द्वादश ज्योतिर्लिङ्ग स्तोत्रम् ॥ द्वादश ज्योतिर्लिङ्ग स्तोत्रम् ॥ सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥ श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् । तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २ ॥… Read More
शिव मानस पूजा ॥ शिव मानस पूजा ॥ रत्नैः कल्पितमासनं हिम-जलैः स्नानं च दिव्याम्बरं नाना-रत्न-विभूषितं मृगमदामोदाङ्कितं चन्दनं । जाती-चम्पक-बिल्व-पत्र-रचितं पुष्पं च धूपं तथा, दीपं देव दयानिधे पशुपते हृत-कल्पितं गृह्यताम् ॥ १ ॥… Read More
श्रीशिवापराधक्षमापणस्तोत्रम् अथवा शिवापराधभञ्जनस्तोत्रम् ॥ श्रीशिवापराधक्षमापणस्तोत्रम् अथवा शिवापराधभञ्जनस्तोत्रम् ॥ आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ १ ॥… Read More
शिवपंचाक्षरस्तोत्र ॥ शिव पंचाक्षर स्तोत्र ॥ नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय तस्मै ‘न’ काराय नमः शिवाय ॥ १ ॥ मन्दाकिनि-सलिलचन्दन-चर्चिताय नन्दीश्वर-प्रमथनाथ- महेश्वराय । मन्दारपुष्प-बहुपुष्प-सुपूजिताय तस्मै ‘म’ काराय नमः शिवाय ॥ २ ॥… Read More
श्री शिवमहिम्नस्तोत्रम् ॥ अथ श्री शिव महिम्न स्तोत्रम् ॥ [एक समय की बात है जब चित्ररथ नामक शिवभक्त राजा हुए जिन्होंने अपने राज्य में कई प्रकार के पुष्पों का एक उद्यान बनवाया, वह शिवपूजन के लिये पुष्प वहीं से ले जाते थे। महान् शिवभक्त गंधर्व पुष्पदंत देवराज इंद्र की सभा के मुख्य गायक थे, एक दिन उनकी… Read More
श्रीशिव प्रातः स्मरण स्तोत्रम् ॥ श्रीशिव प्रातः स्मरण स्तोत्रम् ॥ प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम् । खट्वाङ्गशूलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् ॥ १ ॥… Read More
अष्टमूर्तिस्तव अथवा मूर्त्यष्टकस्तोत्र ॥ अष्टमूर्तिस्तव अथवा मूर्त्यष्टकस्तोत्र ॥ संजीवनीविद्या प्रदान करनेवाली स्तुति महर्षि भृगु के वंश में उत्पन्न श्रीशुक्राचार्य महान् शिवभक्तों में परिगणित हैं । इन्होंने काशीपुरी में आकर एक शिवलिंग की स्थापना की, जो शुक्रेश्वर नाम से प्रसिद्ध हुआ । भगवान् विश्वनाथ का ध्यान करते हुए इन्होंने बहुत कालतक घोर तप किया । उनकी उग्र तपस्या से… Read More
गुह्यकाली शान्ति स्तोत्रम् ॥ अथ गुह्यकाली शान्ति स्तोत्रम् ॥ काली काली महाकालि कालिके पापहारिणि । धर्ममोक्षप्रदे देवि गुह्यकालि नमोऽस्तुते ॥ १ ॥ संग्रामे विजयं देहि धनं देहि सदा गृहे । धर्मकामार्थसंपत्तिं देहि कालि नमोऽस्तुते ॥ २ ॥ उल्कामुखि ललज्जिह्वे घोररावे भगप्रिये । श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ॥ ३ ॥… Read More
कालीरहस्ये कालीस्तोत्रम् ॥ कालीरहस्ये कालीस्तोत्रम् ॥ प्राग्देहस्थो यदाहं तव चरणयुगं नाश्रितो नार्चितोऽहं तेनाद्या कीर्तिवर्गैर्जठरजदहनैवार्द्ध्यमानो(र्बाध्यमानो) बलिष्ठैः । क्षिप्त्वा जन्मान्तरान्न पुनरिह भविता क्वाश्रयः क्वाऽपि सेवा क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥ १ ॥… Read More
गुह्यकाल्याः क्रमस्तवो ॥ गुह्यकाल्याः क्रमस्तवो ॥ [ सम्प्रति गुह्यकाल्या अपि विशेष उक्तस्तत्रैव ( विश्वसारतन्त्रे ) षष्ठपटले तत्कवचात् परम्-] क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने । ब्राह्म मुहूत्ते उत्थाय गुरुदेवान्नमेत् सदा ॥ १ ॥ वारुणीमुखमाश्रित्य नमस्कुर्यादुपर्यधः । गुरुभ्योऽपि नमो नित्यं नमस्तपादुकाय’ च ॥ २ ॥ परं परेभ्यः परापरेभ्यः परात्परेभ्योऽपि नमोऽस्तु ते । आधारशक्तिं नमस्कृत्य कुलाचलान् नमस्करेत् ॥ ३ ॥… Read More