September 18, 2015 | aspundir | Leave a comment संसार-मोहक नाम श्रीगणेश-कवचम् ।।पूर्व-पीठिकाः श्री नारायण उवाच।। विनायकस्य कवचं, सर्वापद्-विनिवारकम्। कथयामि महालक्ष्मी ! सर्व-लोकेषु शान्ति-कृत्।।१ कवचं विभ्रतां मृत्युर्न भिया याति सन्निधिम्। नाऽऽयुर्व्ययो नाशुभं च, ब्रह्माण्डे न पराजयः।।२ विनियोगः- ॐ अस्य श्रीसंसार-मोहकं नाम कवचस्य प्रजापति ऋषिः, बृहतीच्छन्दः, श्रीलम्बोदर देवता, धर्मार्थ-काम-मोक्षार्थे विनियोगः।। ऋष्यादि-न्यासः- शिरसि प्रजापति ऋषये नमः, मुखे बृहतीच्छन्दसे नमः, हृदि श्रीलम्बोदर देवतायै नमः, सर्वांगे धर्मार्थ-काम-मोक्षार्थे विनियोगाय नमः।। ।।मूल कवच-पाठ।। ॐ गं हुं श्रीगणेशाय, स्वाहा मे पातु मस्तकम्। द्वात्रिंशदक्षरो मन्त्रो, ललाटं मे सदाऽवतु।।१ ॐ ह्लीं श्रीं गमिति वै, सततं पातु लोचने। तालुकं पातु विघ्नेश: सततं धरातले।।२ ॐ ह्लीं श्रीं क्लीमिति परं, सन्ततं पातु नासिके। ॐ गौं गं शूर्प-कर्णाय, स्वाहा पात्वधरौ मम।।३ दन्तांश्च तालुकं जिह्वां, पातु मे षोडशाक्षर:। ॐ लं श्रीं लम्बोदराय, स्वाहा गण्डौ सदाऽवतु।।४ ॐ क्लीं ह्लीं विघ्न-नाशाय, स्वाहा कर्णौ सदाऽवतु। ॐ श्रीं गं गजाननाय, स्वाहा स्कन्धं सदाऽवतु।।५ ॐ ह्लीं विनायकायेति, स्वाहा पृष्ठं सदाऽवतु। ॐ क्लीं ह्लीमिति कङ्कालं, पातु वक्ष:-स्थलं परम्।।६ करौ पादौ सदा पातु, सर्वाङ्गं विघ्न-नाश-कृत्। प्राच्यां लम्बोदर: पातु, चाग्नेय्यां विघ्न-नायक:।।७ दक्षिणे पातु विघ्नेशो, नैऋत्यां तु गजानन:। पश्चिमे पार्वती-पुत्रो, वायव्यां शंकरात्मज:।।८ कृष्णस्यांशश्चोत्तरे च, परिपूर्णतमस्य च। ऐशान्यामेकदन्तश्च, हेरम्ब: पातु चोर्ध्वत:।।९ अधो गणाधिप: पातु, सर्वपूज्यश्च सर्वत:। स्वप्ने जागरणे चैव, पातु मां योगिनां गुरु:।।१० ।।फल-श्रुति।। इत्येतत् कवचं कृष्णो, गो-लोकेऽदात् स्वयं तु ये। मया नारायणेनात्र, यमादि-सुर-सन्निधौ।।१ शनैश्चरायाऽर्पितं तत्, सर्व-संकट-तारकम्। तदेवेदं महालक्ष्मि ! सर्वेभ्यः श्रावितं मया।।२ गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु य:। कण्ठे वा दक्षिणे बाहौ, सोऽपि विष्णु-समो भवेत्।।३ सर्वत्र विजयी पूज्यो, भवेद् ग्रहण-मात्रतः। भूत-प्रेत-पिशाचाश्य, कूष्माण्डा ब्रह्म-राक्षसाः।।४ डाकिनी-योगिनी-यक्ष वेताला भैरवादयाः। बाल-ग्रहा ग्रहाश्चैव, क्षेत्रपालादयस्तथा।।५ वर्मणः शब्द-मात्रेण, पलायन्ते तु नीरवः। ऋजवे गुरु-भक्ताय, स्व-शिष्याय प्रकाशयेत्।।६ ।।श्रीलक्ष्मी-नारायण-संहितायां श्रीलक्ष्मी-नारायण-संवादे संसार-मोहक नाम श्रीगणेश कवचम्।। Please follow and like us: Related