॥ श्रीराधा अष्टादशशतीनाम स्तोत्र ॥

राधा ने वृन्दा से कहा कि तुम मेरे जन्म एवं समागम के बारे में कुछ नहीं जानती और न ही तुम मेरे नाम प्रभाव को जानती हो । वृन्दा ने जब उनके नाम प्रभाव को जानना चाहा तो राधा ने अपने १८०० नाम बताये । श्रीराधा के ये १८०० नाम बहुत महत्त्वपूर्ण एवं फलदायी हैं क्योंकि वृन्दा द्वारा पूछने पर स्वयं राधा ने अपने इन नामों को प्रकट किया है ।

॥ ब्राह्मण उवाच ॥

ततः सा त्वरया वृन्दा दासी कृष्णस्य योगिनी ।
सम्मुखस्था महादेव्या गृहीत्वा करपङ्कजम् ।
अपृच्छन्मधुरालापा तन्नाम चरितानि च ॥ १ ॥

॥ वृन्दा उवाच ॥

किं ते नाम महादेवि तन्मे कथय सुव्रते ।
मया त्वं कृत्ययाविष्टा लक्ष्यसे मन्दगामिनि ॥ २ ॥

श्रुतमस्ति मया किञ्चित्तदाकर्णय सुव्रते ।
परब्रह्मस्वरूपस्य कृष्णस्याऽद्भुतरूपिणः ॥ ३ ॥

देहाद्विनिर्गता पूर्वं राधिका सकलाधिका ।
तां दृष्ट्वा रूपिणीं देवीं स्वयं कृष्णो मुमोह सः ॥ ४ ॥

ततस्तुष्टाव विकलो राधा राधेति जल्पकः ।
तामेव नीलराजीवलोचनीं शोकमोचनीम् ॥ ५ ॥

ततः सा च महादेवी भुवनेश्याऽवरोधिता ।
कृष्णदेहोद्भवाऽप्यद्य रतिभीताऽद्रवत् क्षणात् ॥ ६ ॥

हस्तप्राप्तां च तां देवीं न स जग्राह केशवः ।
प्रेमभङ्गभयात् साऽपि ततश्चान्तर्दधे क्षणात् ॥ ७ ॥

अन्तर्हितायां राधायां तत्कामासक्तचेतनः ।
चिन्तयामास विश्वात्मा कथं मद्वशगा भवेत् ॥ ८ ॥

अपूर्वरूपसम्पन्ना नवयौवनगर्विणी ।
तत्र चिन्तयतस्तस्य कृष्णस्य परमात्मनः ॥ ९ ॥

देहादाविर्बभूवाऽसौ परब्रह्मस्वरूपिणी ।
समस्तलोकजननी श्रीमत्त्रिपुरसुन्दरी ॥ १० ॥

यथा कृष्णे न भेदोऽस्ति परमानन्दरूपिणी ।
बहुरूपा च सा देवी ततो जाताः सहस्रशः ॥ ११ ॥

अनङ्गकुसुमाद्याश्च नित्यलीला महाबलाः ।
नानारूपधराः सर्वा नानाशक्तिसमन्विताः ॥ १२ ॥

अन्वेषणाय राधायाः प्रेषिता विश्वरूपया ।
राधया चापि ताः सर्वा निर्जिता निजमायया ॥ १३ ॥

तच्छ्रुत्वा त्रिपुरादेवी योगिनी त्रिपुरातनी ।
चकार कर्म तद्दिव्यं मन्त्रमुद्रासमन्वितम् ॥ १४ ॥

संक्षोभणं द्रावणं च वश्याकर्षणमादनम् ।
त्रिखण्डाद्या मुद्रिकाश्च वश्यकर्मकुतूहलाः ॥ १५ ॥

याभिर्विरचिताभिश्च का स्त्री न स्याद्वशङ्गता ।
मायया मोहिता याश्च उन्माद्यन्त्यो मनस्विनि ॥ १६ ॥

न जाने कीदृशी तासां गतिर्भवति शोभने ।
त्रिपुरा त्रिजगद्धात्री साक्षाद्या भगवत्तनुः ॥ १७ ॥

तया विरचिता माया न कस्या वा हरेन्मनः ।
न जाने कासि देवी त्वं किं ते नाम प्रकाश्यताम् ॥ १८ ॥

नवलावण्यवश्याभिः समाप्लावितविग्रहाः ।
न क्वापि कापि मे दृष्टा सृष्टाविह विहारिणी ॥ १९ ॥

॥ ब्राह्मण उवाच ॥

इत्युक्ता सा महादेवी कृष्णदेवस्य वल्लभा ।
वाणीं सुमधुरां कान्तामकरोदतिथिं मुखे ॥ २० ॥

॥ श्रीराधिका उवाच ॥

न जानामि कुतो जाता कस्मादत्र समागता ।
किं मे नाम न जानामि स्वभावचपलाऽस्म्यहम् ॥ २१ ॥

एकं स्मरामि पुरुषं श्यामलं पुरुषाकृतिम् ।
तत्कटाक्षबाणभिन्नहृदया हृदयाम्बुजे ॥ २२ ॥

रिरंसुरपि तं दूरे भयात् प्रथमसङ्गमे ।
दैवादहं गता दूरे नीपमूलादिति स्मरे ॥ २३ ॥

॥ ब्राह्मण उवाच ॥

ततो वृन्दा भगवती भूयः प्रोवाच कामिनी ।
तामेव राधिकां देवीं प्रणयाविष्टमानसा ॥ २४ ॥

॥ वृन्दा उवाच ॥

कथयस्व महेशानि नाम किं ते सुखावहे ।
रूपं दृष्ट्वा मोहितायै मह्यं शुश्रूषवे परम् ॥ २५ ॥

रूपमीदृङ्नाम कीदृक् सुधासहचरं भवेत् ।
इति व्याकुलिताया मे सत्यमान्दोलितं मनः ॥ २६ ॥

करुणाकरुणापूर्णमरुणायतलोचने ।
यद्यस्ति कुरु चेतस्त्वं मम शोकविमोचने ॥ २७ ॥

॥ श्रीराधिका उवाच ॥

शृणु ते कथयिष्यामि वृन्दे वृन्दारवन्दिते ।
अष्टादशशतीं नाम्नां वेदागमसुगोपिताम् ॥ २८ ॥

पवित्रां परमां पुण्यां पापसंहारकारिणीम् ।
श्रीकृष्णविरहाक्रान्तमनसो यदि नो सुखम् ॥ २९ ॥

तथापि तव सौभाग्यान्मुखे वाणीं युनज्म्यहम् ।
यत्ते प्रवर्त्तयिष्यामि प्रवर्त्त्यं न कदाचन ।
केभ्योऽपि प्राणतुल्येभ्यो भक्तेभ्योऽपि विशेषतः ॥ ३० ॥

विनियोगः- अस्याऽष्टादशशतीनामस्तोत्रस्य नारदऋषिरनुष्टुपछन्दः श्रीकृष्णाऽभिन्ना राधारसमयीशक्तिर्देवता पुरुषस्य पुरुषार्थचतुष्टय-साधने श्रीराधानाम्नामष्टादशशतीपाठे विनियोगः ।

ॐ राधा परमा शक्तिः श्रीकृष्ण-प्राणवल्लभा ।
नित्या रसमयी शुद्धा प्रबुद्धा बुद्धरूपिणी ॥ ३१ ॥

कमला कमलास्या च कमलासन-वन्दिता ।
कमलासना कामिनी च कान्ता कान्त-मनोहरा ॥ ३२ ॥

कान्तिमत्यनुरागाढ्या कामकेलि-विलासिनी ।
वृन्दारण्येश्वरी वृन्दा वृन्दारकमनोरमा ॥ ३३ ॥

विश्वेषां जननी विश्वा विश्व-पालनकारिणी ।
विश्वाधारा विश्वरूपा विश्वसृष्टि-विकासिनी ॥ ३४ ॥

विश्वेश्वरी विश्वमाया विश्व-संहारचारिणी ।
अमृता मोक्षदा मोक्षा मोक्षलक्ष्मीः सुलक्षणा ॥ ३५ ॥

नित्यं विलास-रसिका नित्यं कौतुक-लम्पटा ।
गोपी राज्ञी शशिमुखी खञ्जनाक्षी च खञ्जना ॥ ३६ ॥

क्रीडा-निकुञ्ज-निलया कदम्ब-तरुवासिनी ।
अभक्तोत्सारणकरी सदा प्रणतवत्सला ॥ ३७ ॥

जगन्मोहा मोहरूपा गजेन्द्र-मृदु-गामिनी ।
नितम्बिनी कामदेव-जयजङ्गमदेवता ॥ ३८ ॥

शिवदा विपदुद्धारकारिणी विजयप्रदा ।
विजया भामिनी देवी श्रीमती रति-लालसा ॥ ३९ ॥

मदोन्मत्ता मादिनी च दीप्ता त्रैलोक्य-सुन्दरी ।
वृषभानुसुता दुर्गा दुर्गोत्तारणकारिणी ॥ ४० ॥

श्रीवृन्दावनचन्द्राक्षि चकोर-वरचन्द्रिका ।
लावण्य-वश्या स्नाताङ्गी पूर्णामृत-रसोदया ॥ ४१ ॥

अनन्तानन्त-चरिताऽनन्त-विक्रम-चातुरी ।
अरूपा अधिकाकारा अमिता अहिता हिता ॥ ४२ ॥

अलीकहीना अध्यास्या अरिष्ट-गण-भञ्जनी ।
अरिक्ता अघृताशक्ता अत्युज्ज्वल-समुज्ज्वला ॥ ४३ ॥

अत्यद्भुता अविकृतिरविचारविवर्जिता ।
अवचोगोचरा व्यक्तिरमनो वर्त्मगामिनी ॥ ४४ ॥

अनुच्छ्वसन्मानसा च अतिकान्ति-कलापिनी ।
अजन्मा कर्मसुकृता अमला अतिसुन्दरी ॥ ४५ ॥

अभिरामाऽभिचलिताप्यभिसारविहारिणी ।
अतीव रतिसञ्चारिमानसाचाऽतिकामुकी ॥ ४६ ॥

अनङ्ग-रङ्ग-चतुराचाऽङ्ग-सङ्गत-चन्दना ।
अपाङ्ग-भङ्ग-सञ्चारा अतिथि-प्रिय-सेविनी ॥ ४७ ॥

अमराधिताङ्घ्र्यब्जा अलिका कलिकाकुला ।
अचिन्त्यरूपचरिता अधिकानन्दशालिनी ॥ ४८ ॥

अमन्दरससम्पन्ना अकला चाकुला तथा ।
अकाला चाकृतिरताऽप्यचला चलसन्निभा ॥ ४९ ॥

अमन्दा अरुणाक्षी च अरुणारुणिमाधरा ।
अपराधभञ्जिनी च अखला चाबला तथा ॥ ५० ॥

अगलन्ती छलाढ्या च अम्बुदागमहर्षिता ।
अम्बरावीतसर्वाङ्गी अम्बुराशि-निवासिनी ॥ ५१ ॥

अतलाघा(धा)तिनी चापि अनिलानल-रूपिणी ।
अफलाढ्याप्यभीता च अमूलाप्ययमादरा ॥ ५२ ॥

अरविन्देक्षणाऽलास्याऽप्यबोधा चाहृदर्पिता ।
अक्षमाला-धरा चाक्षकुन्तकाप्यक्षणेक्षणा ॥ ५३ ॥

अकामाऽकालमिलिता अकान्ताऽगामिनी तथा ।
अचारिका जालगता अतानाऽतान्तरूपिणी ॥ ५४ ॥

अदान्ताऽधारिणी चैव अलास्याऽपालिता तथा ।
अवारिताप्यभाव्या च अमाल्या मार्द्दवाऽपरा ॥ ५५ ॥

आकल्पाकलिता कल्या चाक्वणन्मणिनूपुरा ।
आकम्रा कमिता कम्प्रा चाकुञ्चितशिरोरुहा ॥ ५६ ॥

आखेलमाना खेला च आखेटक-विहारिणी ।
आलस्येन विहीना च आलया लास्यकारिणी ॥ ५७ ॥

आगमोक्ताऽप्यगणिता आगमे गोपिता गता ।
आघृणा चञ्चलाऽभ्यर्च्या आज्ज्वलज्वलनोज्ज्वला ॥ ५८ ॥

आतन्वती रतिकथामादरोदारभाविता ।
आनतानतिसुप्रीता चापन्नैरापदि स्मृता ॥ ५९ ॥

आफलितावृता वीता भासयन्त्यभया तथा ।
आमूलरससंस्निग्धहृदयाऽऽमयवर्जिता ॥ ६० ॥

आयता रतिशीला च आलीढा हसितानना ।
आबुद्धाप्याश्रिताऽखिन्ना हाररूपा च जीविनाम् ॥ ६१ ॥

आक्षोदा क्षीणमध्या च आक्षालनकरी तथा ।
इन्दीवर-वरामोदा इन्दुकोटि-सुशीतला ॥ ६२ ॥

इच्छामयीष्टा शिष्टानामिन्दीवरवनप्रिया ।
इनसेवनसन्तुष्टा इकास्येभा मदागमा ॥ ६३ ॥

ईश्वरी ईशवशगा चेक्षणाह्लादकारिणी ।
ईहमाना ईतिहीना ईडिता सर्वदैवतैः ॥ ६४ ॥

उमा उचितकर्त्री च उक्तिप्रत्युक्तिकारिणी ।
उन्मदाऽप्युषितोल्लासा चोच्चैस्तेजोभिरुज्ज्वला ॥ ६५ ॥

उग्रा चोग्रप्रभा उल्काप्युक्षवाहनसेविता ।
उच्चस्वराऽप्युदीर्णा च उन्नीतोन्वयशालिनी ॥ ६६ ॥

उच्चार्यमाणचरिता चोद्धतोद्धारकारिणी ।
उपपन्नाऽप्युन्मनाश्च उपपातकपातिनी ॥ ६७ ॥

उदाराऽप्युन्नसोपायाऽप्यूरीकृतजगत्त्रया ।
उल्ललन्ती तथोल्लोलाऽप्युच्छ्रितोच्छ्रायकारिणी ॥ ६८ ॥

उच्छ्वासाऽप्युच्छ्वसद्वक्त्रा उच्छ्वासनविवर्जिता ।
उषा उषःकालगता उषसिप्रतिचिन्तिता ॥ ६९ ॥

उत्साहवर्धनकरी उत्सहन्ती परां व्यथाम् ।
उत्सेधोत्सेककलिता उत्सारित-विदूषणा ॥ ७० ॥

ऊर्ध्वोर्ध्वगमनी ऋक्षा ऋक्षवृन्दनिषेविता ।
ऋक्षव्यूहाभयङ्कारी ऋभुक्षा ऋक्षरूपिणी ॥ ७१ ॥

एकाकिनी त्वेधमाना एणाक्षी एकसेविता ।
ऐङ्काररूपिणी ऐक्यशालिनी ऐच्छिकी तथा ॥ ७२ ॥

ऐश्वर्येण विनार्च्या च ऐन्द्रिया चैन्द्रदायिनी ।
ओकःस्वरूपिणी ओघा ओघतारणकारिणी ॥ ७३ ॥

ओजस्विनी औचिती च औदरिक्यौर्द्धिकी तथा ।
कालिका कलिका कीला कीलालाकुलनिग्रहा ॥ ७४ ॥

कुलीना कुलधर्माढ्या कुचकुट्टलकुट्टिता ।
कृता कृतमयी कृत्या हीनाकृति-निषेविता ॥ ७५ ॥

केलिलोला केलिरूपा कौलिकी कौल-रूपिणी ।
कौलाचारपरा कौलैःसेविता कौलधर्मिभिः ॥ ७६ ॥

काञ्चनाङ्गी कण्टकिनी कण्टकेन विवर्जिता ।
कुत्साविहीना कन्दर्प-दर्प-संहारकारिणी ॥ ७७ ॥

कलिन्द-कन्या कूलस्था कालिन्दी कलनिःस्वना ।
काकी कङ्कतिका कङ्करूपिणी चैव किङ्करी ॥ ७८ ॥

काचा काचमयी चैव कच्छपी कज्जलोज्ज्वला ।
कटकर्त्री कटिपटी कटन्दी-निरता कटा ॥ ७९ ॥

कठोरा कठिन-व्यक्ता कठिना कठिन-स्तनी ।
कडारा काण्डसम्पूर्णा कण्डूः कण्डूतिकारिणी ॥ ८० ॥

कुण्डा कुण्डलिनी कुण्डरूपिणी कुण्ड-संस्थिता ।
कुण्डिना कुण्डिनस्था च कण्डोल-स्थितिकारिणी ॥ ८१ ॥

कातरा क्वथिता क्वाथा कनकाचलवासिनी ।
काननी काननमयी काननेन स्तुता कदा ॥ ८२ ॥

काधारा कृपणा कूपा कूपशोषण-कारिणी ।
कफप्रहारिणी चैव कैवल्य-मोक्ष-दायिनी ॥ ८३ ॥

कामाकुला कूलहीना कर्मकार्मणकारिणी ।
कामदीप्ताकाररूपा कलाढ्या काशिकामयी ॥ ८४ ॥

काशीश्वरप्रकाशा च कौशिकी कोशरूपिणी ।
कशा कशाताडिनी च केशिनी केशिसूदनी ॥ ८५ ॥

काष्ठा काष्ठिनी कुष्ठनाशिनी कुशजनकरी ।
कुशेशया कृशाङ्गी च कीशकेश्वरसेविता ॥ ८६ ॥

कुशला कुशलाढ्या च कुशला कलिका तथा ।
काषायवसना काष्ठा काष्ठिनी कुष्ठनाशिनी ॥ ८७ ॥

कूर्मजलकरी कंसध्वंसिनी कसृतिक्षमा ।
काहारकारिणी कक्षा कक्षाकोटिविहारिणी ॥ ८८ ॥

कक्षरूपा कक्षमयी कौक्षेय ककरी तथा ।
कुक्षिसंस्थापिता चैव कुक्षतिः कुक्षमाकरी ॥ ८९ ॥

चक्रपाणिश्च चकिता चक्राढ्या चक्रवर्तिनी ।
चामीकराकारगौरी चमूरुरमणीक्षणा ॥ ९० ॥

चञ्चला चिञ्चिनाथेष्टा चञ्चदङ्गी च चिञ्चिका ।
चटका चटकप्रीता चण्डिका चण्डविक्रमा ॥ ९१ ॥

चित्तेशा चातकी चन्द्रा चन्द्रिका चन्द्ररूपिणी ।
चीनाचारपरा चैव चीनदेशभवा तथा ॥ ९२ ॥

चपला चम्पकामोदा चम्पकाङ्गी तथैव च ।
चयरूपा चयाकारा चारुरूपा चराचरा ॥ ९३ ॥

चरित्रचारिणी चर्व्यमानासुरनराधिपा ।
चतुश्चरिधरा चीरा चिरचारणचारिता ॥ ९४ ॥

चलाचलप्रिया चैव चलद्विन्दिमनोहरा ।
चाश()रूपा चूष्यरसा चषकास्यतपायिनी ॥ ९५ ॥

चक्षुर्लक्षणयुक्ता च चरमाऽचरमाऽचला ।
टीका टङ्कारिणी चैव टलण्टलकरी तथा ॥ ९६ ॥

तिक्ता चैव तथा तङ्का तङ्किनी तङ्कवर्जिता ।
तिग्मा तकारसन्तुष्टा तिग्मवह्निप्रिया तथा ॥ ९७ ॥

तङ्कनी तङ्कमहिमा तच्छ्रीस्ताच्छील्यशालिनी ।
तुच्छहीना तेजिता च तज्जिता तज्जयात्मिका ॥ ९८ ॥

तटिनी तटरूपा च तडित्ताडनकारिणी ।
तडागनिलया ताड्या तडित्वत्प्रीतिदायिनी ॥ ९९ ॥

ताण्डवा ताण्डवप्रीता तण्डा ताण्डवितानना ।
तूणीरा तूणकुशला तुण्डिनी तुण्डभूषणा ॥ १०० ॥

तताततिकरी तानप्रिया तित्तिरिनिःस्वना ।
तोत्रा तोत्रकरा चैव तत्सत्तत्सन्निवेशिता ॥ १०१ ॥

ततिनी तडिनी चैव तथास्त्विति-वरप्रदा ।
तथागतागताभिज्ञा तथ्यवाणी तथैव च ॥ १०२ ॥

तथ्यातथ्यव्रता चैव तिथिस्तिथिपतिप्रिया ।
तदाराध्यतनुस्तन्वी तनुरूपा तनीयसी ॥ १०३ ॥

तानिनी तानरसिका तपस्या तपसारता ।
तपस्विनी तापहीना तापिनी तापसप्रिया ॥ १०४ ॥

तृप्ता तेमनसुप्रीता तेमना ताम्यतीतमा ।
तापिनी तारिणी तारा त्रिनेत्रा त्रिशरीरिणी ॥ १०५ ॥

त्रयी त्राणकरी त्रेता त्रेतायुगसमुत्थिता ।
तरिस्तरणिसन्तुष्टा तरुणी तरुरूपिणी ॥ १०६ ॥

तरुणानन्दिनी तीररसिका तीरसंस्थिता ।
तला तल्लयमापन्ना तानोत्सव-परायणा ॥ १०७ ॥

तालाङ्क-रसिका तालप्रिया तिलकिनी तिला ।
तिलोत्तमा तुलाहीना तुलिता तृणकारिणी ॥ १०८ ॥

तुषिनी तुषहीना च तुष्टिस्तुष्टमनास्तथा ।
तृष्णा तृष्णा-वर्जिता च तोषिणी तोषकारिणी ॥ १०९ ॥

तक्षिणी तक्षरूपा च तक्षकादि-निषेविता ।
तीक्ष्णा तीक्ष्णप्रभा पाका पाक-सम्पादिनी तथा ॥ ११० ॥

पिकस्वरा पक्षिरता पक्षिराज-निषेविता ।
पक्ष-व्रतपरा चैव पक्षिणी पक्षरूपिणी ॥ १११ ॥

पूग पूगरता पङ्का पङ्काकुल-सुदुर्लभा ।
पचिनी पाचिनी पृच्छा पृच्छाकुशलकारिणी ॥ ११२ ॥

पूज्या पूजनशक्ता च पञ्चानननिषेविता ।
पञ्चवक्त्रा पञ्चबाणमोहिनी पञ्चसेविता ॥ ११३ ॥

पञ्चत्वहा पञ्चपापनाशिनी च तथैव च ।
पञ्चमस्वरसन्तुष्टा पञ्चास्यक्षीणमध्यमा ॥ ११४ ॥

पाञ्चालिका पाञ्चजन्यनिनदा पिञ्जशालिनी ।
पञ्जरा पञ्जरस्था च पुञ्जिनी पुञ्जरूपिणी ॥ ११५ ॥

पटीसिन्दूरतिलका पटशाटीसमावृता ।
पाटला पुटिनी चैव पेटीपोटा तथैव च ॥ ११६ ॥

पठनासक्तहृदया पाठिनी पीडितासुरा ।
पणकर्त्री पाणिपद्मशोभिता पण्डिता तथा ॥ ११७ ॥

पाण्डित्यदायिनी चैव पिण्डदा पिण्डतोषिता ।
पतितोद्धारकर्त्री च पातिताऽमित्रसंहतिः ॥ ११८ ॥

पितृभक्तिरता चैव पुत्रिणी पुत्रदायिनी ।
पूतना पूतनाशत्रुः पृतना पृतनावती ॥ ११९ ॥

पोताधानाधानकर्त्री पोतनिस्तारकारिणी ।
पथिपूज्या पथिप्रज्ञा पथिकोच्छ्वासकारिणी ॥ १२० ॥

पाथोरुहनिवासा च पृथिवी पृथिवीश्वरी ।
पदा पादपतद्भक्ता पिदधाना पिधायिनी ॥ १२१ ॥

पानीयजसमुच्चेताः पीनस्तनकटिद्वया ।
पुनःपुनारसावेशा पौनःपुन्यविधायिनी ॥ १२२ ॥

पन्थाः पान्थस्वरूपा च पान्थदुःख-विनाशिनी ।
पापनाशी पुष्परता पवनोत्सुकमानसा ॥ १२३ ॥

पावकोज्ज्वलतेजाश्च पिबपिबेतिवादिनी ।
पीवरा पामरा प्राप्या पम्पापद-विलासिनी ॥ १२४ ॥

पयस्विनी पयोजाढ्या पायस-प्रीत-मानसा ।
प्रियालकुसुमासक्ता परोन्मूलनकारिणी ॥ १२५ ॥

पारप्रदा पुराणार्च्या पूर्वोत्था पूर्वसेविता ।
पौर्वापर्यकरी चैव पलायनविवर्जिता ॥ १२६ ॥

पालनी पुलकाङ्गी च पाशहस्ता तथैव च ।
पृश्निगर्भावतारा च पिण्डघोरसुदुर्धरा ॥ १२७ ॥

पुष्टदेहा पुष्टरूपा पोष्यपोषणकारिणी ।
पौषमासनिदाघा च पाक्षिकी पक्षिनिःस्वना ॥ १२८ ॥

पक्षद्वयविधात्री च पक्षान्तार्हणतोषिता ।
खकृता खगतिश्चैव खगतिर्लघुपायिनी ॥ १२९ ॥

खगे खगी खगरुती खगनागस्वरूपिणी ।
खञ्जा खञ्जप्रिया चैव खञ्जनाक्षी च खञ्जनी ॥ १३० ॥

खट्वारता च खड्वाङ्गधारिणी खेटकप्रिया ।
खण्डा खाण्डवदाहा च खण्डिता सुरयूथपा ॥ १३१ ॥

खादन्ती खाद्यमाना च खण्डहीना च खेदनी ।
खनित्री खननासक्ता खनिरूपा खनीलिभा ॥ १३२ ॥

खिन्ना खरतरा चैव खरांशुमालिनी तथा ।
खलखली खारकरी खलीनकुरुकाश्रया ॥ १३३ ॥

खलीना खिलहीना च खिलाखिलनिषेविता ।
गौर्गोभिःकमिता चैव गोखुरार्चनसंरता ॥ १३४ ॥

गगना गगनाधारा गोगता गोगणार्चिता ।
गोग्रहा गोग्रहाह्लादकारिणी च तथैव च ॥ १३५ ॥

गोधनाह्लादसन्तुष्टा गोघटा घटिता तथा ।
गङ्गा च गाङ्गता चैव गञ्जनी गञ्जनोज्झिता ॥ १३६ ॥

गुञ्जन्मधुव्रतरुता गुञ्जामाला-विभूषणा ।
गणेश्वरी गणरता गणेश्वरनिषेविता ॥ १३७ ॥

गुणिता गुणपूर्णा च गौणा गुण-विवर्जिता ।
गण्डा गण्डवती चैव गण्डकुण्डल-मण्डिता ॥ १३८ ॥

गण्डकी चैव गाण्डीवधारिणी गेन्दुकप्रिया ।
गता गतिमती चैव गीता गीताप्रचारिता ॥ १३९ ॥

गोतनुर्गोतता गाथा गाथागानपरायणा ।
गदिता गदसंहन्त्री गोदानव्रतचारिणी ॥ १४० ॥

गोधा गोधाङ्गुलित्रा च गोधान्यधनवर्द्धिनी ।
गानासक्तमना गन्त्री गन्धा गन्धवहा तथा ॥ १४१ ॥

गोपी गोपालसक्ता च गोपालबालपालिता ।
गोपगोपार्चिता चैव गोपतिप्रणयान्विता ॥ १४२ ॥

गोफला गोफलकरी गोवर्धनधरी तथा ।
गोबला गोबलीवर्दनर्दनोत्सवमानसा ॥ १४३ ॥

गोबालकलिताभूषा गोविन्दप्रेमलालसा ।
गोवाहनमनोज्ञा च गोवृता गोवनस्थिता ॥ १४४ ॥

गोभारभरणासक्ता गोभूता गोऽमृतप्रिया ।
गमिता गमने मन्दा गामिनी गोमती तथा ॥ १४५ ॥

गम्भीरी चैव गम्भीरा गयासुर-निषूदनी ।
गया गयावासिनी च गायत्री चैव गायनी ॥ १४६ ॥

गेया गोयानरसिका गरला गरलाकुला ।
गानोन्मत्तमणिश्रीका गिरन्ती च गिरामयी ॥ १४७ ॥

गीर्यमाणा गोरसाढ्या गोरसक्रयकारिणी ।
गौरी गोश्वसितामोदा गृष्टिरूपा तथैव च ॥ १४८ ॥

गोसारणकरी चैव गोसुलक्षणलक्षिता ।
गोसर्जनकरी चैव गहना गहनप्रिया ॥ १४९ ॥

गाहा गुहनिषेव्या च गुह्या च गृहदेवता ।
गेहिनी गोक्षमाधीरा घूका घूकारुतोत्सवा ॥ १५० ॥

घाटिता घटिता चैव घाटावत्यपि घाटिका ।
घोटकाकारकलिता घण्टा घण्टाविमोदिनी ॥ १५१ ॥

घण्टाकर्णनिषेव्या च घाणामौक्तिकराजिता ।
घृणावती घातकरी घृतामोदविधायिनी ॥ १५२ ॥

घनानन्दा घनमयी घनाघननिषेविता ।
घनागमकृतरतिर्धर्मागमसुशीतला ॥ १५३ ॥

घर्षणा घृष्टरूपा च घृष्टिर्घासाभिलाषिणी ।
छेकाछेकखेलमाना छगली छागवाहिनी ॥ १५४ ॥

छागवाहनसेव्या च छटात्रैलोक्यमोहिनी ।
छत्राछत्रमयी छत्रछादिता छात्ररूपिणी ॥ १५५ ॥

छदाकर्णा छादिनी च छेदिनी छेदवर्जिता ।
छदरूपा छन्नरूपा छन्ननाम्नी तथैव च ॥ १५६ ॥

छिन्नमस्ता छन्नमूर्तिश्छन्नप्रच्छन्नकारिणी ।
छन्दा छन्दमयी चैव छन्दोगा छन्दसाम्प्रभुः ॥ १५७ ॥

छायामयी छायिनी च छायाकर्त्री छलप्रिया ।
छलाछलकरी छल्या जगन्नाथप्रियापि च ॥ १५८ ॥

जगतामुपकर्त्री च तथा जागरणक्षमा ।
जङ्गमा जङ्गमेशानी तथा जङ्गमचारिणी ॥ १५९ ॥

जटाजूटधारिणी च जडाजडनिपातिनी ।
जितामित्रा च जेत्री च जैत्रकर्मविधायिनी ॥ १६० ॥

जननी जननीतिज्ञा जिनाचारपरायणा ।
जपा जप्या जपकरी जापिनी जीवधारिणी ॥ १६१ ॥

जीवापि जीवजीवातुर्जैवात्रिकमनोरमा ।
जडिनी जडसुप्रीता जमलार्जुन-भञ्जिनी ॥ १६२ ॥

जेमना जेमनकरी जैमिनिस्तवनप्रिया ।
जम्बूलमालिकारक्ता जम्बूप्रीता च जाम्बवी ॥ १६३ ॥

जाम्बवत्यपि जम्बाला जम्बालकलिताऽपि च ।
जम्बुवत्सेविता चैव जम्बूनदविभूषणा ॥ १६४ ॥

जम्बीरविपिनासक्ता जम्बुकाननवासिनी ।
जृम्भापि जृम्भमानास्या जम्भसूदनवन्दिता ॥ १६५ ॥

जम्भप्रवैरिणी चैव जया च जयिनी तथा ।
जाया जेयविजेत्री च जरामरण-वर्जिता ॥ १६६ ॥

जला जलमयी चैव जलेश्वर-निषेविता ।
जलवासा जालहीना जालक्षेपणकारिणी ॥ १६७ ॥

जक्षिणी जक्षसेव्या च जक्षिणीगणसेविता ।
जक्षराडभिलाष्या च झङ्कारा झङ्कृति-प्रिया ॥ १६८ ॥

झञ्झारूपा झटा चैव झिण्टीकुसुमपूजिता ।
झररूपा झषाकारा झषराशि-निषेविता ॥ १६९ ॥

ठं ठं ठनितिशब्दाढ्या ठद्वया ठठरूपिणी ।
डमड्डमरुहस्ता च ढक्का-वाद्य-विनोदिनी ॥ १७० ॥

दण्डा दण्डधरा चैव दण्डपाणि-निषेविता ।
दात्री दूती दूत्यसक्ता दूति-सञ्चार-कारिणी ॥ १७१ ॥

दानसञ्चार-सन्तुष्टा दानद्विरदगामिनी ।
दण्डिनी दण्डधवला दान्ता द्वन्द्व-विनाशिनी ॥ १७२ ॥

दन्दशूकसमाकारा दवाग्निवीर्यसम्भृता ।
दावम्थिता दविष्ठा च देवतागणसेविता ॥ १७३ ॥

देवी देववसु-स्निग्धा देवकी देवकप्रिया ।
तथा दैवविधानज्ञा दैवविद्भिर्निषेविता ॥ १७४ ॥

दमरूपा दामिनी च दम्भा दम्भोलिविक्रमा ।
दम्भा दम्भवती चैव दया चापि दयामयी ॥ १७५ ॥

दायाढ्या दायरूपा च दूयमाना सुराधिपा ।
देयप्राप्या दराढ्या च दरहीना दरावहा ॥ १७६ ॥

दारिणी दूरलभ्या च दलपूर्णा दलप्रिया ।
दोलायमानसर्वाङ्गी दिव्यतेजःप्रकाशिनी ॥ १७७ ॥

दिव्या दिविविहारा च दिवारात्रिकरी तथा ।
दशदिग्ज्योतिनी चैव दशाफलविधायिनी ॥ १७८ ॥

दशादशकला देशकालोचितपराक्रमा ।
दिशन्ती दाशरूपा च दोषलेशविवर्जिता ॥ १७९ ॥

दोषक्षयकरी दुष्टदूषणोद्धारकारिणी ।
दासीप्रिया दास्यकरी दासीगण-विराजिता ॥ १८० ॥

दहना दहनेशा च दाहनिर्मूलकारिणी ।
दहनी दीहमाना च दिहन्नितम्बशालिनी ॥ १८१ ॥

देहधात्री दौहिकी च दोहिनी दोहरूपिणी ।
दक्षा दक्षिणदिग्जाता दक्षिणा दक्षिणप्रिया ॥ १८२ ॥

दाक्षिण्यनिरता दीक्षा दीक्षाकृतिपरायणा ।
दीक्षितप्रणयाविष्टा दीक्षितातिवशस्थिता ॥ १८३ ॥

धिक्कारिणी च धटिनी धेटीकटिसुशोभिता ।
धेटिनी धेटरूपा च धृतश्रीर्धौतविग्रहा ॥ १८४ ॥

धन्या धनदसन्तुष्टा धन्वानोदनकारिणी ।
धूपिनी धूपसम्मोदा धवलाङ्गी च धाविनी ॥ १८५ ॥

धमिनी धामिनी धूम्रा धूमकेतु-विनाशिनी ।
ध(धू)मयोनिकृतप्रीतिर्धूम्रलोचनमर्दिनी ॥ १८६ ॥

धूमा धौम्या धौम्यरता ध्मायमानाऽम्बुजापि च ।
धिया-प्राप्या धूयमाना ध्येया ध्यान-विगोचरा ॥ १८७ ॥

धरणी धरणीशानी धरणीधर-धारिणी ।
धाराधारमयी धाराधारिणी धीरपूजिता ॥ १८८ ॥

धुरन्धरा धोरणी च धौरीणव्रतचारिणी ।
धूलिधूसरगात्रा च धूसरा धूसरेक्षणा ॥ १८९ ॥

धिषणावत्सेविता च धिषणा धिषणावती ।
धूक्षन्ती नाकनिलया नाकनायकनायिका ॥ १९० ॥

निकटस्था च नौका च नौकासन्तारकारिणी ।
नृकपालमालकण्ठा निकारान्तविधायिनी ॥ १९१ ॥

नखरा नखचन्द्रा च नख-रेखा-विभूषणा ।
नगगानगजा चैव नगराज-निवासिनी ॥ १९२ ॥

नाग-वाहन-सन्तुष्टा नागिनी नाग-सेविता ।
नवला नाचला चैव नृचातुर्यकरी तथा ॥ १९३ ॥

निचोलाञ्चलसंवीता नैचिकीगणपूजिता ।
नौचला नोच्छलकरी नृच्छादनकरी तथा ॥ १९४ ॥

निजलोकशोकहरा नेजनी नौजन-स्तुता ।
नृजनार्चन-सन्तुष्टा नृसंहारकरी तथा ॥ १९५ ॥

नटिनी नटरूपा च नटनाटनकारिणी ।
नाट्य-लीला-विनोदा च नाटिताखिल-संसृतिः ॥ १९६ ॥

नीजजारुतकर्त्री च नीजजाधिपवाहना ।
नतचेतोऽम्बुजस्था च निन्दानन्दमयी तथा ॥ १९७ ॥

नूतनातिनूतना च नेत्रत्रयविभूषिता ।
नेत्री नेत्रशोभिताङ्गी नास्वरूपा नदन्मुखी ॥ १९८ ॥

नादरूपा निदधती नौधराधर-निश्चला ।
नदस्वरा चैव तथा नानागुण-समन्विता ॥ १९९ ॥

नृणाम-प्रीति-हृदया नौनाशित-भयावहा ।
नन्दिनी नन्दिता चैव नन्द-नन्दन-जीवनी ॥ २०० ॥

निन्दाहीना तथा नन्दा नीपमूल-विनाशिनी ।
नृपतित्वप्रदा चैव नौपतिप्रति-सेविता ॥ २०१ ॥

नृफलैकप्रदात्री च नवनीतसुकोमला ।
नावनीत-रस-स्निग्धा निविडाश्लेष-कारिणी ॥ २०२ ॥

नीविबन्धानुबन्धा च नभोगमनलालसा ।
नाभिहृदयगम्भीरा च निभासद्भास्करोज्ज्वला ॥ २०३ ॥

अपि नौभवनस्था च नमस्या नाममोहिनी ।
निम्ननाभिसुशोभा च नृमण्डल-विभूषणा ॥ २०४ ॥

नेमिर्नैमिवती चैव नैमिषारण्यवासिनी ।
नित्यरूपा नित्यरसा नयनानन्द-वर्धिनी ॥ २०५ ॥

नयधीरा नायिका च नियता नियतिप्रदा ।
(नृ)नियमाचार-सञ्चारा नरेन्द्र-परिसेविता ॥ २०६ ॥

नरान्तर्यामिनी चैव निरयान्तककारिणी ।
नारायणी नीरवासा नैरन्तर्या च नौरता ॥ २०७ ॥

नलसेव्या च नानाढ्या तथा नीलसरस्वती ।
नृलम्बनकरी चैव नौलम्बनकरी तथा ॥ २०८ ॥

नाशनी नाशरहिता नृशील-परिशीलना ।
नौशान्धकारदलनी नोषरस्था च नोषिता ॥ २०९ ॥

नासावेषितमुक्ता च नृसज्जनसुतोषिता ।
नीहारालयपुत्री च निहतिर्निहतिक्रिया ॥ २१० ॥

नीहारांशुसमाकारा तथा नौहरणोद्यता ।
नृक्षयकरी तथा चैव नौक्षालनकरी तथा ॥ २११ ॥

फटावती फणिपतिप्रथिता फणदीपिता ।
फेनशुभ्रा च फूत्कारा फेत्कारिण्यपि फेरुता ॥ २१२ ॥

फलदात्री फुल्लरूपा फुल्लस्तबकशोभिता ।
फल्गुरूपा फल्गुवाक्या फल्गूत्सव-परायणा ॥ २१३ ॥

बकलीला बाकला च वृकव्यूहविनाशिनी ।
वृकोदराऽग्निरूपा च बाता वाग्वागुपासिता ॥ २१४ ॥

विगता वेगिनी चैव विधातृ-भयनाशिनी ।
वचना-रचना-दक्षा वाचिक-प्राण-मोहिनी ॥ २१५ ॥

विचार-चतुरा वीचिर्वीचि-हन्त्री तयैव च ।
वज्रभूषा वज्रपाणिर्वज्रवैरोचनी तथा ॥ २१६ ॥

()वाजिपृष्ठसमारूढा विजरा बीजरूपिणी ।
वञ्चकारुतसन्धात्री वञ्चकव्यूह-वेष्टिता ॥ २१७ ॥

वटमूलनिवासा च वटाधिष्ठानकारिणी ।
विटजल्पितसुप्रीता विट्ठलेश्वर-पूजिता ॥ २१८ ॥

विठ्पूजिता च वडवा वाडवाग्नि-समप्रभा ।
वीणा-वादन-सुप्रीता वीणा वीणावती तथा ॥ २१९ ॥

वन्दनासक्त-हृदया वसन्तोत्सवकातरा ।
वातपुत्री च वितनुध्वजिनी वीतविद्रवा ॥ २२० ॥

वृतकन्दर्पमित्रा च वेत्रपाणिस्तथैव च ।
वदावदप्रिया चैव वादिनी विदरा तथा ॥ २२१ ॥

वेदरूपा वेदवती वैदर्भीवधकारिणी ।
बाधा बाधानाशिनी च विधन्वा विधुरूपिणी ॥ २२२ ॥

विधिशीला बधा(बुधा) बोध्या वेधःपूज्या च वैधसी ।
बोधिता बोधशीला च बौद्धा बौद्धक्रियाप्रिया ॥ २२३ ॥

वनस्थिता वानप्रस्था विनेत्रा वृन्तरूपिणी ।
वन्दनप्रीतचित्ता च वन्दिता वन्दितप्रिया ॥ २२४ ॥

वृन्दारवृन्दवीता च वृन्दावन-विलासिनी ।
बन्धनापन्नाशिनी च बन्धुजीवारुणाधरा ॥ २२५ ॥

वन्ध्यापत्यप्रदा चैव बान्धवाप्रीतमानसा ।
वपनोत्सव-संसर्पा वनिता विपणिस्थिता ॥ २२६ ॥

वरवरस्रवद्रक्ता विवरान्तरचारिणी ।
विभीर्वैभवसम्पूर्णा वमितासुरपुङ्गवा ॥ २२७ ॥

वामा च वामदेवार्च्या विभनोहृदयस्थिता ।
बिम्बाधरा व्ययाढ्या च वैयासकिनिषेविता ॥ २२८ ॥

वरारोहा वारिणी च विरहानलकीलिता ।
वीरा वीर्ययुता चैव वीरणप्रीतिमानसा ॥ २२९ ॥

वैरिनिष्कम्पिनी चेव बलसूदनदुर्लभा ।
बलरामाभिरामा च बलविक्रमकारिणी ॥ २३० ॥

बाला बिलप्रविष्टा च विलम्बकरणक्षमा ।
वशंवदा विशाखेशा वेशचारुविलासिनी ॥ २३१ ॥

वैशम्पायनपूज्या च वषड्-विषविनाशिनी ।
वृषासुरनिहन्त्री च वृषरक्षणकारिणी ॥ २३२ ॥

वौषट्वसनशून्या च वास्तुयागसुतोषिता ।
विसिनीदलवासा च वाहिनी वाहिनीस्थिरा ॥ २३३ ॥

विहारकारिणी चैव बृहती वैहायसी तथा ।
वक्षोरुहयुगोत्तुङ्गा विक्षालनकरी तथा ॥ २३४ ॥

वृक्षश्रेष्ठाग्रनिलया भेकप्लुतिविनाशिनी ।
भगभालालङ्कृता च भगवत्यपि भागिनी ॥ २३५ ॥

भाग्यवत्या(भाग्यवत्ती) तथा चैव भृगुसेवनतोषिता ।
भोगिनी भोगदा भोग्या भङ्गभीतिविनाशिनी ॥ २३६ ॥

भृङ्गरङ्गसङ्गमा च भजनस्निग्धमानसा ।
भाजनश्रीवृद्धिकरी भुजान्दोल-विलासिनी ॥ २३७ ॥

भोज्यभोजनसन्तुष्टा भञ्जनी भटदुर्घटा ।
भुवनासक्तवदना भण्डमण्डनकारिणी ॥ २३८ ॥

भाण्डवत्यपि भाण्डाङ्गी भीता भूतनिषेविता ।
भृता भृत्यप्रिया चैव भौतचेष्टा-विधायिनी ॥ २३९ ॥

भिदाकर्त्री भेदहीना भूपगोष्ठीसमर्चिता ।
भापपदप्रदात्री च भवेन परिभाविता ॥ २४० ॥

भाविनी भुवनप्रीता तथा भामा च भामिनी ।
भीमवीर्यपोषणी च भूमिर्भूमगुणावृता ॥ २४१ ॥

भौमस्थानप्रदात्री च भौमग्रहसुपूजिता ।
भयहीना भवोद्भ्रान्ता भारोत्तोलनकारिणी ॥ २४२ ॥

भीरुर्भूरिगुणोपेतसेविता भेरिनिःस्वना ।
भेरुण्डा भैरवी चापि भूलम्बनकरी तथा ॥ २४३ ॥

भृशदुरितनिहन्त्री च भाषिणी भिषगर्चिता ।
भीषणा च भुशुण्ड्यस्त्रा भूषणेन-विभूषिता ॥ २४४ ॥

भेषजाशननीरोगा भैषज्यपददायिनी ।
भक्षिणी चैव भिक्षुश्च भिक्षाकर्मकलापिनी ॥ २४५ ॥

भूक्षयकलालोला च तथा भैक्ष्यविधायिनी ।
भैक्षाचारसुसन्तुष्टा मकराकृतिकुण्डला ॥ २४६ ॥

मुक्ता मुक्तनिषेव्या च मुक्ताहारविहारिणी ।
मृकण्डुतनयार्च्या च मृकण्डपरिखण्डिनी ॥ २४७ ॥

मौक्तिका भासुररदा मखकर्मसमर्हिता ।
मेखला कटिबन्धा च मौखर्यपरिवर्जिता ॥ २४८ ॥

मृगशिरसि जाता च मृगचर्मोपवेशिता ।
मृगपत्नीलोचनी च मुग्धा मुग्धनिषेविता ॥ २४९ ॥

मघवद्विक्रमकरी मोघीकृतरिपुव्रजा ।
मेघकेशी मङ्गली च तथा मङ्गलदायिनी ॥ २५० ॥

मज्जावती मृजाशीला मञ्चस्था मञ्जुवागपि ।
मोटिनी मठमध्यस्था मृडानी मेढ्रचक्रगा ॥ २५१ ॥

मणिमण्डपमध्यस्था मणिराजिविराजिता ।
मणिपत्रस्थिता चैव तथा माणवकाकृतिः ॥ २५२ ॥

मृणालाभ-भुजायुग्मा मृणालशयनोत्सुका ।
मण्डलान्तरसंस्था च मुण्डमालासमाकुला ॥ २५३ ॥

मताभिज्ञा मातलीष्टा मित्रसंसर्गतोषिता ।
मृतसत्कारकर्त्री च मैत्रवर्त्मप्रकाशिनी ॥ २५४ ॥

मथनी मदपूर्णा च मादिनी मुदिता तथा ।
मृदिता मेदुरा चैव मोदिनी मौदिरप्रदा’ ॥ २५५ ॥

मधुमाध्वीकमत्ता च माधवीपुष्पसौरभा ।
मृधनिर्जयिनी चैव मनोविषयजृम्भिता ॥ २५६ ॥

मानिनी मीननेत्रा च मुनिराजनिषेविता ।
मौनिनी च तथा चैव मन्थानदण्डधारिणी ॥ २५७ ॥

मन्दारकुसुमार्च्या च मान्द्यवर्जनकारिणी ।
मयदानवसंसेव्या मायाहीना च मायिनी ॥ २५८ ॥

मयूरनिनदाप्रीता मयूररुतकारिणी ।
मरणत्रासहन्त्री च मारोद्दीपनकारिणी ॥ २५९ ॥

मुरागन्धप्रिया चैव मललेशविनाशिनी ।
मालाशोभितसर्वाङ्गा मिलन्ती मीलयन्त्यपि ॥ २६० ॥

मूलरूपा मौलिका च मेधामैश्वर्यदायिका ।
मिषन्ती मूषिकाकारा मूषिकांशुवरप्रदा ॥ २६१ ॥

मेषादिनी मोषहीना मासव्रतपरायणा ।
मोहिनी मक्षिकारूपा मेक्षणी मोक्षदायिनी ॥ २६२ ॥

यागप्रिया युगकरी योगिनीकोटिवल्लभा ।
यौगिकी याचमाना च यच्छन्ती यजनक्रिया ॥ २६३ ॥

याजयन्ती तथा चैव योजनायामविस्तृता ।
योटनी यतमाना च यातनाक्षयकारिणी ॥ २६४ ॥

यदुवंशक्षयकरी यानमङ्गलचारिणी ।
योनिरूपा यौवनाढ्या युवलोकविलोकिता ॥ २६५ ॥

यमभीतिक्षयकरी यामिनी यमुना तथा ।
यावद्गुणसुसम्पन्ना यशस्या च यशस्विनी ॥ २६६ ॥

यशोदामोहिनी चैव योषाकुलशिरोमणिः ।
रुक्मिणी रागरसिका रुगपेता च रोगहृत् ॥ २६७ ॥

राघवी राघवप्रीता रंङ्कानुग्रहकारिणी ।
रङ्गदा रिङ्गणकरी रोचिःसञ्चारकारिणी ॥ २६८ ॥

रुचिरा रौचिकी चैव राजलक्षणलक्षिता ।
रुजासञ्चारकर्त्री च रञ्जना रटनोत्सवा ॥ २६९ ॥

रणदुर्मदमत्ता च रतकालविलासिनी ।
रीतिज्ञा रुतघोरा च रथलक्षपुरोगता ॥ २७० ॥

रदद्वयस्मेरयुता राधिता रोधकारिणी ।
रोधोविनाशिनी चैव रन्धनाकुलविग्रहा ॥ २७१ ॥

रूप्यभाण्डा रूपवती रोपणी रवकौतुका ।
राविणी रेवती रेवा तथा रैवतकस्थिता ॥ २७२ ॥

रमा च रमणी चेव रामणीयकसंयुता ।
रोमराजीराजिता च रम्भा रम्भावनस्थिता ॥ २७३ ॥

रयकर्त्री रोषकरी रुष्टा रसितकौतुका ।
रासावेशविलासा च रोहिणी रक्षिणी तथा ॥ २७४ ॥

राक्षसेश्वरसेव्या च रूक्षा लकुचवेष्टिता ।
लगिता लग्नसञ्चारा चापि लग्नमयी तथा ॥ २७५ ॥

लधुबुद्धिप्रदा चैव लङ्कापुरनिवासिनी ।
लैङ्गवर्त्मप्रकाशा च लिङ्गरूपा च लिङ्गिनी ॥ २७६ ॥

लङ्घनी च तथा लज्जा लज्जाभरधरा तथा ।
लाजविक्षेपणी चैव लाङ्गुली लाङ्गुलान्विता ॥ २७७ ॥

लाता लोडनकर्त्री च लूतातन्तुप्रसारिणी ।
लूनामित्रा च लपनी लापसंलापकारिणी ॥ २७८ ॥

लोपामुद्रा लाभकर्त्री लोभहीना च लोभनी ।
लोमशाराघ्यचरणा लम्बनी लम्भनी तथा ॥ २७९ ॥

लयहीना लयगता लयनान्तरशायिनी ।
लालामयी ललज्जिह्वा लास्यकर्त्री च लासिका ॥ २८० ॥

लक्षसेव्या च लाक्षाभा लाक्षारागानुरागिणी ।
वुद्धिप्रदा बुद्धिरता बुद्धिरूपा तथैव च ॥ २८१ ॥

शक्तिः शाकम्भरी चैव शिक्यनिर्माणकारिणी ।
शुकपोषणकर्त्री च शुकदेववरप्रदा ॥ २८२ ॥

शूकराकृतिकर्त्री च शूकधान्यसुतोषिता ।
शोकापनोदिनी चैव शाखिनी शिखिसत्प्रभा ॥ २८३ ॥

शाङ्करी शङ्करा चैव शङ्खिनी शृङ्गधारिणी ।
शाटीपटसमुद्दीप्ता शठलोकबिभर्त्सनी ॥ २८४ ॥

शाढ्यहीना तथा चैव शणसूत्रशिरोरुहा ।
शूलपाणिः शोणनेत्रा शातकुम्भस्तनद्वयी ॥ २८५ ॥

शितबाणा शीतमूर्तिः शोथघ्नी शुद्धरूपिणी ।
शान्ता शान्तिमती चैव शिञ्जिता सज्जनप्रिया ॥ २८६ ॥

शपथा शान्तहृदया शापमोचनकारिणी ।
शफरीनयनी चैव शिफारूढा शवासना ॥ २८७ ॥

शावपोष्ट्री शिवोपास्या शिवा च शेवधिस्तथा ।
शिविका शिविकारूढा शैववर्त्मप्रदायिनी ॥ २८८ ॥

शोभाकरी शमवती शामिन्यपि च शेमुषी ।
शम्पामध्या शम्बरारिवारिणी शाम्बरी तथा ॥ २८९ ॥

शम्भुरूपा शाम्भवी च शम्भुमूर्ध्निस्थितापि च ।
शयनोच्छ्वसिता चैव शायिता शरवारिणी ॥ २९० ॥

श्रीः श्रीमन्निषेव्या च श्रीफलाधःस्थिता तथा ।
शारिणी शिवमूर्द्धा च शिवहस्ता तयैव च ॥ २९१ ॥

शूरसेव्या शैवहस्तप्रददा शौरकर्मिणी ।
शलभोद्धारिणी चैव शालानिर्माणकारिणी ॥ २९२ ॥

शिलावृष्टिकरी शीलशालिनी शूलिनी तथा ।
शैलतुल्या श्वरीना च श्वापदव्यूहवेष्टिता ॥ २९३ ॥

श्वेतासना श्वैत्यवती श्वाती श्वसनकारिणी ।
श्वासानिलसुगन्धा च शशचर्मनिवासिनी ॥ २९४ ॥

शैशवाढ्या शेषहीना शोषणी शासिनी तथा ।
शिक्षाकरी सुकण्ठी च सेककर्त्री सुकोमला ॥ २९५ ॥

सुखप्रदा सौख्यरूपा सगरान्वयतारिणी ।
सागरास्था च सुगदध्वंसिनी सङ्करप्रिया ॥ २९६ ॥

साङ्गोपाङ्गक्रियाध्यक्षा सङ्घसञ्चारकारिणी ।
सज्जनाह्लादजननी सुजनी सञ्जयार्चिता ॥ २९७ ॥

सितपद्मदलप्रीता सुतनुःसूत्ररूपिणी ।
सृता च सदरा चैव सादरा सीददुद्व्यथा ॥ २९८ ॥

सुदया सुदरा चैव सोदरप्रीतिकारिणी ।
सधवा च तथा साध्वी सिद्धा सीधुनिपायिनी ॥ २९९ ॥

सुधन्वा च तथा सेनाकोलाहलविधायिनी ।
सैन्यमूर्द्धासन्दलनी सन्देशहारिणी तथा ॥ ३०० ॥

सान्द्रानन्दा च सिन्दूरमण्डितालिकमण्डला ।
सुन्दोपसुन्दहन्त्री च सौन्दर्यसर्वमोहिनी ॥ ३०१ ॥

सन्धिविग्रहकार्या च सन्धात्री सन्ध्ययार्चिता ।
सन्ध्या सिन्धुस्वरूपा च सिन्धुमज्जनकारिणी ॥ ३०२ ॥

सैन्धवी सैन्धवश्रीका सुपदा सूपकारिणी ।
सौपद्यदायिनी चैव सवृत्तिः सावरा तथा ॥ ३०३ ॥

सुवर्णालङ्कारधात्री सौवर्णप्रभवोज्ज्वला ।
सभासभ्यधिकर्त्री च साभा च सुभगा तथा ॥ ३०४ ॥

समा साम्यविहीना च सीमन्तोत्सवकारिणी ।
सृमरा सोमभावा च सोमवर्त्मप्रसारिणी ॥ ३०५ ॥

सम्पन्ना च तथा सम्पत् सम्पद्दात्री तथैव च ।
संवृता च तथा सम्भाषणकौशलकारिणी ॥ ३०६ ॥

शुम्भनिशुम्भहन्त्री च सम्पन्ना सायतिस्तथा ।
सरःस्था सारसी चैव सुरसा सुरसाधिता ॥ ३०७ ॥

सौरस्यदायिनी चैव सनया सानया तथा ।
सुनीला स्वच्छबुद्धिश्च तथा स्वाच्छन्द्यकारिणी ॥ ३०८ ॥

रचनामृतवर्षिणी च स्विन्ना स्वप्नावती तथा ।
स्वयम्भूपूजिता चैव स्वयम्भूः स्वात्मदीपनी ॥ ३०९ ॥

स्वरसप्तकसङ्गीतरङ्गिणी स्वात्मभाविनी ।
स्वाहा स्वधा स्वाक्षरा च तथापि स्वामिवल्लभा ॥ ३१० ॥

सक्षता साक्षिणी चैव सुक्षोदा सूक्षिता तथा ।
हुङ्कारिणी तथा हूट्टवासिनी हठकारिणी ॥ ३११ ॥

हतिहन्त्री हुतप्रीता हुतासुरमहाहना ।
हूतपापा हेतिहस्ता होतृरूपा तथैव च ॥ ३१२ ॥

हौतासनप्रभाकर्त्री हृदम्बुजनिवासिनी ।
हननारिप्टहृदया हीनदोषा तथैव च ॥ ३१३ ॥

हम्भारवाकालनोत्था हृदयानन्दशालिनी ।
हयवाहनसुप्रीता हायनज्ञानदायिनी ॥ ३१४ ॥

हूयमाना हरिप्रीता हारिणी हीरकोज्ज्वला ।
हलिदर्शनक्रींभारा हलाहलनिपायिनी ॥ ३१५ ॥

हिलिहिलीतिकर्त्री च तथा हुलहुलिप्रिया ।
हेलाकरी ह्वलन्ती च ह्वालयन्ती तथैव च ॥ ३१६ ॥

हेषारवसमोदा सा हसन्ती हासविह्वला ।
हाहा हाहाकरी चैव हूहू गन्धर्ववेष्टिता ॥ ३१७ ॥

हैहयार्चिततजाश्च क्षतिकर्त्री क्षितिस्थिता ।
क्षुतकर्त्री क्षेत्ररूपा क्षेत्रपालनिषविता ॥ ३१८ ॥

क्षौतदोषप्रशमनी क्षुद्रा च क्षोदिना तथा ।
क्षौद्रकप्रीतहृदया क्षिपन्ती क्षोभवर्जिता ॥ ३१९ ॥

क्षमावती तथा क्षामाक्षरोल्लापविलासिनी ।
क्षेमङ्करी क्षौमवस्त्रा तथा क्षयविवर्जिता ॥ ३२० ॥

क्षरहीना भक्तजना क्षारहीना तथैव च ।
क्षारप्रीताक्षरप्राप्या क्षालनी क्षालनप्रिया ॥ ३२१ ॥

अघमर्दन्यङ्कजा च अङ्गप्रत्यङ्गकोमला ।
अच्छीकरणदक्षा च अजमाया तथैव च ॥ ३२२ ॥

अञ्चलीचञ्चला चैव अञ्जनारञ्जनी तथा ।
अटवीरटनप्रीता अतलाधःस्थिता तथा ॥ ३२३ ॥

अवनी अमरारातिकोटिकोटिनिपातिनी ।
अयस्थिता अरालभ्रुरशक्ताऽशकला तथा ॥ ३२४ ॥

अशया अशरा चैव अशलाकाशकोज्ज्वला ।
अस्वप्ना असहा चैव अहन्त्री अक्षवृत्तिगा ॥ ३२५ ॥

आकाशवासिनी चैव आगतापि तथैव च ।
आधारसुस्थिता चैव अचलादलकाह्वला ॥ ३२६ ॥

आचाररचिताचार्या आजिमध्यप्रवेशिनी ।
आयसा आरकूटस्था आलस्यक्षयकारिणी ॥ ३२७ ॥

आशंसाकर्मशुभदा आषाढधारिणी तथा ।
आशावर्धनकर्त्री च आशाज्योतिर्विधायिनी ॥ ३२८ ॥

आषाढमासि पूज्या च आशंसास्वान्तमास्थिता ।
आसारसुखिता चैव आहोस्विदितितर्किता ॥ ३२९ ॥

इडा इडतापत्रया ईषद्धास्यमिलन्मुखी ।
उड्डियानपीठगता उष्ट्रपुङ्गववाहिनी ॥ ३३० ॥

उक्ता उतथ्या ध्वजधृक् उद्धवप्रीतिकारिणी ।
उम्भिता उदिता चैव उन्नता उपरिस्थिता ॥ ३३१ ॥

इक्षुहस्ता तथाऽप्यूढा ऋतुकालसुखप्रदा ।
ऋतप्रिया तथा चैव ऋक्षमोक्षणकारिणी ॥ ३३२ ॥

ऋषिभिः सेविता चैव ऋष्यशृङ्गसमर्चिता ।
ओड्रपुष्पपूजिता च आधारचक्रवासिनी ॥ ३३३ ॥

मणिपुरवासिनी च स्वाधिष्ठाननिवासिनी ।
अनाहतानाहता च विशुद्धचक्रवासिनी ।
आज्ञाचक्रवासिनी च सहस्रदलवासिनी ॥ ३३४ ॥

॥ फल-श्रुति ॥

इतीमां नाम्नामष्टादशशतीं यः पठति शृणोति पाठयति श्रावयति वा स सर्वपापविमुक्तः,
स धनी धनद इव, स कविः कविरिव,
स पण्डितो गुरुरिव, स रूपवान् जगन्मोहनो मन्मथ इव,
स राज्याधिकारी सुरराज इव, स तेजस्वी वह्निरिव,
स शासकः पितृपतिरिव, स सर्वतोगतिः पवमान इव,
स शौर्ययुक्तः सूर्य इव, स शीतलः शीतमरीचिरिव भवेत् ॥ ३३५ ॥

यः पठेत् प्रयतो विद्वान् पद्यार्घ(र्धं) पद्यमेव वा ।
ब्रह्महत्यादिपापेभ्यो मुक्त एव न सशयः ॥ ३३६ ॥

इमं स्तवं पठन् व्यासः कवीन्द्रत्वमुपागतः ।
वाल्मीकिरपि विप्रत्वं विश्वामित्रो जगाम सः ॥ ३३७ ॥

यद्यपि कुष्ठी कुनखी बधिरोऽन्धः पुनरति दुर्गतो
नानादुरवस्थाजडीकृतकलेवरो जपति जापयति वा सोऽपि पापं सर्वं
सन्दह्य प्रेमलक्षणां भक्तिमधिष्ठाय सर्वोपरि भ्रा(म्रा)जते ॥ ३३८ ॥

सर्वाबाधाप्रशमनं धनधान्यविवर्धनम् ।
एतस्याध्ययनेनैव सत्यं सत्यं वदाम्यहम् ॥ ३३९ ॥

धर्मलिप्सुर्लभेद्धर्ममर्थेप्स्वर्थमवाप्नुयात् ।
कामं कामी लभेदाशु मुमुक्षुर्मोक्षमाप्नुयात् ॥ ३४० ॥

सङ्कटे समनुप्राप्ते इदं स्वस्त्ययनं परम् ।
रणे वा राजसदने द्यूते च विजयप्रदम् ॥ ३४१ ॥

यस्तु नित्यं समाहितः सम्यगालपति पुनरालापयति
शृणुते श्रावयति वा तद्दर्शनमात्रेण वादिनो निष्प्रभा भवन्ति,
दूरादेव तेजःपुञ्जप्रतिहतचक्षुषो योगिनी-डाकिनी-यक्ष-रक्ष-कूष्माण्ड-
भूत-प्रेत-पिशाच-हिंस्रजन्तवः पलायन्ते ॥ ३४२ ॥

तस्य वने वा गहने पोते वाताद्घूर्णिते वा न किञ्चिद्भयम् ।
न विद्युतो भयं न च दस्युतो भयं न राजतो भयं
नाऽनलतो भयं न केभ्योऽपि भयम् ॥ ३४३ ॥

स सर्वधर्मसम्पूर्णो नित्यानन्दमयस्तथा ।
इह लोके सुखं भुक्त्वा परत्र मयि लीयते ॥ ३४४ ॥

नापमृत्युर्न च ज्वरो नाऽशुभा बुद्धिरुन्मदा ।
न मात्सर्यं न लोभश्च तस्य पुंसोऽपि दुर्मतेः ॥ ३४५ ॥

इमा स्तुतिं पठति यः परां पुमान्
भवेत् स हि प्रथितकीर्तिरुत्तमाः ।
विधूयऽतत्सकलकल्मषं ब्रजेद्-व्रजेश्वरी चरणपद्म भृङ्गताम् ॥ ३४६ ॥

॥ इति श्रीकृष्णयामले महातन्त्रे चतुर्विशोऽध्यायः श्रीमद्राधादेव्या नाम्नामष्टादशशती सम्पूर्णम् ॥

 

 

 

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.