May 26, 2019 | aspundir | Leave a comment ॥ सर्वरक्षाकर श्रीराधाकवचम् ॥ इस कवच को हल्दी, गोरोचन, केसर, हरिचन्दन से भोजपत्र पर लिखकर (श्लोक ९ – २१) धारण करने से अभीष्ट सिद्धि होती है । ॥ श्रीपार्वत्युवाच ॥ कैलासवासिन् भगवन् भक्तानुग्रह-कारक । राधिका-कवचं पुण्यं कथयस्व मम प्रभो ॥ १ ॥ यद्यस्ति करुणा-नाथ त्राहि मां दुःखतो भयात् । त्वमेव शरणं नाथ शूल-पाणे पिनाक-धृक् ॥ २ ॥ ॥ शिव उवाच ॥ शृणुष्व गिरिजे तुभ्यं कवचं पूर्व-सूचितम् । सर्व-रक्षा-करं पुण्यं सर्व-हत्या-हरं परम् ॥ ३ ॥ हरि-भक्ति-प्रदं साक्षाद्भुक्ति-मुक्ति-प्रसाधनम् । त्रैलोक्याकर्षणं देवि हरि-सान्निध्य-कारकम् ॥ ४ ॥ सर्वत्र जयदं देवि सर्व-शत्रु-भयावहम् । सर्वेषां चैव भूतानां मनोवृत्ति-हरं(करं) परम् ॥ ५ ॥ चतुर्धा मुक्ति(सुक्ति)जनकं सदानन्दकरं परम् । राजसूयाश्वमेधानां यज्ञानां फलदायकम् ॥ ६ ॥ इदं कवचमज्ञात्वा राधा-मन्त्रं च यो जपेत् । स नाप्नोति फलं तस्य विघ्नास्तस्य पदे पदे ॥ ७ ॥ विनियोगः- ॐ अस्य श्रीराधा कवचस्य श्री महादेव ऋषिः अनुष्टुप् छन्दः राधा देवता, रां बीजं, रां कीलकं धर्मार्थ काम मोक्षेषु जपे विनियोगः ।। ऋषिरस्य महादेवोऽनुष्टुप् छन्दश्च कीर्तितम् । राधाऽस्य देवता प्रोक्ता रां बीजं कीलकं स्मृतम् ॥ ८ ॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । ॥ मूल-पाठ ॥ श्रीराधा मे शिरः पातु ललाटं राधिका तथा ॥ ९ ॥ श्रीमती नेत्र-युगलं कर्णौ गोपेन्द्र-नन्दिनी । हरि-प्रिया नासिकां च भ्रूयुगं शशि-शोभना ॥ १० ॥ ओष्ठं पातु कृपादेवी अधरं गोपिका तथा । वृषभानु-सुता दन्तान् चिबुकं गोप-नन्दिनी ॥ ११ ॥ चन्द्रावली पातु गण्डं जिह्वां कृष्णप्रिया तथा । कण्ठं पातु हरि-प्राणा हृदयं विजया तथा ॥ १२ ॥ बाहू द्वौ चन्द्र-वदना उदरं सुबलस्वसा । कोटि-योगान्विता पातु पादौ सौभद्रिका तथा ॥ १३ ॥ नखांश्चन्द्रमुखी पातु गुल्फौ गोपाल-वल्लभा । नखान्(जङ्घे) विधुमुखी देवी गोपी पादतलं तथा ॥ १४ ॥ शुभप्रदा पातु पृष्ठं कुक्षौ श्रीकान्त-वल्लभा । जानुदेशं जया पातु हरिणी पातु सर्वतः ॥ १५ ॥ वाक्यं वाणी सदा पातु धनागारं धनेश्वरी । पूर्वां दिशं कृष्णरता कृष्णप्राणा च पश्चिमाम् ॥ १६ ॥ उत्तरां हरिता पातु दक्षिणां वृषभानुजा । चन्द्रावली नैशमेव दिवा क्ष्वेडितमेखला ॥ १७ ॥ सौभाग्यदा मध्यदिने सायाह्ने कामरूपिणी । रौद्री प्रातः पातु मां हि गोपिनी रजनीक्षये ॥ १८ ॥ हेतुदा सङ्गवे पातु केतुमाला दिवार्धके । शेषाऽपराह्णसमये शमिता सर्वसन्धिषु ॥ १९ ॥ योगिनी भोगसमये रतौ रतिप्रदा सदा । कामेशी कौतुके नित्यं योगे रत्नावली मम ॥ २० ॥ सर्वदा सर्वकार्येषु राधिका कृष्णमानसा । इत्येत् कथितं देवि कवचं परमाद्भुतम् ॥ २१ ॥ ॥ फल-श्रुति ॥ सर्वरक्षाकरं नाम महारक्षाकरं परम् । प्रातर्मध्याह्नसमये सायाह्ने प्रपठेद्यदि ॥ २२ ॥ सर्वार्थसिद्धिस्तस्य स्याद्यन्मनसि वर्तते । राजद्वारे सभायां च सङ्ग्रामे शत्रुसङ्कटे ॥ २३ ॥ प्राणार्थनाशसमये यः पठेत्प्रयतो नरः । तस्य सिद्धिर्भवेद्देवि न भयं विद्यते क्वचित् ॥ २४ ॥ आराधिता राधिका च तेन सत्यं न संशयः । गङ्गास्नानात् हरेर्नामग्रहणाद्यत् फलं लभेत् ॥ २५ ॥ तत् फलं तस्य भवति यः पठेत् प्रयतः शुचिः । हरिद्रारोचनाचन्द्रमण्डितं हरिचन्दनम् ॥ २६ ॥ कृत्वा लिखित्वा भूर्जे च धारयेत् मस्तके भुजे । कण्ठे वा देवदेवेशि स हरिर्नात्र संशयः ॥ २७ ॥ कवचस्य प्रसादेन ब्रह्मा सृष्टिं स्थिति हरिः । संहारं चाहं नियतं करोमि कुरुते तथा ॥ २८ ॥ वैष्णवाय विशुद्धाय विरागगुणशालिने । दद्यात् कवचमव्यग्रमन्यथा नाशमाप्नुयात् ॥ २९ ॥ ॥ इति श्रीनारदपञ्चरात्रे पञ्चमरात्रे ज्ञानामृतसारे राधाकवचं सम्पूर्णम् ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe