मालावतीकृतं महापुरुष स्तोत्रम् ॥ मालावतीकृतं महापुरुष स्तोत्रम् ॥ ॥ मालावत्युवाच ॥ वन्दे तं परमात्मानं सर्वकारणकारणम् । विना येन शवाः सर्वे प्राणिनो जगतीतले ॥ निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु । विद्यमानं न दृष्टं च सर्वैः सर्वत्र सर्वदा ॥… Read More
कृष्णप्रेमामृतं स्तवं अथवा श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॥ कृष्णप्रेमामृतं स्तवं अथवा श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॥ ॥ शेष उवाच ॥ वसुन्धरै वरारोहे जनानामस्ति मुक्तिदम् ॥ १॥ सर्वमङ्गल मूर्द्धन्यमणिमाद्यष्टसिद्धिदम् । महापातककोटिघ्न सर्वतीर्थफलप्रदम् ॥ २॥ समस्त जप यज्ञानां फलदं पापनाशनम् । शृणु देवि प्रवक्ष्यामि नाम्नामष्टोतरं शतम् ॥ ३॥… Read More
पाशुपतास्त्र प्रयोगः ॥ पाशुपतास्त्र प्रयोगः ॥ भगवान शिव का पशुपति प्रयोग ग्रह बाधा, क्षुद्र रोग, पशुता (जड़ता) का नाश करने वाला प्रज्ञा एवं बुद्धि प्रदाता तथा पालनकर्ता एवं प्रबल संहारक मंत्र है । अति आवश्यकता में ही शत्रुसंहार हेतु प्रयोग किया जाता है । मन्त्रोद्धार – तारो (ॐ) वान्तो (श) धरा (ल) संस्थो, वामनेत्रन्दु भूषितः (ईकार विन्दु)… Read More
अघोरास्त्र मन्त्र प्रयोगः ॥ अघोरास्त्र मन्त्र प्रयोगः ॥ सामान्य क्रम में अश्वशान्ति, गजशांति, महामारी, राजकीय उपद्रव, प्रेत, शत्रुबाधा असामयिक गर्भपात शान्ति हेतु इस मन्त्र का प्रयोग किया जा सकता है । इसके साथ में शिवपूजा, ईशानदि देवों का पूजन करना चाहिये । शारदा तिलक व अग्निपुराण में इनका विधान है । अघोरास्त्र मंत्र – “ह्रीं स्फुर स्फुर प्रस्फुर… Read More
श्रीमहाशास्त्रनुग्रहकवचम् स्तोत्रम् ॥ श्रीमहाशास्त्रनुग्रहकवचम् स्तोत्रम् ॥ ॥ श्रीदेव्युवाच ॥ भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक । प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ १ ॥ महाव्याधिमहाव्याळघोरराजैः समावृते । दुःस्वर्प्नशोकसन्तापैः दुर्विनीतैः समावृते ॥ २ ॥ स्वधर्मविरते मार्गे प्रवृत्ते हृदि सर्वदा । तेषां सिद्धिञ्च मुक्तिञ्चत्वं मे ब्रूहिवृषद्वज ॥ ३ ॥… Read More
श्रीमहाकाल सहस्रनाम स्तोत्रम् ॥ श्रीमहाकालसहस्रनामस्तोत्रम् ॥ श्रीप्रकृष्टनन्दोक्तागमे ॥ ऋषिरुवाच ॥ महाकालसहस्रं तु श्रोतुमिच्छामि सुव्रत! । कथयस्व प्रसादेन शिष्याय वक्तुमर्हसि ॥ १ ॥ ॥ सूत उवाच ॥ सुधामयः सुतः श्रीमान् सुदामा नाम वै द्विजः । तेन गोपीपतिः कृष्णो विद्यामभ्यसितुङ्गतः ॥ २ ॥ सान्दीपनान्तिकेऽवन्त्यां गतौ तौ पठनार्थिनौ । चतुःषष्टिः कलाः सर्वाः कृता विद्याश्चतुर्दश ॥ ३ ॥ एकदा प्राह कृष्णं स… Read More
महाकाल स्तुतिः ॥ महाकालस्तुतिः ॥ ॥ ब्रह्मोवाच ॥ नमोऽस्त्वनन्तरूपाय नीलकण्ठ नमोऽस्तु ते । अविज्ञातस्वरूपाय कैवल्यायामृताय च ॥ १ ॥ नान्तं देवा विजानन्ति यस्य तस्मै नमो नमः । यं न वाचः प्रशंसन्ति नमस्तस्मै चिदात्मने ॥ २ ॥… Read More
श्रीमहाकाल ककाराद्यष्टोत्तर शतनाम स्तोत्रम् ॥ श्रीमहाकाल ककाराद्यष्टोत्तर शतनाम स्तोत्रम् ॥ कैलास शिखरे रम्ये, सुखासीनं जगद्गुरुं । प्रणम्य परया भक्त्या, पार्वती परिपृच्छति ॥ ॥ श्रीपार्वत्युवाच ॥ त्वत्तः श्रुतं पुरा देव, भैरवस्य महात्मनः । नाम्नामष्टोत्तरं शतं, ककरादिमभीष्टदम् ॥ गुह्याद् गुह्यतरं गुह्यं, सर्वाभीष्टार्थ साधकम् । तन्मे वदस्व देवेश ! यद्यहं तव वल्लभा ।… Read More
श्री महाकाल स्तोत्रम् ॥ श्रीमहाकालस्तोत्रम् ॥ दृष्ट्वा देवं महाकालं कालिकाङ्गं महाप्रभुम् । भार्गवः पतितो भूमौ दण्डवत्सुरपूजिते ॥ १ ॥ ॥ भार्गव उवाच ॥… Read More
श्रीमहाकाल स्तोत्रम् ॥ श्रीमहाकाल स्तोत्रम् ॥ ॐ महाकाल महाकाय महाकाल जगत्पते । महाकाल महायोगिन महाकाल नमोस्तुते ॥ महाकाल महादेव महाकाल महा प्रभो । महाकाल महारुद्र महाकाल नमोस्तुते ॥… Read More