सर्वाभीष्ट-दायक रुप-सप्त-श्लोकी चण्डी

संकल्पः-
ॐ तत्सत् अद्यैतस्य ब्रह्मणोऽह्नि द्वितीय-प्रहरार्द्धे श्वेत-वराह-कल्पे जम्बू-द्वीपे भरत-खण्डे आर्यावर्त्त-देशे अमुक-पुण्य-क्षेत्रे कलि युगे कलि-प्रथम-चरणे अमुक-संवत्सरे अमुक-मासे अमुक-पक्षे अमुक-तिथौ अमुक-वासरे अमुक-गोत्रोत्पन्नो अमुक-नाम-शर्मा (वर्मा-गुप्तो-दासो वाऽहं) श्रीमहा-काली-महा-लक्ष्मी-महा-सरस्वती-देवता-प्रीति-पूर्वक सर्वाभीष्ट-सिद्धयर्थं रुपं देहीति संयोज्य नवार्ण-मनुना सह सप्त-श्लोकी चण्डी-मन्त्रस्य अमुक-संख्यक-जपं करिष्यामि।

ध्यानः-
ॐ विद्युद्-दाम-सम-प्रभां मृग-पति-स्कन्ध-स्थितां भीषणाम्,
कन्याभिः करवाल-खेट-विलसद्-हस्ताभिरासेविताम्।
हस्तैश्चक्र-गदाऽसि-खेट-विशिखाँश्चापं गुणं तर्जनीम्,
विभ्राणामनलात्मिकां शशि-धरां दुर्गां त्रिनेत्रां भजे।।

मानस-पूजनः-
उक्त प्रकार ‘ध्यान’ करने के बाद माँ दुर्गा का मानसिक पूजन करे-
ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीजगदम्बा-दुर्गा-प्रीतये समर्पयामि नमः।
ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीजगदम्बा-दुर्गा-प्रीतये समर्पयामि नमः।
ॐ यं वायु-तत्त्वात्मकं धूपं श्रीजगदम्बा-दुर्गा-प्रीतये घर्पायामि नमः।
ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीजगदम्बा-दुर्गा-प्रीतये दर्शयामि नमः।
ॐ वं जल-तत्त्वात्मकं नैवेद्य श्रीजगदम्बा-दुर्गा-प्रीतये निवेदयामि नमः।
ॐ शं सर्व-तत्त्वात्मकं ताम्बूलं श्रीजगदम्बा-दुर्गा-प्रीतये समर्पयामि नमः।

मानस-पूजन करने के बाद ‘रुपं देहीति’ संयोज्य ‘नवार्ण मन्त्र सहित ‘सप्त-श्लोकी चण्डी का जप करे। यथा-

१॰
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
ज्ञानिनामपि चेतांसि, देवी भगवती हि सा।
बलादाकृष्य मोहाय, महा-माया प्रयच्छति।।१
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।

२॰
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
दुर्गे स्मृता हरसि भीतिमशेष-जन्तोः,
स्वस्थैः स्मृता मतिमतीव-शुभां ददासि।
दारिद्रय-दुःख-भय-हारिणि का त्वदन्या,
सर्वोपकार-करणाय सदाऽऽर्द्र-चित्ता।।२
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।

३॰
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
सर्व-मंगल-मंगल्ये, शिवे-सर्वार्थ-साधिके,
शरण्ये-त्र्यम्बके-गौरि, नारायणि नमोस्तुऽते।।३
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।

४॰
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
शरणागत-दीनार्त-परित्राण-परायणे,
सर्वस्यार्ति-हरे-देवि नारायणि नमोस्तुऽते।।४
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।

५॰
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
सर्व-स्वरुपे, सर्वेशे सर्व-शक्ति-समन्विते।
भयेभ्यस्त्राहि नो देवि, दुर्गे देवि नमोस्तुऽते।।५
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।

६॰
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
रोगानशेषानपहंसि तुष्टा, रुष्टा तु कामान् सकलानभीष्टान्।
त्वामाश्रितानां न विपन्नराणाम्, त्वामाश्रिता ह्याश्रयतां प्रयान्ति।।६
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।

७॰
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
सर्वा-बाधा-प्रशमनं, त्रैलोक्यस्याखिलेश्वरि।
एवमेव त्वया कार्यमस्मद्-वैरि-विनाशनम्।।७
ऐं ह्रीं क्लीं चामुण्डायै विच्चे
रुपं देहि यशो देहि, भगं भगवति, देहि मे।
पुत्रान् देहि धनं देहि, सर्वान् कामाँश्च देहि मे।
महिषघ्नि महा-माये, चामुण्डे मुण्ड-मालिनि,
आयुरारोग्यमैश्वर्यं, देहि देवि, नमोस्तुऽते।।

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.