Print Friendly, PDF & Email

॥ अथ श्रीराधिका सहस्रनाम स्तोत्रम् ॥

इस सहस्रनाम स्तोत्र में पूर्णाभिषेक दीक्षा से मन्त्र व कर्म के ज्ञान हेतु कहा गया है ।
॥ ईश्वरोवाच ॥

इति ते कथितं देवि किमन्यत् कथयामि ते ।
श्रोत्री त्वं परमेशानि अहं वक्ता च शाश्वतः ॥

॥ देव्युवाच ॥

कियदन्यन्महादेव पृच्छामि यदिहोच्यते ।
हृदये तव देवेश नानातन्त्राणि सन्ति वै ॥

नानातन्त्राणि मन्त्राणि रहस्यानि पृथक् पृथक् ।
बहूनि तव देवेश हृदये देव सुव्रत ।
कृपया परमेशान कथयस्व दयानिधे ॥

॥ ईश्वरोवाच ॥

पद्मिन्या परमेशानि रहस्यं नास्ति सुन्दरी ।
त्वयि सर्वं महेशानि कथितं परमेश्वरि ॥

किञ्चिदन्यन्महेशानि नास्ति में गोचरे प्रिये ।
यद् यद् वदन्ति महेशानि रहस्यं कथितं मया ॥

॥ देव्युवाच ॥

पद्मिन्याः परमेशान रहस्यं कथय प्रभो ।
यदि नो कथ्यते देव त्यजामि विग्रहं तदा ॥

॥ ईश्वरोवाच ॥

शृणु प्रिये कुरङ्गाक्षि एतत् प्रौढं कथं तव ।
प्रौढत्वं यदि चार्वङ्गि रहस्यं कथयामि ते ॥

रहस्यं शृणु चार्वङ्गि स्तोत्रं परमदुर्लभम् ।
स्तोत्रं सहस्रनामाख्यमुपविद्यासु सम्मतम् ॥

उपविद्यासु देवेशि अतिगुप्तमनोहरम् ।
एतत् स्तोत्रं महेशानि पद्मिनीसम्मतं सदा ॥

एतत्तु पद्मिनीस्तोत्रमाश्चर्यं परमाद्भुतम् ।
यन्नोक्तं सर्वतन्त्रेषु तव भक्त्या प्रकाशितम् ॥

विनियोगः – ॐ अस्य श्रीपद्मिनी सहस्रनाम स्तोत्रस्य श्रीकृष्ण ऋषिः, महिषमर्दिन्यधिष्ठात्रि देवता, गायत्रीच्छन्दो, महाविद्यासिध्यर्थे विनियोगः ॥

ॐ ह्रीं ऐं पद्मिन्यै राधिकायै ।
राधारमणीरूपा निरुपमरूपवतीरूपधनाविश्या वामा रजोगुणा ।
रक्ताङ्गी रक्तपुष्यामाराध्या रासपरायणा रम्भावती रूपलीलारञ्जनी रञ्जनीरतिः ।
रतिप्रिया रमणीया रसपुण्ड्रा रसायना ।
रासमध्ये रासरूपा रासवेशा रासोत्सुका ॥

रसवती रसोल्लासा रसिका रसभूषणा ।
रसमालाधरी रङ्गी रक्तपट्टपरिच्छदा ॥

कमला कल्पलतिका कुलव्रतपरायणा ।
कामिनी कमला कुन्ती कलिकल्लोलनाशिनी ॥

कुलीना कुलवती कामी कामसन्दीपनी तथा ।
कौमारी कृष्णवनिता कामार्त्ता कामरुपिणी ॥

कामुकी कलुषघ्नी च कुलंज्ञा कुलपण्डिता ।
कृष्णवर्णा कृशाङ्गी च कृष्णवस्त्रपरिच्छदा ॥

कान्ताकामस्वरूपा च कामरूपा कृपावती ।
क्षेमा क्षमावती चेव खेलखञ्जनगामिनी ॥

खस्था खगा खगस्थात्री खगणस्य विहारिणी ।
गरिष्ठा गरिमा गङ्गा गया गोदावरी गतिः ॥

गान्धारी गुणिनी गौरी गङ्गा गोकुलवासिनी ।
गान्धर्वी गानकुशला गुणागुणविलासिनी ॥

घर्घरा. धर्मदा धर्मा धनस्था धनवासिनी ।
घृणा घृणावती घोरा घोरकर्मविवर्णिता ॥

चन्द्रा चन्द्रप्रभा चैव चन्द्रमूर्तिपरिच्छदा ।
चन्द्ररूपा च चन्द्राख्या चञ्चला चारुभूषणा ॥

चतुरा चारुलीला च चम्पा चम्पावती तथा ।
चन्द्ररेखा चन्द्रकला चारुवेशा विनोदिनी ॥

चन्द्रचन्दनभूषाङ्गी चार्वङ्गी चन्द्रभूषणा ।
चित्रिणी चित्ररूपा च चित्रमूर्तिधरा सदा ॥

छद्मरुपा छद्मवेशी श्वेतछत्रविधारिणी ।
छत्रतेपा च छत्राङ्गी छत्रघ्नी छत्रपालिनी ॥

क्षरितामृतधारौधा छद्मवेशनिवासिनी ।
छटीकृता मरालौधा छरीकृतनिजामृता ।
जयन्ती च जगन्माता जननी जन्मदायिनी ।
जया जेत्री च जरती जीवनी जगदम्बिका ॥

जीवाजीवस्वरुपा च जाड्यविध्वंसकारिणी ।
जगद्योनिर्जगच्छ्रेष्ठा जगद्धेनुर्जगन्मयी ॥

जगदानन्दजननी जनयित्री जनसम्पदात् ।
झङ्कारवाहिनी झञ्झा झङ्कारनिर्झरावती ॥

टङ्कार टङ्किणी टङ्का टङ्किता टङ्करूपिणी ।
डम्बरडम्भरा डम्बा डमडम्बा च डम्बुरा ॥

टौकिताशेषनिर्घोषा चलचलितलोचना ।
तपिनी त्रिपथातीर्थवासिनी त्रिदशेश्वरी ॥

त्रिलोकत्रयी त्रैलोक्यतारिणी तरणे तरुः ।
तापहन्त्री तपातापा तपनीया तपावती ॥

तापिनी त्रिपुरादेवी त्रिपुराज्ञाकरी सदा ।
त्रिलक्षा तारिणी तारा तारानायकमोहिनी ॥

त्रैलोक्यगमना तीर्णा तुष्टिता त्वरिता त्वरा ।
तृष्णा तरङ्गिनी तीर्था त्रिविक्रमविहारिणी ॥

तमोमयी तामसी च तपस्या पतसः कला ।
त्रैलोक्यव्यापिनी तुष्टा तृप्तिस्तुत्या तुला तथा ॥

त्रैलोक्यमोहिनी तूर्णा त्रैलोक्यविभवप्रदा ।
त्रिपदी च तथा तथ्या तिमिरध्वंसचन्द्रिका ॥

तेजोरूपा तपः पारा त्रिपुरा त्रिपदस्थिता ।
त्रयीतन्नी तापहरा तपनाङ्गजवाहिनी ॥

तरिस्तरणिस्तारुण्या तपिता तरणीप्रिया ।
तीव्रपापहरा तुल्या तूनपापतनूनपात् ॥

दारिद्र्यनाशिनी दात्री दक्षादेया दयावती ।
दिव्यादिव्यस्वरूपा च दीक्षादक्षादयाद्रवा ॥

दिव्यरुपा दिव्यमूर्तिर्दैत्येन्द्रप्राणनाशिनी ।
दुता च दुतरूपा च दन्दशूकविनाशिनी ॥

दुर्वारा दमयाद्या च देवकार्यकरी सदा ।
देवप्रिया देवयोज्या दैवा दैवधिया सदा ॥

दिक्पालपददात्री च दीर्घाद्या दीर्घलोचना ।
दुष्टद्वेषकामदुधा दोग्धी दूषणवर्जिता ॥

दुग्धा दूसदृशाभाषा दिव्यादिव्यगतिप्रिया ।
द्यूनदीदीनशरणा दिव्या देहविहारिणी ॥

दुर्गमा दरिमा दामा दूरधनी दूरवासिनी ।
दुर्विगाद्या दयाधारा दूरसन्तापनाशिनी ॥

दुराशया दुराधारा द्राविणी दुहिना स्तता ।
दैत्यशुद्धिकरी देवी सदा दानवसिद्धिदा ॥

दुर्बुद्धिनाशिनी देवी सततं दानदायिनी ।
दानदात्री च देवेशी द्यावाभूमिविगाहिनी ॥

दृष्टिदा दृष्टिफलदा देवतागृहसंस्थिता ।
दीर्घव्रतकरी दीर्घा दीर्घधर्मा दयावती ॥

दण्डिनी दण्डनीतिश्च दीप्तदण्डधरार्चिता ।
दानार्चिता द्रवद्रव्या द्रव्यैकनियमापरा ॥

दुष्टसंतापशाम्या च दात्रा दवथुरोधिनी ।
देवा दिव्यबलवती दान्तादान्तजनप्रिया ॥

दारिद्र्याद्रितटा दुर्गा दुर्गादन्यप्रचारिणी ।
धर्मरूपा धर्मधूरा धेनुरूपा धृतिर्ध्रुवा ॥

धेनुदाना ध्रुवस्पर्शा धर्मकामार्थमोक्षदा ।
धर्मिणी धर्ममाता च धर्मधात्री धनुर्द्धरा ॥

धात्री ध्येया धरा धोरी धारिणी धृतकल्मशी ।
धनदा धर्मदा धन्या धान्यदा धन्यदा धना ॥

धन्या धान्याधिरूपा च धरित्री धनपूरिता ।
धारणा धनरूपा च धर्माधर्मप्रचारिणी ॥

धर्मिणी धर्मतन्त्रास्या धर्मिम्नामलकेशिनी ।
धर्मप्रचारनिरता धर्मरूपा धुरन्धरी ॥

धनुर्विद्याधरी धात्री धनुर्विद्याविशारदा ।
निरानन्दा निराहा च निर्वाणद्वारसंस्थिता ॥

निर्वाणपदवी धात्री नन्दिनी नाकनायिका ।
नारायणी निषिद्धघ्नी निजरूपप्रकाशिनी ॥

नमस्या निर्दया नन्दनता नूतनरूपिणी ।
निर्मला निर्मलाभाषा निरख्या निरपत्रपा ॥

नित्यानन्दकामी नित्या नित्यनूतनविग्रहा ।
निषिद्धा नीतिधैर्या च निर्वाणपददीपिका ॥

निःशङ्का च निरातङ्का निर्नाशितमहामनाः ।
निर्मला नन्दजननी निर्मलश्यामवेशिनी ॥

निरवद्यकुलश्रेष्ठा नित्यानन्दस्वरूपिणी ।
निर्णया निर्णयार्पिता निषिद्धकर्मवर्जिता ॥

नित्योत्सवा नित्यतप्ता नमस्कार्या निरञ्जना ।
निष्ठावती निरातङ्का निर्लेपा निश्चलात्मिका ॥

निरवद्या निरीशा च निरञ्जनपुरस्थिता ।
पुण्यप्रदा पुण्यकरी पुण्यगर्भा पुरातनी ॥

पुण्यरूपा पुण्यदेहा पुण्याङ्गीता च पावनी ।
पूजापचित्रा परमापरा पुण्यविभूषणा ॥

पुण्यदात्री पुण्यधारा पुण्यापुण्यप्रवाहिनी ।
पुण्यदेहा पुण्यवती पूर्णिमा पूर्णचन्द्रमा ॥

