Print Friendly, PDF & Email

|| गोरक्षनाथाष्टकम् ||
(हंसचित्रम्)
योगीन्द्राप्त-हितोपदेश-विशदा देशार्थ-तत्वं शिरो।
ज्ञानं कर्म च दक्षिणोत्तर-गता, वक्षोभ्यपक्षा-वसौ।
आत्मा योगवरः स्वरूप-विषया पुच्छे प्रतिष्ठा-चितो ।
माया यस्य जगत्वयं विजयते हंसः स नाथो विभुः ॥ 1॥
द्वैतं दक्षिणपक्ष एष विहितोऽद्वैतं विविच्योत्तरः
पक्षो योग-शिरो विशेष-परमा द्वैतं तदात्मा महान् ।
पुच्छं केवल-भाव एक विदुषां, हृत्पद्मनीड मह,
न्माया यस्य जगत्त्रय विजयते, हंसः स नाथोविभु ॥ 2 ॥
ऐन्द्री दिक्षभपूर्व-रूपमतुलं, पुच्छं प्रतीची दिशो-,
दीती-याम्यदिशा-वतीव विपुलौ दक्षौ हि पक्षौ हितो।
ऽआत्मेवापदिश दिशासु तरले, सूर्यन्दुबिम्बे दृशौ,
माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभु: ॥ 3 ॥
श्रृत्यन्ते कथितं शिरो महदिदं, पक्षोऽयमत्रोत्तरः,
सोयऽ दक्षिण-पक्ष एव विपुलः, स्थूलोऽयमात्माचलः।
स्वच्छं पुच्छमिवेदमेव भुवन, नीडं सरूपाभिधं,
माया यस्य जगत्त्रयं विजयते, हंसः स नाथो विभुनाथ ॥ 4 ॥
प्राणों दक्षिण-पक्ष एष वितती, दानो भवत्युत्तरः,
पक्षो व्यान-शिरो विशाल-हृदयं, मध्यं समानोऽपरः ।
वायुः पुच्छमतुच्छमेव भजतां, नीडं निकायो जडं,
माया यस्य जगत्त्रयं विजयते, हंसः स नाथो विभु: ॥ 5।
भव्यं सत्मृतं च पक्ष-युगलं, वाणी शिर: प्राणिना,
मात्माऽशेषविशेषदोषरहितः श्रद्धेव पुच्छं फलम् ।
सर्व तुच्छ-मनु-प्रविश्य सहसाऽ, तुच्छं पुरा व्याकृतं,
माया यस्य जगत्त्रयं विजयते, हंसः स नाथो विभुः ॥ 6 ॥
पश्चैतद्यजुरेव सांगमखिलं, नित्य शिरो निर्मल-,
मृक्सामात्मक-वेद-युग्ममतुलं, पक्ष-द्वयं पक्षिण: ।
आत्मादेशपरा ऋगेव सफला, ऽथर्वैव पुच्छं परा,
माया यस्य जगत्त्रयं विजयते, हंस: स नाथो विभुः ॥ 7 ॥
श्रुत्या जन्यमिंद प्रियं शितशिरो, मोद-प्रमोदावहं,
पक्षायुत्तर-दक्षिणावसु-भृद्रा, नन्दोऽयमात्मातुलः ।
पुच्छं ब्रह्म तदादि-वाक्य-गतया वृत्त्योपलक्ष्यात्म,
तन्यामा यस्य जगत्त्रयं विजयते, हंसः स नाथो विभुः ॥ 8 ॥
मानेन मानेन समाश्रितानां, मानं समानं मम नाथ ! भूयात् ।
मानेन मानेन समाश्रितानां, मान समान मम नाथ ! भूयात् ॥ 9 ॥
स्वस्ति श्री श्रेयः श्रेणयः श्रीमतां समुल्लसन्तुराम्
॥ इति श्रीराजस्थानशेखरी भूतयोधपुराधिराज सिंहदेव विरचित तैत्तिरीयोपनिषदनुसारं ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.