August 18, 2015 | aspundir | Leave a comment सर्वाभीष्ट-दायक रुप-सप्त-श्लोकी चण्डी संकल्पः- ॐ तत्सत् अद्यैतस्य ब्रह्मणोऽह्नि द्वितीय-प्रहरार्द्धे श्वेत-वराह-कल्पे जम्बू-द्वीपे भरत-खण्डे आर्यावर्त्त-देशे अमुक-पुण्य-क्षेत्रे कलि युगे कलि-प्रथम-चरणे अमुक-संवत्सरे अमुक-मासे अमुक-पक्षे अमुक-तिथौ अमुक-वासरे अमुक-गोत्रोत्पन्नो अमुक-नाम-शर्मा (वर्मा-गुप्तो-दासो वाऽहं) श्रीमहा-काली-महा-लक्ष्मी-महा-सरस्वती-देवता-प्रीति-पूर्वक सर्वाभीष्ट-सिद्धयर्थं रुपं देहीति संयोज्य नवार्ण-मनुना सह सप्त-श्लोकी चण्डी-मन्त्रस्य अमुक-संख्यक-जपं करिष्यामि। ध्यानः- ॐ विद्युद्-दाम-सम-प्रभां मृग-पति-स्कन्ध-स्थितां भीषणाम्, कन्याभिः करवाल-खेट-विलसद्-हस्ताभिरासेविताम्। हस्तैश्चक्र-गदाऽसि-खेट-विशिखाँश्चापं गुणं तर्जनीम्, विभ्राणामनलात्मिकां शशि-धरां दुर्गां त्रिनेत्रां भजे।। मानस-पूजनः- उक्त प्रकार ‘ध्यान’ करने के बाद माँ दुर्गा का मानसिक पूजन करे- ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीजगदम्बा-दुर्गा-प्रीतये समर्पयामि नमः। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीजगदम्बा-दुर्गा-प्रीतये समर्पयामि नमः। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीजगदम्बा-दुर्गा-प्रीतये घर्पायामि नमः। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीजगदम्बा-दुर्गा-प्रीतये दर्शयामि नमः। ॐ वं जल-तत्त्वात्मकं नैवेद्य श्रीजगदम्बा-दुर्गा-प्रीतये निवेदयामि नमः। ॐ शं सर्व-तत्त्वात्मकं ताम्बूलं श्रीजगदम्बा-दुर्गा-प्रीतये समर्पयामि नमः। मानस-पूजन करने के बाद ‘रुपं देहीति’ संयोज्य ‘नवार्ण मन्त्र सहित ‘सप्त-श्लोकी चण्डी का जप करे। यथा- १॰ रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्ञानिनामपि चेतांसि, देवी भगवती हि सा। बलादाकृष्य मोहाय, महा-माया प्रयच्छति।।१ ऐं ह्रीं क्लीं चामुण्डायै विच्चे रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। २॰ रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ऐं ह्रीं क्लीं चामुण्डायै विच्चे दुर्गे स्मृता हरसि भीतिमशेष-जन्तोः, स्वस्थैः स्मृता मतिमतीव-शुभां ददासि। दारिद्रय-दुःख-भय-हारिणि का त्वदन्या, सर्वोपकार-करणाय सदाऽऽर्द्र-चित्ता।।२ ऐं ह्रीं क्लीं चामुण्डायै विच्चे रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ३॰ रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ऐं ह्रीं क्लीं चामुण्डायै विच्चे सर्व-मंगल-मंगल्ये, शिवे-सर्वार्थ-साधिके, शरण्ये-त्र्यम्बके-गौरि, नारायणि नमोस्तुऽते।।३ ऐं ह्रीं क्लीं चामुण्डायै विच्चे रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ४॰ रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ऐं ह्रीं क्लीं चामुण्डायै विच्चे शरणागत-दीनार्त-परित्राण-परायणे, सर्वस्यार्ति-हरे-देवि नारायणि नमोस्तुऽते।।४ ऐं ह्रीं क्लीं चामुण्डायै विच्चे रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ५॰ रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ऐं ह्रीं क्लीं चामुण्डायै विच्चे सर्व-स्वरुपे, सर्वेशे सर्व-शक्ति-समन्विते। भयेभ्यस्त्राहि नो देवि, दुर्गे देवि नमोस्तुऽते।।५ ऐं ह्रीं क्लीं चामुण्डायै विच्चे रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ६॰ रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ऐं ह्रीं क्लीं चामुण्डायै विच्चे रोगानशेषानपहंसि तुष्टा, रुष्टा तु कामान् सकलानभीष्टान्। त्वामाश्रितानां न विपन्नराणाम्, त्वामाश्रिता ह्याश्रयतां प्रयान्ति।।६ ऐं ह्रीं क्लीं चामुण्डायै विच्चे रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ७॰ रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। ऐं ह्रीं क्लीं चामुण्डायै विच्चे सर्वा-बाधा-प्रशमनं, त्रैलोक्यस्याखिलेश्वरि। एवमेव त्वया कार्यमस्मद्-वैरि-विनाशनम्।।७ ऐं ह्रीं क्लीं चामुण्डायै विच्चे रुपं देहि यशो देहि, भगं भगवति, देहि मे। पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे। महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि, आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।। Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe