युगलसरकार-प्रार्थना ॥ युगलसरकार-प्रार्थना ॥ सारसागरानाथौ पुत्रमित्रगृहाकुलात् । गोप्तारौ मे युवामेव प्रपन्नभयभञ्जनौ ॥ योऽहं ममास्ति यत्किञ्चिदिह लोके परत्र च । तत् सर्वं भवतोरद्य चरणेषु समर्पितम् ॥ अहमस्म्यपराधानामालयस्त्यक्तसाधनः । अगतिश्च ततो नाथौ भवन्तावेव मे गतिः ॥… Read More
श्रीराधाप्रार्थना उद्धवकृता ॥ श्रीराधाप्रार्थना उद्धवकृता ॥ ॥ उद्धव उवाच ॥ चेतनं कुरु कल्याणि जगन्मातर्नमोऽस्तु ते । त्वमेव प्राक्तनं सर्वं कृष्णं द्रक्ष्यसि साम्प्रतम् ॥ १ ॥ त्वत्तो विश्वं पवित्रं च त्वत्पादरजसा मही । सुपवित्रं त्वद्वदनं पुण्यवत्यश्च गोपिकाः ॥ २ ॥… Read More
सिद्ध लक्ष्मी-प्रार्थना सिद्ध लक्ष्मी-प्रार्थना सिद्धि के लिए दो बातें अत्यन्त आवश्यक है – श्रद्धा और विश्वास । श्रद्धा और विश्वास से ‘मन्त्र’ साधना अवश्य सफल होती है । भगवती कमला की शास्त्रीय प्रार्थना – ‘श्री श्रीविद्यार्णव तन्त्र’ में द्वा-विंशः श्वास में ‘लक्ष्मी-हृदय’ के प्रसङ्ग में बतलाई हुई एक सिद्ध-क्रिया यहाँ आपके सम्मुख प्रस्तुत है । इससे सरल… Read More
वैदिक गणेश स्तवन वैदिक गणेश स्तवन गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे निधीनां त्वा निधिपतिं हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ।। (शु॰यजु॰ २३।१९) हे परमदेव गणेशजी ! समस्त गणों के अधिपति एवं प्रिय पदार्थों प्राणियों के पालक और समस्त सुखनिधियों के निधिपति ! आपका हम आवाहन करते हैं । आप सृष्टि को उत्पन्न… Read More
आप लोगों का मंगल करें आप लोगों का मंगल करें श्रीमत्पङ्कजविष्टरो हरिहरो वायुर्महेन्द्रोऽनलश्चन्द्रो, भास्करवित्तपालवरुणाः प्रेताधिपाद्या ग्रहाः । प्रद्युम्नो नल-कूबरौ सुरगजश्चिन्तामणिः कौस्तुभः, स्वामी शक्तिधरश्च लाङ्लधरः कुर्वन्तु वो मङ्गलम् ।। सर्वैश्वर्य ब्रह्मा, विष्णु एवं शिव, वायुदेव, देवराज इन्द्र तथा अग्नि देवता, चन्द्र-देवता, भगवान् सूर्य, धनाध्यक्ष कुबेर, वरुण और संयमनी-पुरी के स्वामी यमराज, सभी ग्रह, श्रीकृष्ण के पुत्र प्रद्युम्न, नल और कूबर, ऐरावत… Read More