पीताकारं परिचितमणिद्वीपवसनम् ।। १२ ।। वदामस्ते मातः श्रुतिसुखकरं नाम ललितम् । लसन्मात्रावर्णं जगति बगलेति प्रचरितम् । चलन्तस्तिष्ठन्तो वयमुपविशन्तोऽपि शयने । भजामोयच्छ्रेयो दिवि दूरवलभ्यं दिविषदाम् ।। १३ ।। पदार्चायां प्रीतिः प्रतिदिनमपूर्वा प्रभवतु । यथा ते प्रासन्न्यं प्रतिपलमपरक्ष्यं प्रणमताम् ।। अनल्पं तन्मातर्भवति भृतभक्तया भवतु नो । दिशातः सद्-भक्तिं भुवि भगवतां भूरि भवदाम् ।। १४ ।। मम सकलरिपूणां वाङ्मुखे स्तम्भयाशु । भगवति रिपुजिह्वां कीलय प्रस्थतुल्याम् ।। व्यवसितखलबुद्धिं नाशयाऽऽशु प्रगल्भाम् । मम कुरु बहुकार्यं सत्कृपेऽम्ब प्रसीद ।। १५ ।। व्रजतु मम रिपुणां सद्यनि प्रेतसंस्था । करधृतगदया तान् घातयित्वाऽऽशु रोषात् ।। सधनवसनधान्यं सद्म तेषां प्रदह्य । पुनरपि बगला स्वस्थानमायातु शीघ्रम् ।। १६ ।। करघृतुरिपुजिह्वा पीडनव्यग्रहस्तां । पुनरपि गदया तांस्ताडयन्तीं सुतन्त्राम् ।। प्रणतसुरगणानां पालिकां पीतवस्त्रां । बहुबलबगलान्तां पीतवस्त्रां नमामः ।। १७ ।। हृदयवचनकायः कुर्वतां भक्तिपुञ्जं । प्रकटति करुणार्द्रा प्रीणती जल्पतीति ।। धनमथ बहुधान्यं पुत्रपौत्रादिवृद्धिः । सकलमपि किमेभ्यो देयमेवं त्ववश्यम् ।। १८ ।। तव चरणसरोजं सर्वदा सेव्यमानं । द्रुहिणहरिहराद्यैर्देववृन्दैः शरण्यम् ।। मृदुलमपि शरं ते शर्म्मदं सूरिसेव्यं । वयमिह करवामो मातरेतद् विधेयम् ।। १९ ।। ।। फल-श्रुति ।। बगलाहृदयस्तोत्रमिदं भक्तिसमन्वितः । पठेद् यो बगला तस्य प्रसन्ना पाठतो भवेत् ।। २० ।। पीता ध्यान परो भक्तो यः श्रृणोत्यविकल्पत । निष्कल्मषो भवेन् मर्त्यो मृतो मोक्षमवाप्नुयात् ।। २१ ।। आश्विनस्य सिते पक्षे महाष्टम्यां दिवानिशम् । यस्त्विदं पठते प्रेम्णा बगलाप्रीतिमेति सः ।। २२ ।। देव्यालये पठन् मर्त्यो बगलां ध्यायतीश्वरीम् । पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः ।। २३ ।। पीताचाररतो नित्यं पीतभूषां विचिन्तयन् । बगलां यः पठेन् नित्यं हृदयस्तोत्रमुत्तमम् ।। २४ ।। न किञ्चिद्दुर्लभं तस्यदृश्यते जगतीतले । शत्रवो ग्लानिर्मायान्ति तस्य दर्शनमात्रतः ।। २५ ।। ।। श्रीरुद्र-यामले उत्तर-खण्डे बगला-पटले श्रीबगलाहृदयम् ।। Related