पौर्णमासी परा पद्मा पथज्ञा पद्मगन्धिनी ।
पद्मिनी पद्मवस्त्रा च पद्ममालाधरा सदा ॥

पद्मोद्भवा पराख्या च परमानन्दरूपिणी ।
प्रकाश्या परमाश्चर्या पद्मगर्भनिवासिनी ॥

पावनी च तथा पूता पवित्रा परमाकला ।
पद्यार्चिता पद्यसंस्था पद्ममाता पुरातनी ॥

पद्मासनगता नित्या पद्मासनपरिच्छदा ।
शुक्लपद्मासनगता रक्तपद्मासना तथा ॥

पीतपद्मासनागता कृष्णपद्मस्थिता तथा ।
पदार्थदायिनी पद्मावनवासपरायणा ॥

प्रकाशिनी प्रगन्ता च पुण्यश्लेका च पावनी ।
फलहस्ता फलहरा फलिनी फलरूपिणी ॥

फुल्लेन्दीलोचना फुल्ला फुल्लकोरकगन्धिनी ।
फलिनी फालिनी फेना फुल्लच्छाटितपातका ॥

विश्वमाता च विश्वेशी विश्वाविश्ववरप्रिया ।
ब्रह्मण्या ब्राह्मणी ब्राह्मी ब्रह्मज्ञा विमलामला ॥

बहुला बाहुला वल्ली वल्लरी वनदायिनी ।
विभ्रान्ता विक्रमामाला बहुभाग्यविलोचना ॥

विश्वामित्रा विष्णुसखी वैष्णवी विष्णुवल्लभा ।
विरूपाक्षप्रिया देवी विभूतिर्विश्वतोमुखी ॥

वेदावेदरत्नवाणी वेदाक्षरसमन्विता ।
विद्या विद्यावती वन्द्या बृहती ब्रह्मवादिनी ॥

वरदा विप्रदृष्टा च वरिष्ठा च विशोधिनी ।
विद्याधरी वसुमती विप्रवृद्धा विशोधिता ॥

व्योमस्थानवती वामा विधात्री विबुधप्रिया ।
बुद्धिर्विनाशिनी विद्या ब्रह्मरूपवरानना ॥

वासिनी ब्रह्मजननी ब्रह्महत्यापहारिणी ।
ब्रह्माविष्णुस्वरूपा च सदा विभववर्द्धिनी ॥

विभाषिणी व्यापिनी च व्यापिका परिचारिका ।
विपन्नार्तिहरा देवी विनयव्रतधारिणी ॥

विरिञ्चिभयसंहंत्री विपञ्चीवाद्यतत्परा ।
वेणुवाद्यपरा देवी वेणुश्रुतिपरायणा ॥

वर्चस्वनी बलकरी बलमूला विरस्वती ।
विपाप्मा विशिखा चैव विकल्पपरिवर्जिता ॥

वृद्धिदा बृहती देवी विधिविच्छन्नसंशया ।
विचित्राङ्गी विचित्राभा विद्याविभववर्द्धिनी ॥

विगया विनया वन्द्या वामदेवी वरप्रदा ।
विषघ्नी व विशालाक्षी विज्ञानविन्ध्यमानिनी ॥

रुद्रा भोगवती भव्या भवानी भयवासिनी ।
भूतधात्री भयहरी भक्तवश्या भयापहा ॥

भक्तिदा भयदा भेरी भक्तदुर्गप्रदायिनी ।
भागीरथी भानुमती भाग्यदा भगनिर्हिता ॥

भवप्रिया भूततुष्टी भूतिदा भूतभूषणा ।
भोगोवती भूतिमती भव्यरूपा भ्रमिभ्रमा ॥

भूरिदा भक्तिसुलभा भाग्यवृद्धिकरी सदा ।
भिक्षुमाता भिक्षुनिया भव्याभव्यस्वरूपिणी ॥

महामाया मातृप्रिया महानन्दा महोदरी ।
मतिर्मुक्तिर्मनोज्ञा च महामङ्गलदायिनी ॥

महापुण्या महादात्री मैथुनप्रियलालसी ।
मनोज्ञा मालिनी मान्या मणिमाणिक्यधारिणी ॥

मुनिस्तुता मोहकरी मोहहन्त्री मदोत्कटा ।
मधुपानरता मद्या सदाघूर्णितलोचना ॥

मधुपानमत्ता च मधुलुब्धा मधुव्रती ।
मानिनी मालिनी मान्या मनोरथपथातिगा ॥

मोक्षैशऽवर्यप्रदामत्यां महापद्मवनाश्रिता ।
महाप्रभावा महती मृगाक्षी मीनलोचना ॥

महाकाठिन्यसम्पूर्णा महाक्षी महती कला ।
मुक्तिरूपा महामुक्ता मणिमाणिक्यभूषणा ॥

मुक्ताफलचित्राङ्गी मुक्तारञ्जितनासिका ।
महापातकनाशघ्नी मनोनयननन्दिनी ॥

महामाणिक्यरचिता महाभूषणभूषिता ।
मायावती मोहहन्त्री महाविद्याविधारिणी ॥

महामेधा महाभूतिर्महामायाप्रियतमा ।
मनोधरी महोपाया महामणिविभूषणा ॥

माहमोहप्रणयिनी महामङ्गलदायिनी ।
यशस्विनी यशोदा च यमुनावारिहारिणी ॥

योगसिद्धिकरी यज्ञा यज्ञेशवन्दितप्रिया ।
यज्ञेशयज्ञफलदा यजनीया यशङ्करी ॥

योगयोनिर्योगसिद्धा योगिनी योगबुद्धिदा ।
योगयुक्ता यमाद्यष्टसिद्धिर्यज्ञैकधारिणी ॥

यमुनाजलसेव्या च यमुनाजलविहारिणी ।
यामिनी यमुना याम्या यमलोकनिवासिनी ॥

लोलालोकविलासा च लोलात् कल्लोलमालिका ।
लोलाक्षी लोकमाता च लोकानन्दप्रदायिनी ॥

लोकबन्धुर्लोकधात्री लोकालोकनिवासिनी ।
लोकत्रयनिवासा च लक्षलक्षणलक्षिता ॥

लीलालोका च लावण्या लघिमा कमलेक्षणा ।
वासुदेवप्रिया वामा वसन्तसमये प्रिया ॥

वासन्ती वसुदा वज्रा वेणुवादपरायणा ।
वीणावाद्यप्रमत्ता च वीणानादविभूषणा ॥

वेणुवादरता चैव वंशीनादविभूषणा ।
शुद्धाशुद्धरतिः शास्तिः शैशवा शान्तिविग्रहा ॥

शीतला शोषिता शोभा शुभदा शुभदायिनी ।
शिवप्रिया शिवानन्दा शिवपूजासु तत्परा ॥

शिवभृत्या शिवसत्या शिवनित्यपरायणा ।
श्रीमती श्रीनिवासा च श्रुतिरूपा शुभव्रता ॥

शुद्धविद्याजयकरी शुभकर्मी शुभाशया ।
श्रुतानन्दा श्रुतिः श्रौत्री शिवप्रेमपरायणा ॥

शोषणी शुभवार्ता च शालिनी शिवनर्तकी ।
षड्गुणा यूपदाक्रान्त्या षडङ्गश्रुतिरूपिणी ॥

सरसा सुप्रभा सिद्धा सिद्धसिद्धिप्रदायिनी ।
सेव्या सङ्गा सतिर्मुक्तिर्मूर्तिरूपा मदप्रिया ॥

सम्पत्प्रदा स्तुतिः स्तुत्या स्तवनीया स्तवप्रिया ।
स्थैर्यदा स्थैर्यगा सौख्या स्त्रैणसौभाग्यदायिनी ॥

सूक्ष्मासूक्ष्मा स्वधा स्वाहा स्वधालोपप्रमोदिनी ।
स्वर्गप्रिया ससागरा सर्वा पातकनाशिनी ॥

संसारवारिणी राधा सौभाग्यवर्द्धिनी सदा !
हरप्रिया हिरण्याभा हरिलक्ष्मीर्हिरण्मयी ॥

हंसरूपा हरिद्राभा हरिद्वर्णा शुचिस्मिते ।
क्षमा क्षालिता क्षोभा क्षुद्रघण्टाविधारिणी ॥

जपमेकं शृणु प्रौढे स्वराक्षरसमन्वितम् ।
स्तोत्रं सहस्रनामाख्यं स्वरव्यञ्जनसंयुतम् ॥

अजरा अतुला अन्ता अनन्तामृतदायिनी ।
अन्नदाता अशोका च अलका अमृतस्रवा ॥

अनाथवल्लभा अन्ता अयोनिसम्भवा प्रिये ।
अव्यक्तालक्षणा क्षुण्णा विच्छिन्ना चापराजिता ॥

अनाथानामभीष्टार्थसिद्धिदानन्दवर्धिनी ।
अणिमादिगुणाधारा अगण्यालिकहारिणी ॥

अचिन्त्यशक्तिवलयाद्भुतरूपा च धारिणी ।
अद्रिराजसुता दूती अष्टयोगसमन्विता ॥

अच्युता अनवच्छिन्ना अक्षुण्णशक्तिधारिणी ।
अनन्ततीर्थरूपा च अनन्तामृतरूपिणी ॥

अनन्तमहिमापारा अनन्तसुखदायिनी ।
अर्थदा अन्नदा अर्था सदा अमृतवर्षिणी ॥

अविद्याजालशमनी अप्रतर्व्यगतिप्रदा ।
अशेषविघ्नसंहन्त्री अशेषगुणगुम्फिता ॥

अज्ञाननाशिनी देवी अनन्तसिद्धिदायिनी ।
अशेषपापसंहन्त्री अशेषदेवतामयी ॥

अन्नदाराऽमृतादेवी अज्ञानतिमिरप्रदा ।
अनुग्रहपरा देवी अभिरामविनोदिनी ॥

अनवद्यपरिच्छिन्ना अत्यनन्तकलङ्किणी ।
आरोग्यदात्री आनन्दा अपरार्त्तिविनाशिनी ॥

आश्चर्यरूपा आद्यस्था आप्तविद्या सदा प्रिया ।
आप्यायिनी च आलस्यआपदाहाऽमृतप्रदा ॥

इष्टारतिरिष्टदात्री इष्टापन्नफलप्रदा ।
इतिहासस्मृतिश्वेता इहासूत्रफलप्रदा ॥

इष्टा च इष्टरूपा च इत्यादिपरिवन्दिता ।
इन्दिरारचिताक्षी च अलङ्कारविधारिणी ॥

इन्द्राणीसेवितपदा इन्द्रियप्रीतिदायिनी ।
ईश्वरी ईशजननी ईशऐश्वर्यदायिनी ॥

उत्तङ्कशक्तिसंयुक्ता उपमानविवर्जिता ।
उत्तमश्लोकसंसेव्या उत्तमोत्तमरूपिणी ॥

उक्षा उषा उधाराधा उर्मिला च शुचिस्मिते ।
ऊहाऊहवितर्का च ऊर्ध्वधारा च ऊर्ध्वगा ॥

ऊर्ध्वधारा ऊर्ध्वयोनिरूपपापविनाशिनी ।
ऋषिवृन्दस्तुता ऋद्धिकारणत्रयनाशिनी ॥

ऋतम्भरा ऋद्धिदात्री ऋकथा ऋक्स्वरूपिणी ।
ऋतुप्रिया ऋक्षमाता ऋक्षार्चिर्ऋक्षमार्गगा ॥

ऋतुलक्षणरूपा च ऋतुमार्गप्रदर्शिणी ।
एषिताखिलसर्वस्था एकैकायुतदायिनी ॥

ऐश्वर्यतर्प्यरुपा च ऐतिरैन्द्रशिरोमणिः ।
ओजस्विनी औषधी च ओजोनादौजयायिनी ॥

ओङ्कारजननी देवी ओङ्कारप्रतिपादिका ।
औदार्यप्रकटा भद्रे औपेन्द्रोषधिविग्रहा ॥

अश्वस्था च अमृता अम्बा अम्बालिका तथा ।
अम्बुजाक्षी च अन्धाना अम्बुस्निग्धाम्बुजानना ॥

अंशुमाली अंशुमतिरंशीत्यंशांशसम्भवा ।
अन्धतामिश्रहा भद्रे अत्यन्तशोडिनस्वरा ॥

अर्थेशा अर्थदायिनी अर्थसम्पत्प्रदायिनी ।
शृणु नामान्तरं भद्रे ककारादि वरानने ॥

अत्यन्तसुन्दरं शुद्धं निर्मलोत्पलगन्धिनी ।
कूटस्था करुणा कान्ता कर्मजालविनाशिनी ॥

कमला कल्पलतिका कलिकल्मषनाशिनी ।
कमनीया कला कर्णा कपर्दिपूजनप्रिया ॥

कदम्बकुसुमाभाषा सदा कोकनदेक्षणा ।
कालिन्दी केलिकलिता कणा कादम्बमालिका ॥

कान्तालोकत्रयातीता कन्थरूपा मनोहरा ।
खड्गिनी खड्गधाराभा खगाखगेन्दुधारिणी ॥

खेखलेगामिनी खड्गा खड्गेन्दुतलकाष्ठिका ।
खेचरी खेचरीविद्या खइति ख्यातिदायिनी ॥

खण्डिताशेषपापौघा खलवृद्धिविनाशिनी ।
खातेन वन्दसन्दोहा खड्गखट्वाङ्गधारिणी ॥

खरसन्तापशमनी खरमा च निकृन्तनी ।
गुहागन्धगतिर्गौर्वी गन्धर्वनगरप्रिया ॥

गूढरुपा गुणवती गुर्वी गौरवराङ्गिनी ।
ग्रहपीडाहरा गुप्ता मदस्निग्धमना प्रिया ॥

चाम्पेयलोचना चारु चार्वङ्गी चारुरूपिणी ।
चन्द्रचन्दनसिक्ताङ्गी चर्वणीया चिरस्थिता ॥

चारुचम्पकमालाढ्या चलिताशेषदुष्कृता ।
चारिताशेषवृजिला चारुताशेषमस्तला ॥

रक्तचन्दनसिक्ताङ्गी रक्ताङ्गी रक्तमालिका ।
शुक्लचन्दनसिक्ताङ्गी शुक्लाङ्गी शुक्लमालिका ॥

पीतचन्दनसिक्ताङ्गी पीताङ्गी पीतमालिका ।
कृष्णचन्दनसिक्ताङ्गी कृष्णाङ्गी कृष्णमालिका ॥

शुक्लवस्त्रपरीधाना शुक्लवस्त्रपरायणी ।
रक्तवस्त्र परीधाना रक्तवस्त्रोत्तरायणी ॥

पीतवस्त्रपरीधाना पीतवस्त्रोत्तरायणी ।
कृष्णपट्टपरीधाना कृष्णपट्टोत्तरायणी ॥

वृन्दावनेश्वरी राधा कृष्णकार्यप्रकाशिनी ।
पद्मिनी नागरी गोपी कालिन्दी अवगाहिनी ॥

गोपिश्वरप्रिया भूत्या सदा नगरमोहिनी ।
त्रिपुरा त्रिपुरादूती त्रयी त्रिपुरसुन्दरी ॥

त्रिपुरासन्निकर्षस्था त्रिपुराऽनुचारिका ।
त्रिपुरापुरसंस्था तु या राधा पद्मिनीपरा ॥

नानासौभाग्यसम्पन्ना नानाभरणभूषिता ।
स्तोत्रं सहस्रनामाख्यं कथितं तव भक्तितः ॥

॥ फल-श्रुति ॥

एतत् स्तोत्रञ्च मन्त्रञ्च कवचञ्च वरानने ।
कल्पे कल्पे च देवेशि प्रपठेद्यदि मानवः ॥

उपास्य राधिका विद्यां केवलं कमलेक्षणे ।
बहुकालेन देवेशि उपविद्याऽपि सिध्यति ॥

पद्मिनी राधिका विद्या उपविद्यासु निश्चिता ।
महाविद्यां महेशानि उपास्य यत्नतः स्वयम् ॥

प्रकटं परमेशानि राधामन्त्रेण सुन्दरि ।
शृणु नाम सहस्राणि प्रकटे यत्तु शस्यते ॥

कृष्णस्तु कालिका साक्षात् राधा प्रकृति पद्मिनी ।
कृष्णराधे गोविन्द इदमुच्चार्य यत्नतः ॥

सदासौ वैष्णवी देवी सर्वत्रैव प्रकाशते ।
गोविन्दो यस्तु देवेशि स्वयं त्रिपुरसुन्दरी ॥

विना मन्त्रं विना होमं विना पूजां विना क्रियाम् ।
प्राणायामं विना ध्यानं विना भूतविशोधनम् ॥

विना जापं विना दानं येन राधा प्रसीदति ।
राधासहस्रनामाख्यस्तोत्रमार्गेण पार्वति ॥

यो जपेद् वैष्णवं मन्त्रं राधिकामन्त्रमेव च ।
स पतेन्नरके घोरे यावदिन्द्राश्चतुर्दश ॥

श्रुत्वा गुरुमुखान्मन्त्रं वैष्णवंभक्तितत्परः ।
ततः पुरश्चरीं कुर्यादेकविंशतिसंख्यके ॥

पूर्णाभिषेकसिक्तस्य ततो गुरुपदार्चनम् ।
विना पूर्णाभिषेकञ्च भवाब्धेः पारमिच्छति ॥

अज्ञस्य तस्य दुर्बुद्धेर्निरयं पतनं भवेत् ।
सत्यं सत्यं महेशानि सत्यं सत्यं वदाम्यहम् ॥

भवाब्धितरणं नास्ति विना पूर्णाभिषेचनम् ।
नानागमपुराणादि वेदवेदाङ्गशास्त्रतः ॥

मयोद्भूतं महेशानि सारं पूर्णाभिषेचनम् ।
तस्मात् सर्वप्रयत्नेन कुर्यात् पूर्णाभिषेचनम् ॥

कृत्वा पूर्णाभिषेकञ्च पठेत् राधास्तवं प्रिये ।
स्तवपाठान्महेशानि सा भवेद्भवबन्धनः ॥

स्तोत्रं सहस्रनामाख्यं नयस्य जपतोन्मनूम् ।
राधाकृष्णस्य देवेशि तस्य पापफलं शृणु ॥

कुम्भीपाके स पच्येत यावद् वै ब्रह्मणः शतम् ।
विमग्नानां यथा श्रेष्ठा भवेद्भागीरथिः प्रिये ॥

वैष्णवानां यथा शम्भुः प्रकृतीनां यथा सती ।
पुरुषाणां यथा विष्णुर्नक्षत्राणां यथा शशी ॥

स्तवनाच्च तथा श्रेष्ठं राधातन्त्रमिदं प्रिये ।
जपपूजादिकं यद्यबलिहोमान्तिकन्तथा ॥

श्रीराधास्तोत्रपाठस्य कलां नार्हति षोडशीम् ॥

॥इति वासुदेवरहस्ये राधातन्त्रे द्वात्रिंशत् पटले श्रीराधा सहस्त्रनामः ॥

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.