हनुमत् ‘साबर’ मन्त्र प्रयोग
।। श्री पार्वत्युवाच ।।
हनुमच्छावरं मन्त्रं, नित्य-नाथोदितं तथा ।
वद मे करुणा-सिन्धो ! सर्व-कर्म-फल-प्रदम् ।।
।। श्रीईश्वर उवाच ।।
आञ्जनेयाख्यं मन्त्रं च, ह्यादि-नाथोदितं तथा ।
सर्व-प्रयोग-सिद्धिं च, तथाप्यत्यन्त-पावनम् ।।
।। मन्त्र ।।
“ॐ ह्रीं यं ह्रीं राम-दूताय, रिपु-पुरी-दाहनाय अक्ष-कुक्षि-विदारणाय, अपरिमित-बल-पराक्रमाय, रावण-गिरि-वज्रायुधाय ह्रीं स्वाहा ।।”
विधिः- ‘आञ्जनेय’ नामक उक्त मन्त्र का प्रयोग गुरुवार के दिन प्रारम्भ करना चाहिए। श्री हनुमान जी की प्रतिमा या चित्र के सम्मुख बैठकर दस सहस्त्र जप करे। इस प्रयोग से सभी कामनाएँ पूर्ण होती है। मनोनुकूल विवाह-सम्बन्ध होता है। अभिमन्त्रित काजल रविवार के दिन लगाना चाहिए। अभिमन्त्रित जल नित्य पीने से सभी रोगों से मुक्त होकर सौ वर्ष तक जीवित रहता है। इसी प्रकार आकर्षण, स्तम्भन, विद्वेषण, उच्चाटन, मारण आदि सभी प्रयोग उक्त मन्त्र से किए जा सकते हैं। यथा-
एतद् वायु-कुमाराख्यं, मन्त्रं त्रैलोक्य-पावनम् ।
गुरु-वारे चाञ्जनेयं, समारभ्य सु-बुद्धिमान् ।।
कांक्षितां कन्यकां वाऽथ, युवाऽऽप्नोत्येव पार्वति !
आञ्जनेयस्य पुरतो, ह्ययुतं जपमाचरेत् ।।
कज्जलं च रवौ ग्राह्यं, खाने पाने च पार्वति !
दातव्यं त्रि-दिनं सम्यक्, स्वयमाकर्षणं भवेत् ।।
मन्त्रेणानेन देवेशि ! मन्त्रितं जल-पानतः ।
सर्व-रोग-विनिर्मुक्तो, जीवेद् वर्ष-शतं तथा ।।
॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ निशायाः कज्जलं तथा ।
॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ ताम्बुलं चन्दनादिकम् ।।
दातव्यं शतधाऽऽमन्त्र्य, वन्यमामरान्तिकम् ।
श्मशान-भस्म चादाय, सहस्त्रं मन्त्रितं प्रिये ।।
खाने पाने प्रदातव्यं, भोज्य-वस्तुनि वा प्रिये ! ।
प्रातः-काले च जप्तव्यं, त्रि-सप्त-दिनमादरात् ।।
जिह्वा-स्तम्भनमाप्नोति, वाचस्पति-समोऽपि वा ।
विप्र-चाण्डालयोः शल्यं, रवौ मध्यन्दिने प्रिये ! ।।
गृहीत्वा पञ्च-वर्णान् तु, कन्यका-सूत्र-वेष्टानात् ।
निखनेच्छत्रु-गेहे तु, सद्यो विद्वेषणं भवेत् ।।
पक्ष-मात्रेण देवेशि ! पशु-पक्षि-मृगादयः ।
तत्तद्-वैरि-भयं शल्यं, रवौ संग्रह्य बुद्धिमान् ।।
कीलं कृत्वा शत्रु-गेहे, निखन्योच्चाटनं भवेत् ।
विप्र-चाण्डालयोः शल्यमर्के, चार्कस्य मूलकम् ।।
चतुर्विधेन सम्वेष्टय, नील-सूत्रेण मन्त्रयेत् ।
निखनेच्छत्रु-गेहे तु, शयनागार-मध्यतः ।।
पक्षान् मारणमाप्नोति, नात्र कार्या विचारणा ।।
केरलं मन्त्रममलमाञ्जनाख्यं सु-पावनम् ।
सर्व-प्रयोग-कृन् मन्त्रं, सर्व-सिद्धि-करं नृणाम् ।।
।। मन्त्र।।
“ॐ नमो भगवते हनुमते, जगत्प्राण-नन्दनाय, ज्वलित-पिंगल-लोचनाय, सर्वाकर्षण-कारणाय ! आकर्षय आकर्षय, आनय आनय, अमुकं दर्शय दर्शय, राम-दूताय आनय आनय, राम आज्ञापयति स्वाहा।”
विधिः- उक्त ‘केरल’- मन्त्र का जप रविवार की रात्रि से प्रारम्भ करे। प्रतिदिन दो हजार जप करे। बारह दिनों तक जप करने पर मन्त्र सिद्धि होती है। उसके बाद पाँच बालकों की पूजा कर उन्हें भोजनादि से सन्तुष्ट करना चाहिए। ऐसा कर चुकने पर साधक को रात्रि में श्री हनुमान जी स्वप्न में दर्शन देंगे और अभीष्ट कामना को पूर्ण करेंगे। इस मन्त्र से ‘आकर्षण’ भी होता है। यथा-
एतन्मन्त्रं कुलेशानि ! आञ्जनेयं समर्चयेत् ।
धूपोपहार-विधिना, रात्रौ भानु-दिनादितः ।।
द्वादशाहे भवेत् सिद्धिः, द्वि-सहस्त्र-जपादिना ।
तदन्ते वटुकानेव, भोजयेद् वाण संख्यया ।।
आञ्जनेयस्तु गिरिजे ! रात्रौ स्वप्ने समागतः ।
मन्त्र-सिद्धिमवाप्नोति, देवता च प्रसीदति ।।
भानु-विम्बोपरि सम्यङ्, नदी-मधऽये तु साधकः ।
जपेत् सहस्त्र-संख्यकं, सिञ्चयन् वाम-पाणिना ।।
तन्मधऽयस्था कुलेशानि ! नाना-मकर-कच्छपाः ।
समायान्ति च निश्शेषं, शिवस्य वचनं यथा ।।
वाम-पाद-रजो ग्राह्यं, स्व-प्रियस्य कुलेश्वरि !
तत् प्रातरम्बुना सम्यक्, प्राशयेन्मन्त्र-योगतः ।।
आदाय वाम-हस्तेन, प्रजपेदयुतं तदा ।
स्वयमागच्छते शीघ्रं, शिवस्य वचनं तथा ।।
कर्णाटकाख्यं महा-मन्त्रं, आञ्जनेयस्य पार्वति !
शाबरं मन्त्रमनघे ! वक्ष्येऽहं तव सुव्रते ! ।।
।।मन्त्र।।
“ॐ यं ह्रीं वायु-पुत्राय ! एहि एहि, आगच्छ आगच्छ, आवेशय आवेशय, रामचन्द्र आज्ञापयति स्वाहा ।”

विधिः- ‘कर्णाटक’ नामक उक्त मन्त्र को, पूर्ववत् पुरश्चरण कर, सिद्ध कर लेना चाहिए। फिर यथोक्त-विधि से ‘आकर्षण’ प्रयोग करे। यथा-
मन्त्रस्तु खाने पाने, पूर्ववत् पुरश्चर्यमामन्त्र-सिद्धिः ।
ताम्बूलेन कुलेशानि ! स्त्रीणामाकर्षणं भवेत् ।
पुष्पेणैव च राजानं, चन्दनैर्विप्रजं कुलम ।।
शूद्राणां फल-योगेन, ह्याकर्षण-करं भवेत्। ।
आकर्षणं च वैश्यानां, सितया च गुड़ेन च ।।
आन्ध्रं मन्त्रं प्रवक्षयामि, चाञ्जनेयं सु-पावनम् ।
सर्व-रोग-प्रयोगेषु, पाठात् सिद्धि-करं कलौ ।।
।।मन्त्र।।
ॐ नमो भगवते ! असहाय-सूर ! सूर्य-मण्डल-कवलीकृत ! काल-कालान्तक ! एहि एहि, आवेशय आवेशय, वीर-राघव आज्ञापयति स्वाहा।”

विधिः- उक्त ‘आन्ध्र’ मन्त्र के पुरश्चरण की भी वही विधि है। सिद्ध-मन्त्र द्वारा सौ बार अभिमन्त्रित भस्म को शरीर में लगाने से सर्वत्र विजय मिलती है। यथा-
पूर्ववत् पुरश्चर्य, पूर्ववत् वटुक-भोजनम् ।
पूर्व-वच्च प्रयोगं तु, कुर्यान् मान्त्रिक-कोविद् ।।
शत-वारं मन्त्रितं तु, भस्मोद्धूलनमाचरेत् ।
रणे राज-कुले चैव, स्वभाव विजयो भवेत् ।।
गुर्जरं शाबरं मन्त्रं, आञ्जनेयं सु-पावनम् ।
वद मे करुणा-सिन्धो ! ह्यादि-नाथोदितं पुरा।।
।।मन्त्र।।
“ॐ नमो भगवते अञ्जन-पुत्राय, उज्जयिनी-निवासिने, गुरुतर-पराक्रमाय, श्रीराम-दूताय लंकापुरी-दहनाय, यक्ष-राक्षस-संहार-कारिणे हुं फट्।”

विधिः- उक्त ‘गुर्जर’ मन्त्र का दस हजार जप रात्रि में भगवती दुर्गा के मन्दिर में करना चाहिए। तदन्तर केवल एक हजार जप से कार्य-सिद्धि होगी। इस मन्त्र से अभिमन्त्रित तिल का लड्डू खाने से और भस्म द्वारा मार्जन करने से भविष्य-कथन करने की शक्ति मिलती है। तीन दिनों तक अभिमन्त्रित शर्करा को जल में पीने से श्रीहनुमानजी स्वप्न में आकर सभी बातें बताते हैं, इसमें सन्देह नहीं यथा-
एतन्मन्त्रं कुलेशानि ! दुर्गालये बुद्धिमान् ।
जपेत् तत्र निशा-काले ह्ययुतं नियमेन च ।।
मन्त्र-सिद्धिमवाप्नोति, देवता च प्रसीदति ।
तदारभ्य तु देवेशि ! साध्य-कर्म-समन्वितम् ।।
भवेत् सहस्त्रमेकैकं, दुर्गायाः पुरतो बुधः ।
कार्य-सिद्धिमवाप्नोति, नात्र कार्या विचारणा ।।
एतन्मन्त्रेण देवेशि ! तिल-पिष्टस्तु बुद्धिमान् ।
पलमेकं भक्षयित्वा, भस्म-मार्जनतः प्रिये ! ।।
गतागतश्च वदति, नात्र कार्या विचारणा ।
वार-त्रयं मन्त्रितं च, शर्करोदक-पानतः ।।
स्वप्ने चैवाञ्जनी-सूनुः, सर्वं वदति निश्चितम् ।
एतच्छावर-मन्त्रं च, ह्याञ्जनेयख्यमुत्तमम् ।।
सर्व-सिद्धि-प्रदं लोके, देवैरपि सु-दुर्लभम् ।।
।।इति शाबर-चिन्तामणि-ग्रन्थोक्तं हनुमत्-साबर-मन्त्र-प्रयोगः समाप्तम्।।

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.