May 27, 2019 | aspundir | Leave a comment ॥ श्रीराधा अष्टादशशतीनाम स्तोत्र ॥ राधा ने वृन्दा से कहा कि तुम मेरे जन्म एवं समागम के बारे में कुछ नहीं जानती और न ही तुम मेरे नाम प्रभाव को जानती हो । वृन्दा ने जब उनके नाम प्रभाव को जानना चाहा तो राधा ने अपने १८०० नाम बताये । श्रीराधा के ये १८०० नाम बहुत महत्त्वपूर्ण एवं फलदायी हैं क्योंकि वृन्दा द्वारा पूछने पर स्वयं राधा ने अपने इन नामों को प्रकट किया है । ॥ ब्राह्मण उवाच ॥ ततः सा त्वरया वृन्दा दासी कृष्णस्य योगिनी । सम्मुखस्था महादेव्या गृहीत्वा करपङ्कजम् । अपृच्छन्मधुरालापा तन्नाम चरितानि च ॥ १ ॥ ॥ वृन्दा उवाच ॥ किं ते नाम महादेवि तन्मे कथय सुव्रते । मया त्वं कृत्ययाविष्टा लक्ष्यसे मन्दगामिनि ॥ २ ॥ श्रुतमस्ति मया किञ्चित्तदाकर्णय सुव्रते । परब्रह्मस्वरूपस्य कृष्णस्याऽद्भुतरूपिणः ॥ ३ ॥ देहाद्विनिर्गता पूर्वं राधिका सकलाधिका । तां दृष्ट्वा रूपिणीं देवीं स्वयं कृष्णो मुमोह सः ॥ ४ ॥ ततस्तुष्टाव विकलो राधा राधेति जल्पकः । तामेव नीलराजीवलोचनीं शोकमोचनीम् ॥ ५ ॥ ततः सा च महादेवी भुवनेश्याऽवरोधिता । कृष्णदेहोद्भवाऽप्यद्य रतिभीताऽद्रवत् क्षणात् ॥ ६ ॥ हस्तप्राप्तां च तां देवीं न स जग्राह केशवः । प्रेमभङ्गभयात् साऽपि ततश्चान्तर्दधे क्षणात् ॥ ७ ॥ अन्तर्हितायां राधायां तत्कामासक्तचेतनः । चिन्तयामास विश्वात्मा कथं मद्वशगा भवेत् ॥ ८ ॥ अपूर्वरूपसम्पन्ना नवयौवनगर्विणी । तत्र चिन्तयतस्तस्य कृष्णस्य परमात्मनः ॥ ९ ॥ देहादाविर्बभूवाऽसौ परब्रह्मस्वरूपिणी । समस्तलोकजननी श्रीमत्त्रिपुरसुन्दरी ॥ १० ॥ यथा कृष्णे न भेदोऽस्ति परमानन्दरूपिणी । बहुरूपा च सा देवी ततो जाताः सहस्रशः ॥ ११ ॥ अनङ्गकुसुमाद्याश्च नित्यलीला महाबलाः । नानारूपधराः सर्वा नानाशक्तिसमन्विताः ॥ १२ ॥ अन्वेषणाय राधायाः प्रेषिता विश्वरूपया । राधया चापि ताः सर्वा निर्जिता निजमायया ॥ १३ ॥ तच्छ्रुत्वा त्रिपुरादेवी योगिनी त्रिपुरातनी । चकार कर्म तद्दिव्यं मन्त्रमुद्रासमन्वितम् ॥ १४ ॥ संक्षोभणं द्रावणं च वश्याकर्षणमादनम् । त्रिखण्डाद्या मुद्रिकाश्च वश्यकर्मकुतूहलाः ॥ १५ ॥ याभिर्विरचिताभिश्च का स्त्री न स्याद्वशङ्गता । मायया मोहिता याश्च उन्माद्यन्त्यो मनस्विनि ॥ १६ ॥ न जाने कीदृशी तासां गतिर्भवति शोभने । त्रिपुरा त्रिजगद्धात्री साक्षाद्या भगवत्तनुः ॥ १७ ॥ तया विरचिता माया न कस्या वा हरेन्मनः । न जाने कासि देवी त्वं किं ते नाम प्रकाश्यताम् ॥ १८ ॥ नवलावण्यवश्याभिः समाप्लावितविग्रहाः । न क्वापि कापि मे दृष्टा सृष्टाविह विहारिणी ॥ १९ ॥ ॥ ब्राह्मण उवाच ॥ इत्युक्ता सा महादेवी कृष्णदेवस्य वल्लभा । वाणीं सुमधुरां कान्तामकरोदतिथिं मुखे ॥ २० ॥ ॥ श्रीराधिका उवाच ॥ न जानामि कुतो जाता कस्मादत्र समागता । किं मे नाम न जानामि स्वभावचपलाऽस्म्यहम् ॥ २१ ॥ एकं स्मरामि पुरुषं श्यामलं पुरुषाकृतिम् । तत्कटाक्षबाणभिन्नहृदया हृदयाम्बुजे ॥ २२ ॥ रिरंसुरपि तं दूरे भयात् प्रथमसङ्गमे । दैवादहं गता दूरे नीपमूलादिति स्मरे ॥ २३ ॥ ॥ ब्राह्मण उवाच ॥ ततो वृन्दा भगवती भूयः प्रोवाच कामिनी । तामेव राधिकां देवीं प्रणयाविष्टमानसा ॥ २४ ॥ ॥ वृन्दा उवाच ॥ कथयस्व महेशानि नाम किं ते सुखावहे । रूपं दृष्ट्वा मोहितायै मह्यं शुश्रूषवे परम् ॥ २५ ॥ रूपमीदृङ्नाम कीदृक् सुधासहचरं भवेत् । इति व्याकुलिताया मे सत्यमान्दोलितं मनः ॥ २६ ॥ करुणाकरुणापूर्णमरुणायतलोचने । यद्यस्ति कुरु चेतस्त्वं मम शोकविमोचने ॥ २७ ॥ ॥ श्रीराधिका उवाच ॥ शृणु ते कथयिष्यामि वृन्दे वृन्दारवन्दिते । अष्टादशशतीं नाम्नां वेदागमसुगोपिताम् ॥ २८ ॥ पवित्रां परमां पुण्यां पापसंहारकारिणीम् । श्रीकृष्णविरहाक्रान्तमनसो यदि नो सुखम् ॥ २९ ॥ तथापि तव सौभाग्यान्मुखे वाणीं युनज्म्यहम् । यत्ते प्रवर्त्तयिष्यामि प्रवर्त्त्यं न कदाचन । केभ्योऽपि प्राणतुल्येभ्यो भक्तेभ्योऽपि विशेषतः ॥ ३० ॥ विनियोगः- अस्याऽष्टादशशतीनामस्तोत्रस्य नारदऋषिरनुष्टुपछन्दः श्रीकृष्णाऽभिन्ना राधारसमयीशक्तिर्देवता पुरुषस्य पुरुषार्थचतुष्टय-साधने श्रीराधानाम्नामष्टादशशतीपाठे विनियोगः । ॐ राधा परमा शक्तिः श्रीकृष्ण-प्राणवल्लभा । नित्या रसमयी शुद्धा प्रबुद्धा बुद्धरूपिणी ॥ ३१ ॥ कमला कमलास्या च कमलासन-वन्दिता । कमलासना कामिनी च कान्ता कान्त-मनोहरा ॥ ३२ ॥ कान्तिमत्यनुरागाढ्या कामकेलि-विलासिनी । वृन्दारण्येश्वरी वृन्दा वृन्दारकमनोरमा ॥ ३३ ॥ विश्वेषां जननी विश्वा विश्व-पालनकारिणी । विश्वाधारा विश्वरूपा विश्वसृष्टि-विकासिनी ॥ ३४ ॥ विश्वेश्वरी विश्वमाया विश्व-संहारचारिणी । अमृता मोक्षदा मोक्षा मोक्षलक्ष्मीः सुलक्षणा ॥ ३५ ॥ नित्यं विलास-रसिका नित्यं कौतुक-लम्पटा । गोपी राज्ञी शशिमुखी खञ्जनाक्षी च खञ्जना ॥ ३६ ॥ क्रीडा-निकुञ्ज-निलया कदम्ब-तरुवासिनी । अभक्तोत्सारणकरी सदा प्रणतवत्सला ॥ ३७ ॥ जगन्मोहा मोहरूपा गजेन्द्र-मृदु-गामिनी । नितम्बिनी कामदेव-जयजङ्गमदेवता ॥ ३८ ॥ शिवदा विपदुद्धारकारिणी विजयप्रदा । विजया भामिनी देवी श्रीमती रति-लालसा ॥ ३९ ॥ मदोन्मत्ता मादिनी च दीप्ता त्रैलोक्य-सुन्दरी । वृषभानुसुता दुर्गा दुर्गोत्तारणकारिणी ॥ ४० ॥ श्रीवृन्दावनचन्द्राक्षि चकोर-वरचन्द्रिका । लावण्य-वश्या स्नाताङ्गी पूर्णामृत-रसोदया ॥ ४१ ॥ अनन्तानन्त-चरिताऽनन्त-विक्रम-चातुरी । अरूपा अधिकाकारा अमिता अहिता हिता ॥ ४२ ॥ अलीकहीना अध्यास्या अरिष्ट-गण-भञ्जनी । अरिक्ता अघृताशक्ता अत्युज्ज्वल-समुज्ज्वला ॥ ४३ ॥ अत्यद्भुता अविकृतिरविचारविवर्जिता । अवचोगोचरा व्यक्तिरमनो वर्त्मगामिनी ॥ ४४ ॥ अनुच्छ्वसन्मानसा च अतिकान्ति-कलापिनी । अजन्मा कर्मसुकृता अमला अतिसुन्दरी ॥ ४५ ॥ अभिरामाऽभिचलिताप्यभिसारविहारिणी । अतीव रतिसञ्चारिमानसाचाऽतिकामुकी ॥ ४६ ॥ अनङ्ग-रङ्ग-चतुराचाऽङ्ग-सङ्गत-चन्दना । अपाङ्ग-भङ्ग-सञ्चारा अतिथि-प्रिय-सेविनी ॥ ४७ ॥ अमराधिताङ्घ्र्यब्जा अलिका कलिकाकुला । अचिन्त्यरूपचरिता अधिकानन्दशालिनी ॥ ४८ ॥ अमन्दरससम्पन्ना अकला चाकुला तथा । अकाला चाकृतिरताऽप्यचला चलसन्निभा ॥ ४९ ॥ अमन्दा अरुणाक्षी च अरुणारुणिमाधरा । अपराधभञ्जिनी च अखला चाबला तथा ॥ ५० ॥ अगलन्ती छलाढ्या च अम्बुदागमहर्षिता । अम्बरावीतसर्वाङ्गी अम्बुराशि-निवासिनी ॥ ५१ ॥ अतलाघा(धा)तिनी चापि अनिलानल-रूपिणी । अफलाढ्याप्यभीता च अमूलाप्ययमादरा ॥ ५२ ॥ अरविन्देक्षणाऽलास्याऽप्यबोधा चाहृदर्पिता । अक्षमाला-धरा चाक्षकुन्तकाप्यक्षणेक्षणा ॥ ५३ ॥ अकामाऽकालमिलिता अकान्ताऽगामिनी तथा । अचारिका जालगता अतानाऽतान्तरूपिणी ॥ ५४ ॥ अदान्ताऽधारिणी चैव अलास्याऽपालिता तथा । अवारिताप्यभाव्या च अमाल्या मार्द्दवाऽपरा ॥ ५५ ॥ आकल्पाकलिता कल्या चाक्वणन्मणिनूपुरा । आकम्रा कमिता कम्प्रा चाकुञ्चितशिरोरुहा ॥ ५६ ॥ आखेलमाना खेला च आखेटक-विहारिणी । आलस्येन विहीना च आलया लास्यकारिणी ॥ ५७ ॥ आगमोक्ताऽप्यगणिता आगमे गोपिता गता । आघृणा चञ्चलाऽभ्यर्च्या आज्ज्वलज्वलनोज्ज्वला ॥ ५८ ॥ आतन्वती रतिकथामादरोदारभाविता । आनतानतिसुप्रीता चापन्नैरापदि स्मृता ॥ ५९ ॥ आफलितावृता वीता भासयन्त्यभया तथा । आमूलरससंस्निग्धहृदयाऽऽमयवर्जिता ॥ ६० ॥ आयता रतिशीला च आलीढा हसितानना । आबुद्धाप्याश्रिताऽखिन्ना हाररूपा च जीविनाम् ॥ ६१ ॥ आक्षोदा क्षीणमध्या च आक्षालनकरी तथा । इन्दीवर-वरामोदा इन्दुकोटि-सुशीतला ॥ ६२ ॥ इच्छामयीष्टा शिष्टानामिन्दीवरवनप्रिया । इनसेवनसन्तुष्टा इकास्येभा मदागमा ॥ ६३ ॥ ईश्वरी ईशवशगा चेक्षणाह्लादकारिणी । ईहमाना ईतिहीना ईडिता सर्वदैवतैः ॥ ६४ ॥ उमा उचितकर्त्री च उक्तिप्रत्युक्तिकारिणी । उन्मदाऽप्युषितोल्लासा चोच्चैस्तेजोभिरुज्ज्वला ॥ ६५ ॥ उग्रा चोग्रप्रभा उल्काप्युक्षवाहनसेविता । उच्चस्वराऽप्युदीर्णा च उन्नीतोन्वयशालिनी ॥ ६६ ॥ उच्चार्यमाणचरिता चोद्धतोद्धारकारिणी । उपपन्नाऽप्युन्मनाश्च उपपातकपातिनी ॥ ६७ ॥ उदाराऽप्युन्नसोपायाऽप्यूरीकृतजगत्त्रया । उल्ललन्ती तथोल्लोलाऽप्युच्छ्रितोच्छ्रायकारिणी ॥ ६८ ॥ उच्छ्वासाऽप्युच्छ्वसद्वक्त्रा उच्छ्वासनविवर्जिता । उषा उषःकालगता उषसिप्रतिचिन्तिता ॥ ६९ ॥ उत्साहवर्धनकरी उत्सहन्ती परां व्यथाम् । उत्सेधोत्सेककलिता उत्सारित-विदूषणा ॥ ७० ॥ ऊर्ध्वोर्ध्वगमनी ऋक्षा ऋक्षवृन्दनिषेविता । ऋक्षव्यूहाभयङ्कारी ऋभुक्षा ऋक्षरूपिणी ॥ ७१ ॥ एकाकिनी त्वेधमाना एणाक्षी एकसेविता । ऐङ्काररूपिणी ऐक्यशालिनी ऐच्छिकी तथा ॥ ७२ ॥ ऐश्वर्येण विनार्च्या च ऐन्द्रिया चैन्द्रदायिनी । ओकःस्वरूपिणी ओघा ओघतारणकारिणी ॥ ७३ ॥ ओजस्विनी औचिती च औदरिक्यौर्द्धिकी तथा । कालिका कलिका कीला कीलालाकुलनिग्रहा ॥ ७४ ॥ कुलीना कुलधर्माढ्या कुचकुट्टलकुट्टिता । कृता कृतमयी कृत्या हीनाकृति-निषेविता ॥ ७५ ॥ केलिलोला केलिरूपा कौलिकी कौल-रूपिणी । कौलाचारपरा कौलैःसेविता कौलधर्मिभिः ॥ ७६ ॥ काञ्चनाङ्गी कण्टकिनी कण्टकेन विवर्जिता । कुत्साविहीना कन्दर्प-दर्प-संहारकारिणी ॥ ७७ ॥ कलिन्द-कन्या कूलस्था कालिन्दी कलनिःस्वना । काकी कङ्कतिका कङ्करूपिणी चैव किङ्करी ॥ ७८ ॥ काचा काचमयी चैव कच्छपी कज्जलोज्ज्वला । कटकर्त्री कटिपटी कटन्दी-निरता कटा ॥ ७९ ॥ कठोरा कठिन-व्यक्ता कठिना कठिन-स्तनी । कडारा काण्डसम्पूर्णा कण्डूः कण्डूतिकारिणी ॥ ८० ॥ कुण्डा कुण्डलिनी कुण्डरूपिणी कुण्ड-संस्थिता । कुण्डिना कुण्डिनस्था च कण्डोल-स्थितिकारिणी ॥ ८१ ॥ कातरा क्वथिता क्वाथा कनकाचलवासिनी । काननी काननमयी काननेन स्तुता कदा ॥ ८२ ॥ काधारा कृपणा कूपा कूपशोषण-कारिणी । कफप्रहारिणी चैव कैवल्य-मोक्ष-दायिनी ॥ ८३ ॥ कामाकुला कूलहीना कर्मकार्मणकारिणी । कामदीप्ताकाररूपा कलाढ्या काशिकामयी ॥ ८४ ॥ काशीश्वरप्रकाशा च कौशिकी कोशरूपिणी । कशा कशाताडिनी च केशिनी केशिसूदनी ॥ ८५ ॥ काष्ठा काष्ठिनी कुष्ठनाशिनी कुशजनकरी । कुशेशया कृशाङ्गी च कीशकेश्वरसेविता ॥ ८६ ॥ कुशला कुशलाढ्या च कुशला कलिका तथा । काषायवसना काष्ठा काष्ठिनी कुष्ठनाशिनी ॥ ८७ ॥ कूर्मजलकरी कंसध्वंसिनी कसृतिक्षमा । काहारकारिणी कक्षा कक्षाकोटिविहारिणी ॥ ८८ ॥ कक्षरूपा कक्षमयी कौक्षेय ककरी तथा । कुक्षिसंस्थापिता चैव कुक्षतिः कुक्षमाकरी ॥ ८९ ॥ चक्रपाणिश्च चकिता चक्राढ्या चक्रवर्तिनी । चामीकराकारगौरी चमूरुरमणीक्षणा ॥ ९० ॥ चञ्चला चिञ्चिनाथेष्टा चञ्चदङ्गी च चिञ्चिका । चटका चटकप्रीता चण्डिका चण्डविक्रमा ॥ ९१ ॥ चित्तेशा चातकी चन्द्रा चन्द्रिका चन्द्ररूपिणी । चीनाचारपरा चैव चीनदेशभवा तथा ॥ ९२ ॥ चपला चम्पकामोदा चम्पकाङ्गी तथैव च । चयरूपा चयाकारा चारुरूपा चराचरा ॥ ९३ ॥ चरित्रचारिणी चर्व्यमानासुरनराधिपा । चतुश्चरिधरा चीरा चिरचारणचारिता ॥ ९४ ॥ चलाचलप्रिया चैव चलद्विन्दिमनोहरा । चाश(ष)रूपा चूष्यरसा चषकास्यतपायिनी ॥ ९५ ॥ चक्षुर्लक्षणयुक्ता च चरमाऽचरमाऽचला । टीका टङ्कारिणी चैव टलण्टलकरी तथा ॥ ९६ ॥ तिक्ता चैव तथा तङ्का तङ्किनी तङ्कवर्जिता । तिग्मा तकारसन्तुष्टा तिग्मवह्निप्रिया तथा ॥ ९७ ॥ तङ्कनी तङ्कमहिमा तच्छ्रीस्ताच्छील्यशालिनी । तुच्छहीना तेजिता च तज्जिता तज्जयात्मिका ॥ ९८ ॥ तटिनी तटरूपा च तडित्ताडनकारिणी । तडागनिलया ताड्या तडित्वत्प्रीतिदायिनी ॥ ९९ ॥ ताण्डवा ताण्डवप्रीता तण्डा ताण्डवितानना । तूणीरा तूणकुशला तुण्डिनी तुण्डभूषणा ॥ १०० ॥ तताततिकरी तानप्रिया तित्तिरिनिःस्वना । तोत्रा तोत्रकरा चैव तत्सत्तत्सन्निवेशिता ॥ १०१ ॥ ततिनी तडिनी चैव तथास्त्विति-वरप्रदा । तथागतागताभिज्ञा तथ्यवाणी तथैव च ॥ १०२ ॥ तथ्यातथ्यव्रता चैव तिथिस्तिथिपतिप्रिया । तदाराध्यतनुस्तन्वी तनुरूपा तनीयसी ॥ १०३ ॥ तानिनी तानरसिका तपस्या तपसारता । तपस्विनी तापहीना तापिनी तापसप्रिया ॥ १०४ ॥ तृप्ता तेमनसुप्रीता तेमना ताम्यतीतमा । तापिनी तारिणी तारा त्रिनेत्रा त्रिशरीरिणी ॥ १०५ ॥ त्रयी त्राणकरी त्रेता त्रेतायुगसमुत्थिता । तरिस्तरणिसन्तुष्टा तरुणी तरुरूपिणी ॥ १०६ ॥ तरुणानन्दिनी तीररसिका तीरसंस्थिता । तला तल्लयमापन्ना तानोत्सव-परायणा ॥ १०७ ॥ तालाङ्क-रसिका तालप्रिया तिलकिनी तिला । तिलोत्तमा तुलाहीना तुलिता तृणकारिणी ॥ १०८ ॥ तुषिनी तुषहीना च तुष्टिस्तुष्टमनास्तथा । तृष्णा तृष्णा-वर्जिता च तोषिणी तोषकारिणी ॥ १०९ ॥ तक्षिणी तक्षरूपा च तक्षकादि-निषेविता । तीक्ष्णा तीक्ष्णप्रभा पाका पाक-सम्पादिनी तथा ॥ ११० ॥ पिकस्वरा पक्षिरता पक्षिराज-निषेविता । पक्ष-व्रतपरा चैव पक्षिणी पक्षरूपिणी ॥ १११ ॥ पूग पूगरता पङ्का पङ्काकुल-सुदुर्लभा । पचिनी पाचिनी पृच्छा पृच्छाकुशलकारिणी ॥ ११२ ॥ पूज्या पूजनशक्ता च पञ्चानननिषेविता । पञ्चवक्त्रा पञ्चबाणमोहिनी पञ्चसेविता ॥ ११३ ॥ पञ्चत्वहा पञ्चपापनाशिनी च तथैव च । पञ्चमस्वरसन्तुष्टा पञ्चास्यक्षीणमध्यमा ॥ ११४ ॥ पाञ्चालिका पाञ्चजन्यनिनदा पिञ्जशालिनी । पञ्जरा पञ्जरस्था च पुञ्जिनी पुञ्जरूपिणी ॥ ११५ ॥ पटीसिन्दूरतिलका पटशाटीसमावृता । पाटला पुटिनी चैव पेटीपोटा तथैव च ॥ ११६ ॥ पठनासक्तहृदया पाठिनी पीडितासुरा । पणकर्त्री पाणिपद्मशोभिता पण्डिता तथा ॥ ११७ ॥ पाण्डित्यदायिनी चैव पिण्डदा पिण्डतोषिता । पतितोद्धारकर्त्री च पातिताऽमित्रसंहतिः ॥ ११८ ॥ पितृभक्तिरता चैव पुत्रिणी पुत्रदायिनी । पूतना पूतनाशत्रुः पृतना पृतनावती ॥ ११९ ॥ पोताधानाधानकर्त्री पोतनिस्तारकारिणी । पथिपूज्या पथिप्रज्ञा पथिकोच्छ्वासकारिणी ॥ १२० ॥ पाथोरुहनिवासा च पृथिवी पृथिवीश्वरी । पदा पादपतद्भक्ता पिदधाना पिधायिनी ॥ १२१ ॥ पानीयजसमुच्चेताः पीनस्तनकटिद्वया । पुनःपुनारसावेशा पौनःपुन्यविधायिनी ॥ १२२ ॥ पन्थाः पान्थस्वरूपा च पान्थदुःख-विनाशिनी । पापनाशी पुष्परता पवनोत्सुकमानसा ॥ १२३ ॥ पावकोज्ज्वलतेजाश्च पिबपिबेतिवादिनी । पीवरा पामरा प्राप्या पम्पापद-विलासिनी ॥ १२४ ॥ पयस्विनी पयोजाढ्या पायस-प्रीत-मानसा । प्रियालकुसुमासक्ता परोन्मूलनकारिणी ॥ १२५ ॥ पारप्रदा पुराणार्च्या पूर्वोत्था पूर्वसेविता । पौर्वापर्यकरी चैव पलायनविवर्जिता ॥ १२६ ॥ पालनी पुलकाङ्गी च पाशहस्ता तथैव च । पृश्निगर्भावतारा च पिण्डघोरसुदुर्धरा ॥ १२७ ॥ पुष्टदेहा पुष्टरूपा पोष्यपोषणकारिणी । पौषमासनिदाघा च पाक्षिकी पक्षिनिःस्वना ॥ १२८ ॥ पक्षद्वयविधात्री च पक्षान्तार्हणतोषिता । खकृता खगतिश्चैव खगतिर्लघुपायिनी ॥ १२९ ॥ खगे खगी खगरुती खगनागस्वरूपिणी । खञ्जा खञ्जप्रिया चैव खञ्जनाक्षी च खञ्जनी ॥ १३० ॥ खट्वारता च खड्वाङ्गधारिणी खेटकप्रिया । खण्डा खाण्डवदाहा च खण्डिता सुरयूथपा ॥ १३१ ॥ खादन्ती खाद्यमाना च खण्डहीना च खेदनी । खनित्री खननासक्ता खनिरूपा खनीलिभा ॥ १३२ ॥ खिन्ना खरतरा चैव खरांशुमालिनी तथा । खलखली खारकरी खलीनकुरुकाश्रया ॥ १३३ ॥ खलीना खिलहीना च खिलाखिलनिषेविता । गौर्गोभिःकमिता चैव गोखुरार्चनसंरता ॥ १३४ ॥ गगना गगनाधारा गोगता गोगणार्चिता । गोग्रहा गोग्रहाह्लादकारिणी च तथैव च ॥ १३५ ॥ गोधनाह्लादसन्तुष्टा गोघटा घटिता तथा । गङ्गा च गाङ्गता चैव गञ्जनी गञ्जनोज्झिता ॥ १३६ ॥ गुञ्जन्मधुव्रतरुता गुञ्जामाला-विभूषणा । गणेश्वरी गणरता गणेश्वरनिषेविता ॥ १३७ ॥ गुणिता गुणपूर्णा च गौणा गुण-विवर्जिता । गण्डा गण्डवती चैव गण्डकुण्डल-मण्डिता ॥ १३८ ॥ गण्डकी चैव गाण्डीवधारिणी गेन्दुकप्रिया । गता गतिमती चैव गीता गीताप्रचारिता ॥ १३९ ॥ गोतनुर्गोतता गाथा गाथागानपरायणा । गदिता गदसंहन्त्री गोदानव्रतचारिणी ॥ १४० ॥ गोधा गोधाङ्गुलित्रा च गोधान्यधनवर्द्धिनी । गानासक्तमना गन्त्री गन्धा गन्धवहा तथा ॥ १४१ ॥ गोपी गोपालसक्ता च गोपालबालपालिता । गोपगोपार्चिता चैव गोपतिप्रणयान्विता ॥ १४२ ॥ गोफला गोफलकरी गोवर्धनधरी तथा । गोबला गोबलीवर्दनर्दनोत्सवमानसा ॥ १४३ ॥ गोबालकलिताभूषा गोविन्दप्रेमलालसा । गोवाहनमनोज्ञा च गोवृता गोवनस्थिता ॥ १४४ ॥ गोभारभरणासक्ता गोभूता गोऽमृतप्रिया । गमिता गमने मन्दा गामिनी गोमती तथा ॥ १४५ ॥ गम्भीरी चैव गम्भीरा गयासुर-निषूदनी । गया गयावासिनी च गायत्री चैव गायनी ॥ १४६ ॥ गेया गोयानरसिका गरला गरलाकुला । गानोन्मत्तमणिश्रीका गिरन्ती च गिरामयी ॥ १४७ ॥ गीर्यमाणा गोरसाढ्या गोरसक्रयकारिणी । गौरी गोश्वसितामोदा गृष्टिरूपा तथैव च ॥ १४८ ॥ गोसारणकरी चैव गोसुलक्षणलक्षिता । गोसर्जनकरी चैव गहना गहनप्रिया ॥ १४९ ॥ गाहा गुहनिषेव्या च गुह्या च गृहदेवता । गेहिनी गोक्षमाधीरा घूका घूकारुतोत्सवा ॥ १५० ॥ घाटिता घटिता चैव घाटावत्यपि घाटिका । घोटकाकारकलिता घण्टा घण्टाविमोदिनी ॥ १५१ ॥ घण्टाकर्णनिषेव्या च घाणामौक्तिकराजिता । घृणावती घातकरी घृतामोदविधायिनी ॥ १५२ ॥ घनानन्दा घनमयी घनाघननिषेविता । घनागमकृतरतिर्धर्मागमसुशीतला ॥ १५३ ॥ घर्षणा घृष्टरूपा च घृष्टिर्घासाभिलाषिणी । छेकाछेकखेलमाना छगली छागवाहिनी ॥ १५४ ॥ छागवाहनसेव्या च छटात्रैलोक्यमोहिनी । छत्राछत्रमयी छत्रछादिता छात्ररूपिणी ॥ १५५ ॥ छदाकर्णा छादिनी च छेदिनी छेदवर्जिता । छदरूपा छन्नरूपा छन्ननाम्नी तथैव च ॥ १५६ ॥ छिन्नमस्ता छन्नमूर्तिश्छन्नप्रच्छन्नकारिणी । छन्दा छन्दमयी चैव छन्दोगा छन्दसाम्प्रभुः ॥ १५७ ॥ छायामयी छायिनी च छायाकर्त्री छलप्रिया । छलाछलकरी छल्या जगन्नाथप्रियापि च ॥ १५८ ॥ जगतामुपकर्त्री च तथा जागरणक्षमा । जङ्गमा जङ्गमेशानी तथा जङ्गमचारिणी ॥ १५९ ॥ जटाजूटधारिणी च जडाजडनिपातिनी । जितामित्रा च जेत्री च जैत्रकर्मविधायिनी ॥ १६० ॥ जननी जननीतिज्ञा जिनाचारपरायणा । जपा जप्या जपकरी जापिनी जीवधारिणी ॥ १६१ ॥ जीवापि जीवजीवातुर्जैवात्रिकमनोरमा । जडिनी जडसुप्रीता जमलार्जुन-भञ्जिनी ॥ १६२ ॥ जेमना जेमनकरी जैमिनिस्तवनप्रिया । जम्बूलमालिकारक्ता जम्बूप्रीता च जाम्बवी ॥ १६३ ॥ जाम्बवत्यपि जम्बाला जम्बालकलिताऽपि च । जम्बुवत्सेविता चैव जम्बूनदविभूषणा ॥ १६४ ॥ जम्बीरविपिनासक्ता जम्बुकाननवासिनी । जृम्भापि जृम्भमानास्या जम्भसूदनवन्दिता ॥ १६५ ॥ जम्भप्रवैरिणी चैव जया च जयिनी तथा । जाया जेयविजेत्री च जरामरण-वर्जिता ॥ १६६ ॥ जला जलमयी चैव जलेश्वर-निषेविता । जलवासा जालहीना जालक्षेपणकारिणी ॥ १६७ ॥ जक्षिणी जक्षसेव्या च जक्षिणीगणसेविता । जक्षराडभिलाष्या च झङ्कारा झङ्कृति-प्रिया ॥ १६८ ॥ झञ्झारूपा झटा चैव झिण्टीकुसुमपूजिता । झररूपा झषाकारा झषराशि-निषेविता ॥ १६९ ॥ ठं ठं ठनितिशब्दाढ्या ठद्वया ठठरूपिणी । डमड्डमरुहस्ता च ढक्का-वाद्य-विनोदिनी ॥ १७० ॥ दण्डा दण्डधरा चैव दण्डपाणि-निषेविता । दात्री दूती दूत्यसक्ता दूति-सञ्चार-कारिणी ॥ १७१ ॥ दानसञ्चार-सन्तुष्टा दानद्विरदगामिनी । दण्डिनी दण्डधवला दान्ता द्वन्द्व-विनाशिनी ॥ १७२ ॥ दन्दशूकसमाकारा दवाग्निवीर्यसम्भृता । दावम्थिता दविष्ठा च देवतागणसेविता ॥ १७३ ॥ देवी देववसु-स्निग्धा देवकी देवकप्रिया । तथा दैवविधानज्ञा दैवविद्भिर्निषेविता ॥ १७४ ॥ दमरूपा दामिनी च दम्भा दम्भोलिविक्रमा । दम्भा दम्भवती चैव दया चापि दयामयी ॥ १७५ ॥ दायाढ्या दायरूपा च दूयमाना सुराधिपा । देयप्राप्या दराढ्या च दरहीना दरावहा ॥ १७६ ॥ दारिणी दूरलभ्या च दलपूर्णा दलप्रिया । दोलायमानसर्वाङ्गी दिव्यतेजःप्रकाशिनी ॥ १७७ ॥ दिव्या दिविविहारा च दिवारात्रिकरी तथा । दशदिग्ज्योतिनी चैव दशाफलविधायिनी ॥ १७८ ॥ दशादशकला देशकालोचितपराक्रमा । दिशन्ती दाशरूपा च दोषलेशविवर्जिता ॥ १७९ ॥ दोषक्षयकरी दुष्टदूषणोद्धारकारिणी । दासीप्रिया दास्यकरी दासीगण-विराजिता ॥ १८० ॥ दहना दहनेशा च दाहनिर्मूलकारिणी । दहनी दीहमाना च दिहन्नितम्बशालिनी ॥ १८१ ॥ देहधात्री दौहिकी च दोहिनी दोहरूपिणी । दक्षा दक्षिणदिग्जाता दक्षिणा दक्षिणप्रिया ॥ १८२ ॥ दाक्षिण्यनिरता दीक्षा दीक्षाकृतिपरायणा । दीक्षितप्रणयाविष्टा दीक्षितातिवशस्थिता ॥ १८३ ॥ धिक्कारिणी च धटिनी धेटीकटिसुशोभिता । धेटिनी धेटरूपा च धृतश्रीर्धौतविग्रहा ॥ १८४ ॥ धन्या धनदसन्तुष्टा धन्वानोदनकारिणी । धूपिनी धूपसम्मोदा धवलाङ्गी च धाविनी ॥ १८५ ॥ धमिनी धामिनी धूम्रा धूमकेतु-विनाशिनी । ध(धू)मयोनिकृतप्रीतिर्धूम्रलोचनमर्दिनी ॥ १८६ ॥ धूमा धौम्या धौम्यरता ध्मायमानाऽम्बुजापि च । धिया-प्राप्या धूयमाना ध्येया ध्यान-विगोचरा ॥ १८७ ॥ धरणी धरणीशानी धरणीधर-धारिणी । धाराधारमयी धाराधारिणी धीरपूजिता ॥ १८८ ॥ धुरन्धरा धोरणी च धौरीणव्रतचारिणी । धूलिधूसरगात्रा च धूसरा धूसरेक्षणा ॥ १८९ ॥ धिषणावत्सेविता च धिषणा धिषणावती । धूक्षन्ती नाकनिलया नाकनायकनायिका ॥ १९० ॥ निकटस्था च नौका च नौकासन्तारकारिणी । नृकपालमालकण्ठा निकारान्तविधायिनी ॥ १९१ ॥ नखरा नखचन्द्रा च नख-रेखा-विभूषणा । नगगानगजा चैव नगराज-निवासिनी ॥ १९२ ॥ नाग-वाहन-सन्तुष्टा नागिनी नाग-सेविता । नवला नाचला चैव नृचातुर्यकरी तथा ॥ १९३ ॥ निचोलाञ्चलसंवीता नैचिकीगणपूजिता । नौचला नोच्छलकरी नृच्छादनकरी तथा ॥ १९४ ॥ निजलोकशोकहरा नेजनी नौजन-स्तुता । नृजनार्चन-सन्तुष्टा नृसंहारकरी तथा ॥ १९५ ॥ नटिनी नटरूपा च नटनाटनकारिणी । नाट्य-लीला-विनोदा च नाटिताखिल-संसृतिः ॥ १९६ ॥ नीजजारुतकर्त्री च नीजजाधिपवाहना । नतचेतोऽम्बुजस्था च निन्दानन्दमयी तथा ॥ १९७ ॥ नूतनातिनूतना च नेत्रत्रयविभूषिता । नेत्री नेत्रशोभिताङ्गी नास्वरूपा नदन्मुखी ॥ १९८ ॥ नादरूपा निदधती नौधराधर-निश्चला । नदस्वरा चैव तथा नानागुण-समन्विता ॥ १९९ ॥ नृणाम-प्रीति-हृदया नौनाशित-भयावहा । नन्दिनी नन्दिता चैव नन्द-नन्दन-जीवनी ॥ २०० ॥ निन्दाहीना तथा नन्दा नीपमूल-विनाशिनी । नृपतित्वप्रदा चैव नौपतिप्रति-सेविता ॥ २०१ ॥ नृफलैकप्रदात्री च नवनीतसुकोमला । नावनीत-रस-स्निग्धा निविडाश्लेष-कारिणी ॥ २०२ ॥ नीविबन्धानुबन्धा च नभोगमनलालसा । नाभिहृदयगम्भीरा च निभासद्भास्करोज्ज्वला ॥ २०३ ॥ अपि नौभवनस्था च नमस्या नाममोहिनी । निम्ननाभिसुशोभा च नृमण्डल-विभूषणा ॥ २०४ ॥ नेमिर्नैमिवती चैव नैमिषारण्यवासिनी । नित्यरूपा नित्यरसा नयनानन्द-वर्धिनी ॥ २०५ ॥ नयधीरा नायिका च नियता नियतिप्रदा । (नृ)नियमाचार-सञ्चारा नरेन्द्र-परिसेविता ॥ २०६ ॥ नरान्तर्यामिनी चैव निरयान्तककारिणी । नारायणी नीरवासा नैरन्तर्या च नौरता ॥ २०७ ॥ नलसेव्या च नानाढ्या तथा नीलसरस्वती । नृलम्बनकरी चैव नौलम्बनकरी तथा ॥ २०८ ॥ नाशनी नाशरहिता नृशील-परिशीलना । नौशान्धकारदलनी नोषरस्था च नोषिता ॥ २०९ ॥ नासावेषितमुक्ता च नृसज्जनसुतोषिता । नीहारालयपुत्री च निहतिर्निहतिक्रिया ॥ २१० ॥ नीहारांशुसमाकारा तथा नौहरणोद्यता । नृक्षयकरी तथा चैव नौक्षालनकरी तथा ॥ २११ ॥ फटावती फणिपतिप्रथिता फणदीपिता । फेनशुभ्रा च फूत्कारा फेत्कारिण्यपि फेरुता ॥ २१२ ॥ फलदात्री फुल्लरूपा फुल्लस्तबकशोभिता । फल्गुरूपा फल्गुवाक्या फल्गूत्सव-परायणा ॥ २१३ ॥ बकलीला बाकला च वृकव्यूहविनाशिनी । वृकोदराऽग्निरूपा च बाता वाग्वागुपासिता ॥ २१४ ॥ विगता वेगिनी चैव विधातृ-भयनाशिनी । वचना-रचना-दक्षा वाचिक-प्राण-मोहिनी ॥ २१५ ॥ विचार-चतुरा वीचिर्वीचि-हन्त्री तयैव च । वज्रभूषा वज्रपाणिर्वज्रवैरोचनी तथा ॥ २१६ ॥ (व)वाजिपृष्ठसमारूढा विजरा बीजरूपिणी । वञ्चकारुतसन्धात्री वञ्चकव्यूह-वेष्टिता ॥ २१७ ॥ वटमूलनिवासा च वटाधिष्ठानकारिणी । विटजल्पितसुप्रीता विट्ठलेश्वर-पूजिता ॥ २१८ ॥ विठ्पूजिता च वडवा वाडवाग्नि-समप्रभा । वीणा-वादन-सुप्रीता वीणा वीणावती तथा ॥ २१९ ॥ वन्दनासक्त-हृदया वसन्तोत्सवकातरा । वातपुत्री च वितनुध्वजिनी वीतविद्रवा ॥ २२० ॥ वृतकन्दर्पमित्रा च वेत्रपाणिस्तथैव च । वदावदप्रिया चैव वादिनी विदरा तथा ॥ २२१ ॥ वेदरूपा वेदवती वैदर्भीवधकारिणी । बाधा बाधानाशिनी च विधन्वा विधुरूपिणी ॥ २२२ ॥ विधिशीला बधा(बुधा) बोध्या वेधःपूज्या च वैधसी । बोधिता बोधशीला च बौद्धा बौद्धक्रियाप्रिया ॥ २२३ ॥ वनस्थिता वानप्रस्था विनेत्रा वृन्तरूपिणी । वन्दनप्रीतचित्ता च वन्दिता वन्दितप्रिया ॥ २२४ ॥ वृन्दारवृन्दवीता च वृन्दावन-विलासिनी । बन्धनापन्नाशिनी च बन्धुजीवारुणाधरा ॥ २२५ ॥ वन्ध्यापत्यप्रदा चैव बान्धवाप्रीतमानसा । वपनोत्सव-संसर्पा वनिता विपणिस्थिता ॥ २२६ ॥ वरवरस्रवद्रक्ता विवरान्तरचारिणी । विभीर्वैभवसम्पूर्णा वमितासुरपुङ्गवा ॥ २२७ ॥ वामा च वामदेवार्च्या विभनोहृदयस्थिता । बिम्बाधरा व्ययाढ्या च वैयासकिनिषेविता ॥ २२८ ॥ वरारोहा वारिणी च विरहानलकीलिता । वीरा वीर्ययुता चैव वीरणप्रीतिमानसा ॥ २२९ ॥ वैरिनिष्कम्पिनी चेव बलसूदनदुर्लभा । बलरामाभिरामा च बलविक्रमकारिणी ॥ २३० ॥ बाला बिलप्रविष्टा च विलम्बकरणक्षमा । वशंवदा विशाखेशा वेशचारुविलासिनी ॥ २३१ ॥ वैशम्पायनपूज्या च वषड्-विषविनाशिनी । वृषासुरनिहन्त्री च वृषरक्षणकारिणी ॥ २३२ ॥ वौषट्वसनशून्या च वास्तुयागसुतोषिता । विसिनीदलवासा च वाहिनी वाहिनीस्थिरा ॥ २३३ ॥ विहारकारिणी चैव बृहती वैहायसी तथा । वक्षोरुहयुगोत्तुङ्गा विक्षालनकरी तथा ॥ २३४ ॥ वृक्षश्रेष्ठाग्रनिलया भेकप्लुतिविनाशिनी । भगभालालङ्कृता च भगवत्यपि भागिनी ॥ २३५ ॥ भाग्यवत्या(भाग्यवत्ती) तथा चैव भृगुसेवनतोषिता । भोगिनी भोगदा भोग्या भङ्गभीतिविनाशिनी ॥ २३६ ॥ भृङ्गरङ्गसङ्गमा च भजनस्निग्धमानसा । भाजनश्रीवृद्धिकरी भुजान्दोल-विलासिनी ॥ २३७ ॥ भोज्यभोजनसन्तुष्टा भञ्जनी भटदुर्घटा । भुवनासक्तवदना भण्डमण्डनकारिणी ॥ २३८ ॥ भाण्डवत्यपि भाण्डाङ्गी भीता भूतनिषेविता । भृता भृत्यप्रिया चैव भौतचेष्टा-विधायिनी ॥ २३९ ॥ भिदाकर्त्री भेदहीना भूपगोष्ठीसमर्चिता । भापपदप्रदात्री च भवेन परिभाविता ॥ २४० ॥ भाविनी भुवनप्रीता तथा भामा च भामिनी । भीमवीर्यपोषणी च भूमिर्भूमगुणावृता ॥ २४१ ॥ भौमस्थानप्रदात्री च भौमग्रहसुपूजिता । भयहीना भवोद्भ्रान्ता भारोत्तोलनकारिणी ॥ २४२ ॥ भीरुर्भूरिगुणोपेतसेविता भेरिनिःस्वना । भेरुण्डा भैरवी चापि भूलम्बनकरी तथा ॥ २४३ ॥ भृशदुरितनिहन्त्री च भाषिणी भिषगर्चिता । भीषणा च भुशुण्ड्यस्त्रा भूषणेन-विभूषिता ॥ २४४ ॥ भेषजाशननीरोगा भैषज्यपददायिनी । भक्षिणी चैव भिक्षुश्च भिक्षाकर्मकलापिनी ॥ २४५ ॥ भूक्षयकलालोला च तथा भैक्ष्यविधायिनी । भैक्षाचारसुसन्तुष्टा मकराकृतिकुण्डला ॥ २४६ ॥ मुक्ता मुक्तनिषेव्या च मुक्ताहारविहारिणी । मृकण्डुतनयार्च्या च मृकण्डपरिखण्डिनी ॥ २४७ ॥ मौक्तिका भासुररदा मखकर्मसमर्हिता । मेखला कटिबन्धा च मौखर्यपरिवर्जिता ॥ २४८ ॥ मृगशिरसि जाता च मृगचर्मोपवेशिता । मृगपत्नीलोचनी च मुग्धा मुग्धनिषेविता ॥ २४९ ॥ मघवद्विक्रमकरी मोघीकृतरिपुव्रजा । मेघकेशी मङ्गली च तथा मङ्गलदायिनी ॥ २५० ॥ मज्जावती मृजाशीला मञ्चस्था मञ्जुवागपि । मोटिनी मठमध्यस्था मृडानी मेढ्रचक्रगा ॥ २५१ ॥ मणिमण्डपमध्यस्था मणिराजिविराजिता । मणिपत्रस्थिता चैव तथा माणवकाकृतिः ॥ २५२ ॥ मृणालाभ-भुजायुग्मा मृणालशयनोत्सुका । मण्डलान्तरसंस्था च मुण्डमालासमाकुला ॥ २५३ ॥ मताभिज्ञा मातलीष्टा मित्रसंसर्गतोषिता । मृतसत्कारकर्त्री च मैत्रवर्त्मप्रकाशिनी ॥ २५४ ॥ मथनी मदपूर्णा च मादिनी मुदिता तथा । मृदिता मेदुरा चैव मोदिनी मौदिरप्रदा’ ॥ २५५ ॥ मधुमाध्वीकमत्ता च माधवीपुष्पसौरभा । मृधनिर्जयिनी चैव मनोविषयजृम्भिता ॥ २५६ ॥ मानिनी मीननेत्रा च मुनिराजनिषेविता । मौनिनी च तथा चैव मन्थानदण्डधारिणी ॥ २५७ ॥ मन्दारकुसुमार्च्या च मान्द्यवर्जनकारिणी । मयदानवसंसेव्या मायाहीना च मायिनी ॥ २५८ ॥ मयूरनिनदाप्रीता मयूररुतकारिणी । मरणत्रासहन्त्री च मारोद्दीपनकारिणी ॥ २५९ ॥ मुरागन्धप्रिया चैव मललेशविनाशिनी । मालाशोभितसर्वाङ्गा मिलन्ती मीलयन्त्यपि ॥ २६० ॥ मूलरूपा मौलिका च मेधामैश्वर्यदायिका । मिषन्ती मूषिकाकारा मूषिकांशुवरप्रदा ॥ २६१ ॥ मेषादिनी मोषहीना मासव्रतपरायणा । मोहिनी मक्षिकारूपा मेक्षणी मोक्षदायिनी ॥ २६२ ॥ यागप्रिया युगकरी योगिनीकोटिवल्लभा । यौगिकी याचमाना च यच्छन्ती यजनक्रिया ॥ २६३ ॥ याजयन्ती तथा चैव योजनायामविस्तृता । योटनी यतमाना च यातनाक्षयकारिणी ॥ २६४ ॥ यदुवंशक्षयकरी यानमङ्गलचारिणी । योनिरूपा यौवनाढ्या युवलोकविलोकिता ॥ २६५ ॥ यमभीतिक्षयकरी यामिनी यमुना तथा । यावद्गुणसुसम्पन्ना यशस्या च यशस्विनी ॥ २६६ ॥ यशोदामोहिनी चैव योषाकुलशिरोमणिः । रुक्मिणी रागरसिका रुगपेता च रोगहृत् ॥ २६७ ॥ राघवी राघवप्रीता रंङ्कानुग्रहकारिणी । रङ्गदा रिङ्गणकरी रोचिःसञ्चारकारिणी ॥ २६८ ॥ रुचिरा रौचिकी चैव राजलक्षणलक्षिता । रुजासञ्चारकर्त्री च रञ्जना रटनोत्सवा ॥ २६९ ॥ रणदुर्मदमत्ता च रतकालविलासिनी । रीतिज्ञा रुतघोरा च रथलक्षपुरोगता ॥ २७० ॥ रदद्वयस्मेरयुता राधिता रोधकारिणी । रोधोविनाशिनी चैव रन्धनाकुलविग्रहा ॥ २७१ ॥ रूप्यभाण्डा रूपवती रोपणी रवकौतुका । राविणी रेवती रेवा तथा रैवतकस्थिता ॥ २७२ ॥ रमा च रमणी चेव रामणीयकसंयुता । रोमराजीराजिता च रम्भा रम्भावनस्थिता ॥ २७३ ॥ रयकर्त्री रोषकरी रुष्टा रसितकौतुका । रासावेशविलासा च रोहिणी रक्षिणी तथा ॥ २७४ ॥ राक्षसेश्वरसेव्या च रूक्षा लकुचवेष्टिता । लगिता लग्नसञ्चारा चापि लग्नमयी तथा ॥ २७५ ॥ लधुबुद्धिप्रदा चैव लङ्कापुरनिवासिनी । लैङ्गवर्त्मप्रकाशा च लिङ्गरूपा च लिङ्गिनी ॥ २७६ ॥ लङ्घनी च तथा लज्जा लज्जाभरधरा तथा । लाजविक्षेपणी चैव लाङ्गुली लाङ्गुलान्विता ॥ २७७ ॥ लाता लोडनकर्त्री च लूतातन्तुप्रसारिणी । लूनामित्रा च लपनी लापसंलापकारिणी ॥ २७८ ॥ लोपामुद्रा लाभकर्त्री लोभहीना च लोभनी । लोमशाराघ्यचरणा लम्बनी लम्भनी तथा ॥ २७९ ॥ लयहीना लयगता लयनान्तरशायिनी । लालामयी ललज्जिह्वा लास्यकर्त्री च लासिका ॥ २८० ॥ लक्षसेव्या च लाक्षाभा लाक्षारागानुरागिणी । वुद्धिप्रदा बुद्धिरता बुद्धिरूपा तथैव च ॥ २८१ ॥ शक्तिः शाकम्भरी चैव शिक्यनिर्माणकारिणी । शुकपोषणकर्त्री च शुकदेववरप्रदा ॥ २८२ ॥ शूकराकृतिकर्त्री च शूकधान्यसुतोषिता । शोकापनोदिनी चैव शाखिनी शिखिसत्प्रभा ॥ २८३ ॥ शाङ्करी शङ्करा चैव शङ्खिनी शृङ्गधारिणी । शाटीपटसमुद्दीप्ता शठलोकबिभर्त्सनी ॥ २८४ ॥ शाढ्यहीना तथा चैव शणसूत्रशिरोरुहा । शूलपाणिः शोणनेत्रा शातकुम्भस्तनद्वयी ॥ २८५ ॥ शितबाणा शीतमूर्तिः शोथघ्नी शुद्धरूपिणी । शान्ता शान्तिमती चैव शिञ्जिता सज्जनप्रिया ॥ २८६ ॥ शपथा शान्तहृदया शापमोचनकारिणी । शफरीनयनी चैव शिफारूढा शवासना ॥ २८७ ॥ शावपोष्ट्री शिवोपास्या शिवा च शेवधिस्तथा । शिविका शिविकारूढा शैववर्त्मप्रदायिनी ॥ २८८ ॥ शोभाकरी शमवती शामिन्यपि च शेमुषी । शम्पामध्या शम्बरारिवारिणी शाम्बरी तथा ॥ २८९ ॥ शम्भुरूपा शाम्भवी च शम्भुमूर्ध्निस्थितापि च । शयनोच्छ्वसिता चैव शायिता शरवारिणी ॥ २९० ॥ श्रीः श्रीमन्निषेव्या च श्रीफलाधःस्थिता तथा । शारिणी शिवमूर्द्धा च शिवहस्ता तयैव च ॥ २९१ ॥ शूरसेव्या शैवहस्तप्रददा शौरकर्मिणी । शलभोद्धारिणी चैव शालानिर्माणकारिणी ॥ २९२ ॥ शिलावृष्टिकरी शीलशालिनी शूलिनी तथा । शैलतुल्या श्वरीना च श्वापदव्यूहवेष्टिता ॥ २९३ ॥ श्वेतासना श्वैत्यवती श्वाती श्वसनकारिणी । श्वासानिलसुगन्धा च शशचर्मनिवासिनी ॥ २९४ ॥ शैशवाढ्या शेषहीना शोषणी शासिनी तथा । शिक्षाकरी सुकण्ठी च सेककर्त्री सुकोमला ॥ २९५ ॥ सुखप्रदा सौख्यरूपा सगरान्वयतारिणी । सागरास्था च सुगदध्वंसिनी सङ्करप्रिया ॥ २९६ ॥ साङ्गोपाङ्गक्रियाध्यक्षा सङ्घसञ्चारकारिणी । सज्जनाह्लादजननी सुजनी सञ्जयार्चिता ॥ २९७ ॥ सितपद्मदलप्रीता सुतनुःसूत्ररूपिणी । सृता च सदरा चैव सादरा सीददुद्व्यथा ॥ २९८ ॥ सुदया सुदरा चैव सोदरप्रीतिकारिणी । सधवा च तथा साध्वी सिद्धा सीधुनिपायिनी ॥ २९९ ॥ सुधन्वा च तथा सेनाकोलाहलविधायिनी । सैन्यमूर्द्धासन्दलनी सन्देशहारिणी तथा ॥ ३०० ॥ सान्द्रानन्दा च सिन्दूरमण्डितालिकमण्डला । सुन्दोपसुन्दहन्त्री च सौन्दर्यसर्वमोहिनी ॥ ३०१ ॥ सन्धिविग्रहकार्या च सन्धात्री सन्ध्ययार्चिता । सन्ध्या सिन्धुस्वरूपा च सिन्धुमज्जनकारिणी ॥ ३०२ ॥ सैन्धवी सैन्धवश्रीका सुपदा सूपकारिणी । सौपद्यदायिनी चैव सवृत्तिः सावरा तथा ॥ ३०३ ॥ सुवर्णालङ्कारधात्री सौवर्णप्रभवोज्ज्वला । सभासभ्यधिकर्त्री च साभा च सुभगा तथा ॥ ३०४ ॥ समा साम्यविहीना च सीमन्तोत्सवकारिणी । सृमरा सोमभावा च सोमवर्त्मप्रसारिणी ॥ ३०५ ॥ सम्पन्ना च तथा सम्पत् सम्पद्दात्री तथैव च । संवृता च तथा सम्भाषणकौशलकारिणी ॥ ३०६ ॥ शुम्भनिशुम्भहन्त्री च सम्पन्ना सायतिस्तथा । सरःस्था सारसी चैव सुरसा सुरसाधिता ॥ ३०७ ॥ सौरस्यदायिनी चैव सनया सानया तथा । सुनीला स्वच्छबुद्धिश्च तथा स्वाच्छन्द्यकारिणी ॥ ३०८ ॥ रचनामृतवर्षिणी च स्विन्ना स्वप्नावती तथा । स्वयम्भूपूजिता चैव स्वयम्भूः स्वात्मदीपनी ॥ ३०९ ॥ स्वरसप्तकसङ्गीतरङ्गिणी स्वात्मभाविनी । स्वाहा स्वधा स्वाक्षरा च तथापि स्वामिवल्लभा ॥ ३१० ॥ सक्षता साक्षिणी चैव सुक्षोदा सूक्षिता तथा । हुङ्कारिणी तथा हूट्टवासिनी हठकारिणी ॥ ३११ ॥ हतिहन्त्री हुतप्रीता हुतासुरमहाहना । हूतपापा हेतिहस्ता होतृरूपा तथैव च ॥ ३१२ ॥ हौतासनप्रभाकर्त्री हृदम्बुजनिवासिनी । हननारिप्टहृदया हीनदोषा तथैव च ॥ ३१३ ॥ हम्भारवाकालनोत्था हृदयानन्दशालिनी । हयवाहनसुप्रीता हायनज्ञानदायिनी ॥ ३१४ ॥ हूयमाना हरिप्रीता हारिणी हीरकोज्ज्वला । हलिदर्शनक्रींभारा हलाहलनिपायिनी ॥ ३१५ ॥ हिलिहिलीतिकर्त्री च तथा हुलहुलिप्रिया । हेलाकरी ह्वलन्ती च ह्वालयन्ती तथैव च ॥ ३१६ ॥ हेषारवसमोदा सा हसन्ती हासविह्वला । हाहा हाहाकरी चैव हूहू गन्धर्ववेष्टिता ॥ ३१७ ॥ हैहयार्चिततजाश्च क्षतिकर्त्री क्षितिस्थिता । क्षुतकर्त्री क्षेत्ररूपा क्षेत्रपालनिषविता ॥ ३१८ ॥ क्षौतदोषप्रशमनी क्षुद्रा च क्षोदिना तथा । क्षौद्रकप्रीतहृदया क्षिपन्ती क्षोभवर्जिता ॥ ३१९ ॥ क्षमावती तथा क्षामाक्षरोल्लापविलासिनी । क्षेमङ्करी क्षौमवस्त्रा तथा क्षयविवर्जिता ॥ ३२० ॥ क्षरहीना भक्तजना क्षारहीना तथैव च । क्षारप्रीताक्षरप्राप्या क्षालनी क्षालनप्रिया ॥ ३२१ ॥ अघमर्दन्यङ्कजा च अङ्गप्रत्यङ्गकोमला । अच्छीकरणदक्षा च अजमाया तथैव च ॥ ३२२ ॥ अञ्चलीचञ्चला चैव अञ्जनारञ्जनी तथा । अटवीरटनप्रीता अतलाधःस्थिता तथा ॥ ३२३ ॥ अवनी अमरारातिकोटिकोटिनिपातिनी । अयस्थिता अरालभ्रुरशक्ताऽशकला तथा ॥ ३२४ ॥ अशया अशरा चैव अशलाकाशकोज्ज्वला । अस्वप्ना असहा चैव अहन्त्री अक्षवृत्तिगा ॥ ३२५ ॥ आकाशवासिनी चैव आगतापि तथैव च । आधारसुस्थिता चैव अचलादलकाह्वला ॥ ३२६ ॥ आचाररचिताचार्या आजिमध्यप्रवेशिनी । आयसा आरकूटस्था आलस्यक्षयकारिणी ॥ ३२७ ॥ आशंसाकर्मशुभदा आषाढधारिणी तथा । आशावर्धनकर्त्री च आशाज्योतिर्विधायिनी ॥ ३२८ ॥ आषाढमासि पूज्या च आशंसास्वान्तमास्थिता । आसारसुखिता चैव आहोस्विदितितर्किता ॥ ३२९ ॥ इडा इडतापत्रया ईषद्धास्यमिलन्मुखी । उड्डियानपीठगता उष्ट्रपुङ्गववाहिनी ॥ ३३० ॥ उक्ता उतथ्या ध्वजधृक् उद्धवप्रीतिकारिणी । उम्भिता उदिता चैव उन्नता उपरिस्थिता ॥ ३३१ ॥ इक्षुहस्ता तथाऽप्यूढा ऋतुकालसुखप्रदा । ऋतप्रिया तथा चैव ऋक्षमोक्षणकारिणी ॥ ३३२ ॥ ऋषिभिः सेविता चैव ऋष्यशृङ्गसमर्चिता । ओड्रपुष्पपूजिता च आधारचक्रवासिनी ॥ ३३३ ॥ मणिपुरवासिनी च स्वाधिष्ठाननिवासिनी । अनाहतानाहता च विशुद्धचक्रवासिनी । आज्ञाचक्रवासिनी च सहस्रदलवासिनी ॥ ३३४ ॥ ॥ फल-श्रुति ॥ इतीमां नाम्नामष्टादशशतीं यः पठति शृणोति पाठयति श्रावयति वा स सर्वपापविमुक्तः, स धनी धनद इव, स कविः कविरिव, स पण्डितो गुरुरिव, स रूपवान् जगन्मोहनो मन्मथ इव, स राज्याधिकारी सुरराज इव, स तेजस्वी वह्निरिव, स शासकः पितृपतिरिव, स सर्वतोगतिः पवमान इव, स शौर्ययुक्तः सूर्य इव, स शीतलः शीतमरीचिरिव भवेत् ॥ ३३५ ॥ यः पठेत् प्रयतो विद्वान् पद्यार्घ(र्धं) पद्यमेव वा । ब्रह्महत्यादिपापेभ्यो मुक्त एव न सशयः ॥ ३३६ ॥ इमं स्तवं पठन् व्यासः कवीन्द्रत्वमुपागतः । वाल्मीकिरपि विप्रत्वं विश्वामित्रो जगाम सः ॥ ३३७ ॥ यद्यपि कुष्ठी कुनखी बधिरोऽन्धः पुनरति दुर्गतो नानादुरवस्थाजडीकृतकलेवरो जपति जापयति वा सोऽपि पापं सर्वं सन्दह्य प्रेमलक्षणां भक्तिमधिष्ठाय सर्वोपरि भ्रा(म्रा)जते ॥ ३३८ ॥ सर्वाबाधाप्रशमनं धनधान्यविवर्धनम् । एतस्याध्ययनेनैव सत्यं सत्यं वदाम्यहम् ॥ ३३९ ॥ धर्मलिप्सुर्लभेद्धर्ममर्थेप्स्वर्थमवाप्नुयात् । कामं कामी लभेदाशु मुमुक्षुर्मोक्षमाप्नुयात् ॥ ३४० ॥ सङ्कटे समनुप्राप्ते इदं स्वस्त्ययनं परम् । रणे वा राजसदने द्यूते च विजयप्रदम् ॥ ३४१ ॥ यस्तु नित्यं समाहितः सम्यगालपति पुनरालापयति शृणुते श्रावयति वा तद्दर्शनमात्रेण वादिनो निष्प्रभा भवन्ति, दूरादेव तेजःपुञ्जप्रतिहतचक्षुषो योगिनी-डाकिनी-यक्ष-रक्ष-कूष्माण्ड- भूत-प्रेत-पिशाच-हिंस्रजन्तवः पलायन्ते ॥ ३४२ ॥ तस्य वने वा गहने पोते वाताद्घूर्णिते वा न किञ्चिद्भयम् । न विद्युतो भयं न च दस्युतो भयं न राजतो भयं नाऽनलतो भयं न केभ्योऽपि भयम् ॥ ३४३ ॥ स सर्वधर्मसम्पूर्णो नित्यानन्दमयस्तथा । इह लोके सुखं भुक्त्वा परत्र मयि लीयते ॥ ३४४ ॥ नापमृत्युर्न च ज्वरो नाऽशुभा बुद्धिरुन्मदा । न मात्सर्यं न लोभश्च तस्य पुंसोऽपि दुर्मतेः ॥ ३४५ ॥ इमा स्तुतिं पठति यः परां पुमान् भवेत् स हि प्रथितकीर्तिरुत्तमाः । विधूयऽतत्सकलकल्मषं ब्रजेद्-व्रजेश्वरी चरणपद्म भृङ्गताम् ॥ ३४६ ॥ ॥ इति श्रीकृष्णयामले महातन्त्रे चतुर्विशोऽध्यायः श्रीमद्राधादेव्या नाम्नामष्टादशशती सम्पूर्णम् ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe