May 26, 2019 | aspundir | Leave a comment ॥ अथ श्रीराधा भक्तिज्ञान कवचम् ॥ कवच की महिमा तथा राधा अष्टाक्षर व नवाक्षर मंत्र का फल बताते हुए कहा कि ब्रह्मा, धर्मराज, नरनारायण, कामदेव, अग्नि, वायु, शेष कूर्मादि ने अपना अपना यथेष्ट सिद्ध किया । महर्षि दधीचि ने कवच तथा राधा मन्त्र — “ॐ श्रीं ह्रीं क्लीं ऐं रां राधिकायै स्वाहा ।” के प्रभाव से वज्रांग देह को प्राप्त किया था । ॥ श्रीमहादेव उवाच ॥ सद्वंशजातः शिष्यश्च शुद्धः सुब्राह्मणः सुधीः । मन्यते कृष्णतुल्यं च गुरु परमधार्मिकः ॥ देवमन्यं कृष्णतुल्यं यो ब्रवीति नराधमः । ब्रह्महत्यां च लभते महामूर्खो न संशयः ॥ परमात्मा स्वयं कृष्णो निर्गुणः प्रकृतेः परः । ततो देवास्तदंशाश्च सगुणाः प्राकृताः स्मृताः ॥ सर्वे जन्याः कृत्रिमाश्च पुरा ब्रह्मादयः सुराः । सर्वेषां जनकः कृष्णः परमाद्यः परात्परः ॥ शृणु वक्ष्यामि विप्रेन्द्र राधिकाकवचं शुभम् । परमानन्दसन्दोहाभिधमिष्टं सुदुर्लभम् ॥ कृष्णेन दत्तं मह्यं च शतशृङ्गे च पर्वते । निरामये च गोलोके पुण्ये वृन्दावने वने ॥ राधिकासद्विधाने च शोभने रासमण्डले । गोपगोपीकदम्बैश्च वेष्टिते समभीप्सिते ॥ अहं तुभ्यं प्रदास्यामि प्रवक्तव्यं न कस्यचित् । यद्धृत्वा पठनाद्भक्तो जीवन्मुक्तो भवेद् ध्रुवम् ॥ ब्रह्महत्यालक्षपापान्मुच्यते नात्र संशयः । कोटिजन्मार्जितात् पापादुपदेशान् प्रमुच्यते ॥ अश्वमेघसहस्त्रं च राजसूयशतं तथा । विप्रेन्द्र कवचस्यास्यकलां नार्हति षोडशीम् ॥ शिष्याय विष्णुभक्ताय साधकाय प्रकाशयेत् । शठाय परशिष्याय दत्त्वा मृत्यु लभेन्नरः ॥ ॥ अथ कवचम् ॥ विप्रेन्द्र कवचस्यास्य ऋषिर्नारायणः स्वयम् । कृष्णस्य भक्तिदास्ये च विनियोगः प्रकीर्तितः ॥ सर्वाद्या मे शिरः पातु केशं केशवकामिनी । भालं भगवती पातु लीला लोचनयुग्मकम् ॥ नासां नारायणी पातु सानन्दा चाधरौष्ठकम् । जिह्वां पातु जगन्माता दन्तं दामोदरप्रिया ॥ कपोलयुग्मं कृष्णेशा कण्ठं कृष्णप्रियाऽवतु । कर्णयुग्मं सदा पातु कालिन्दीकूलवासिनी ॥ वसुन्धरेशा वक्षो मे परमा सा पयोधरम् । पद्मनाभप्रिया नाभिं जठरं जाह्नवीश्वरी ॥ नित्या नितम्बयुग्मं मे कङ्कालं कृष्णसेविता । परात्परा पातु पृष्ठं सुश्रोणी श्रोणिकायुगम् ॥ परमाद्या पानयुग्मं नखरांश्च नरोत्तमा । सर्वाङ्गं मे सदा पातु सर्वेशा सर्वमङ्गला ॥ पातु रासेश्वरी राधा स्वप्ने जागरणे च माम् । जले स्थले चान्तरीक्षे सेविता जलशायिनी ॥ प्राच्यां मे सततं पातु परिपूर्णतमप्रिया । वह्नीश्वरी वह्निकोणे दक्षिणे दुःखनाशिनी ॥ नैर्ऋते सततं पातु नरकार्णवतारिणी । वारुणे वनमालीशा वायव्यां वायुपूजिता ॥ कौबेरे मां सदा पातु कूर्मेण परिसेविता । ऐशान्यामीश्वरी पातु शतशृङ्गनिवासिनी ॥ वने वनचरी पातु वृन्दावनविनोदिनी । सर्वत्र संन्ततं पातु सर्वेशा विरजेश्वरी ॥ प्रथमे पूजिता या च कृष्णेन परमात्मना । षडक्षर्या विद्यया च सा मां रक्षतु कातरम् ॥ द्वितीये पूजिता देवी शम्भुना रासमण्डले । नानासंभृतसंभारैर्माया प्रकृतिरीश्वरी ॥ सप्ताक्षर्या विद्यया च पूज्यया प्रणवाद्यया । तृतीये पूजिता देवी ब्रह्मणा परमादरम् ॥ श्रीबीजयुक्तया भक्त्या चाष्टाक्षर्या च विद्यया । चतुर्थे पूजिता देवी शेषेण विघ्ननाशिनी ॥ तेनैव सेविता विद्या मायायुक्ता नवाक्षरी । विद्या सा चापि धर्मेण सेविता परमेश्वरी ॥ धर्मेण दत्ता सा विद्या पुत्र नारायणर्षये । नराय शुद्धभक्ताय सा च विद्या मनोहरा ॥ नवाक्षरी महाविद्या कामदेवेन सेविता । तदधीनं सर्वविश्वं पूज्यया विद्यया यया ॥ सम्प्राप दाहिकां शक्तिं वह्निश्च विद्यया यया । नवाक्षरी महाविद्या वायुना परिषेविता ॥ विश्वेषां प्राणरूपश्च पूज्यया विद्यया यया । सर्वाधारश्च पूज्यश्च बलवान् सर्वेतोऽभवत् ॥ शेषाधारश्च कूर्मश्च पूज्यया विद्यया यया । विश्वाधारश्च शेषश्च तया च विद्यया यया ॥ धराधरा च सर्वेषां तया च विद्यया सदा । तयैव विद्यया शुद्धा गङ्गा भुवनपावनी ॥ तयैव तुलसी शुद्धा तीर्थपूता बभूव सा । तया स्वाहा वह्निजाया पितृणां कामिनी स्वधा ॥ लक्ष्मीर्माया कामवाणी सर्वाद्या प्रणवादिका । रासेश्वरी राधिका सा ङेन्ता वह्निप्रियान्तका ॥ तत्षोडशी महाविद्या परिपूर्णतमा श्रुतौ । कामधेनुस्वरूपा सा सर्वसिद्धिप्रदायिनी ॥ पुरा सनत्कुमारेण षोडशी परिसेविता । सनकेन सनन्देन तथा सनातनेन च ॥ शुक्रे ण गुरुणा पूज्या सिद्धा व्यासेन सेविता । पपौ समुद्रं सोऽगस्त्यः पूज्यया विद्यया यया ॥ रासेश्वरी ङेन्तहीना षोडश्या मुनिपुङ्गव । दधीचिना सेविता सा विद्या च द्वादशाक्षरी ॥ तया तदस्थि चाव्यर्थमन्त्रमेव बभूव ह । चतुर्दशेन्द्रावच्छिन्नं मुनिरासीन्निरापदः ॥ स्वेच्छामृत्युर्मुनिश्चैव जितः कालोऽपि विद्यया । देवानां प्रार्थनेनैव तत्याज स कलेवरम् ॥ मत्तो मन्त्रं गृहीत्वा च जजाप पुष्करे मुनिः । शतवर्ष तपस्तप्त्वा ददर्श परमेश्वरीम् ॥ दत्त्वा सा स्वपदं तस्मै गोलोकं च जगाम सा । देहं त्यक्त्वा च स मुनिर्गोलोकं प्रययौ पुरा ॥ इत्येवं कथितं वत्स कवचं परमाद्भुतम् । परमानन्दसन्दोहं वेदेषु च सुदुर्लभम् ॥ श्रीकृष्णेनैव कथितं मह्यं भक्ताय भक्तितः । मया तुभ्यं प्रदत्तं च प्रवक्तव्यं न कस्यचित् ॥ गुरुमभ्यर्थ्य विधिना वस्त्रालंकारचन्दनैः । नमस्कृत्य परं भक्त्या कवचं धारयेत् सुधीः ॥ पठित्वा कवचं दिव्यं परमादरपूर्वकम् । गुरवे दक्षिणां दत्त्वा लभेत्तस्य शुभाशिषम् ॥ महामूढो नोपदिष्टः कवचं धारयेत् पठेत् । निष्फलं तद्भवेत् सर्वं शतलक्षं जपेद्यदि ॥ उपदिष्टो यदि पठेत् धारयेत् कण्ठदेशतः । जले वह्नौ च शस्त्रास्ते मरणं नो भवेद्भुवम् ॥ कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः । अनेन कवचेनैव शङ्खचूडः प्रतापवान् ॥ युयुधे से मया सार्धं वर्षं च नर्मदातटे । न विद्धो मम शूलेन दत्त्वा च कवचं मृतः ॥ सर्वाण्येव हि दानानि व्रतानि नियमानि च । तपांसि यज्ञाः पुण्यानि तीर्थान्यनशनानि च ॥ सर्वाणि कवचस्यास्य कलां नार्हन्ति षोडशीम् । इदं कवचमज्ञात्वा भजेद्यः परमेश्वरीम् ॥ शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः । इत्येवं कथितं सर्वं राधिकाकवचं मुने ॥ ॥ इति नारदपञ्चरात्रे ज्ञानामृतसारे द्वितीयरात्रे भक्तिज्ञानकथने राधाकवचम् ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe