December 2, 2018 | aspundir | Leave a comment ॥ गायत्रीहृदयम् ॥ ॥ अथ श्रीमद्देवीभागवते महापुराणे गायत्रीहृदयम् ॥ ॥ नारद उवाच ॥ भगवन् देवदेवेश भूतभव्य जगत्प्रभो । कवचं च श्रृतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १ ॥ अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् । यद्धारणाद्भवेत्पुण्यं गायत्रीजपतोऽखिलम् ॥ २ ॥ ॥ श्रीनारायण उवाच ॥ देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् । तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ ३ ॥ विराड्रूपां महादेवीं गायत्रीं वेदमातरम् । ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥ ४ ॥ पिण्डब्रह्मण्दयोरैक्याद्भावयेत्स्वतनौ तथा । देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५ ॥ नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः । ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६ ॥ अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमयो भवेत् । गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥ ७ ॥ गायत्रीछन्द उद्दिष्टं देवता परमेश्वरी । पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट् क्रमात् । आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८ ॥ विनियोगः- ॐ अस्य श्रीगायत्री हृदयस्य श्री नारायण ऋषिः गायत्री छन्दः श्रीपरमेश्वरी देवता श्रीपरमेश्वरी देवता प्रीत्यर्थे पाठे विनियोगः ॥ ऋष्यादि-न्यासः- श्री नारायण ऋषये नमः शिरसि । गायत्री छन्दसे नमः मुखे । श्रीपरमेश्वरी देवतायै नमः हृदि श्रीपरमेश्वरी देवता प्रीत्यर्थे पाठे विनियोगाय नमः सर्वाङ्गे । अङ्ग-न्यासः- नाम के बाद नमः बोलकर उच्चारण कर न्यास करें। यथा – द्यौः नमः मूर्ध्नि । अश्विनौ नमः दन्तपंक्तौ । उभयोः नमः ओष्ठौ । अग्निः नमः मुखे । सरस्वती जिह्वायां । वृहस्पतिः ग्रीवायां । अष्टौ वसवः स्तनयोः । मरूः: बाह्वौः । पर्जन्यः हृदये । आकाशः उदरे । अन्तरिक्षः नाभौ । इन्द्राग्नीः कट्यो । विज्ञान घनः प्रजापतिःजघने । कैलास-मलयः ऊरौ । विश्वेदेवाः जान्वोः । कौशिकः जङ्घयोः । गुह्यः अयने । पितरः ऊरौ । पृथिवीः पादयोः । वनस्यतयः अंगुलिषु । ऋषयः रोमसु । मुहूर्तानिः नखेषु । ग्रहाः अस्थिषु । ऋतवः असृङ्-मांसयोः । सम्वत्सराः निमिषे । आदित्यश्चन्द्रमाः अहोरात्रयोः । प्रवरां दिव्यां गायत्रीं सहस्त्रनेत्रां शरणमहं प्रपद्ये । ॐ तत्-सवितुर्वरेण्याय नमः ॥ ॐ तत्-पूर्वाजयाय नमः ॥ तत्-प्रातरादित्याय नमः ॥ तत्-प्रातरादित्यप्रतिष्ठायै नमः ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ सायंप्रातरधीयानोऽपापो भवति ॥ सर्वतीर्थेषु स्नातो भवति ॥ सर्वैर्देवैर्ज्ञातो भवति ॥ अवाच्य-वचनात्-पूतो भवति ॥ अभक्ष्य भक्षणात्-पूतो भवति ॥ अभोज्य भोजनात्-पूतो भवति ॥ अचोष्य चोषणात्-पूतो भवति ॥ असाध्य साधनात्-पूतो भवति ॥ दुष्प्रतिग्रह शतसहस्रात्-पूतो भवति ॥ सर्वप्रतिग्रहात्-पूतो भवति ॥ पङ्क्तिदूषणात्-पूतो भवति ॥ अमृत(अनृत)वचनात्-पूतो भवति ॥ अथाब्रह्मचारी ब्रह्मचारी भवती ॥ अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति ॥ षष्टिशत-सहस्र-गायत्र्या जप्यानि फलानि भवन्ति ॥ अष्टौ ब्राह्मणान् सम्यग्ग्राहयेत् ॥ तस्य सिद्धिर्भवति ॥ य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापः प्रमुच्यते इति ॥ ब्रह्मलोके महीयते ॥ इत्याह भगवान् श्रीनारायणः ॥ ॥ ॐ तत्सत् श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे गायत्रीहृदयं नाम चतुर्थोऽध्यायः ॥ Content is available only for registered users. Please login or register Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe