चतुर्विंशति-मूर्तिस्तोत्र एवं द्वादशाक्षर स्तोत्र ॥ चतुर्विंशति-मूर्तिस्तोत्र एवं द्वादशाक्षर स्तोत्र ॥ ॥ श्रीभगवानुवाच ॥ ॐरूपः केशवः पद्मशङ्खचक्रगदाधरः । नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम् ॥ १ ॥ नतो गदो माधवोरिशङ्खपद्मी नमामि तम् । चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ॥ २ ॥… Read More
नागपत्नीकृत कृष्ण स्तुतिः ॥ नागपत्नीकृतकृष्णस्तुतिः ॥ ॥ श्रीमद्भागवतान्तर्गतं नाग पत्न्य कृत स्तुतिः ॥ ॥ नागपत्न्य ऊचुः ॥ न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिंस्तवावतारः खलनिग्रहाय । रिपोः सुतानामपि तुल्यदृष्टेर्धत्से दमं फलमेवानुशंसन् ॥ ३३ ॥ अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः । यद्दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४॥… Read More
गर्भगत कृष्णस्तुतिः ॥ गर्भगत कृष्णस्तुतिः ॥ ॥ श्रीमद्भागवतान्तर्गतं देवकृता गर्भगत कृष्णस्तुतिः ॥ ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः । देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन् ॥ सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥… Read More
श्रीकृष्ण कवचम् ॥ श्रीकृष्ण कवचम् ॥ सर्वतो बालकं नीत्वा रक्षां चक्रुर्विधानतः । कालिंदीपुण्यमृत्तोयैर्गोपुच्छभ्रमणादिभिः ॥ गोमूत्रगोरजोभिश्च स्नापयित्वा त्विदं जगुः ॥… Read More
श्रीकृष्ण कवचम् – ब्रह्माणं प्रति योगनिद्रयोपदिष्टं ॥ ब्रह्माणं प्रति योगनिद्रयोपदिष्टं श्रीकृष्ण कवचम् ॥ हस्तं दत्त्वा शिशोर्गात्रे पपाठ कवचं द्विजः । वदामि तत्ते विप्रेन्द्र कवचं सर्वलक्षणम् ॥ यद्दत्तं मायया पूर्वं ब्रह्मणे नाभिपङ्कजे । निद्रिते जगतींनाथे जले च जलशायिनि । भीताय स्तुतिकर्त्रे च मधुकैटभयोर्भयात् ॥… Read More
मालावतीकृतं महापुरुष स्तोत्रम् ॥ मालावती कृतं महापुरुष स्तोत्रम् ॥ ॥ मालावत्युवाच ॥ वन्दे तं परमात्मानं सर्वकारणकारणम् । विना येन शवाः सर्वे प्राणिनो जगतीतले ॥ निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु । विद्यमानं न दृष्टं च सर्वैः सर्वत्र सर्वदा ॥… Read More
श्रीकृष्णसहस्रनामम् – गर्गसंहितान्तर्गतं ॥ गर्गसंहितान्तर्गतं श्रीकृष्णसहस्रनामम् ॥ ॥ गर्ग उवाच ॥ अथोग्रसेनो नृपतिः पुत्रस्याशां विसृज्य च । व्यासं पप्रच्छ सन्देहं ज्ञात्वा विश्वं मनोमयम् ॥ १॥ ॥ उग्रसेन उवाच ॥ ब्रह्मन् केन प्रकारेण हित्वा च जगतः सुखम् । भजेत् कृष्णं परंब्रह्म तन्मे व्याख्यातुमर्हसि ॥ २॥… Read More
त्रैलोक्यविजयं श्रीकृष्ण कवचम् ॥ अथ त्रैलोक्यविजयं श्रीकृष्ण कवचम् ॥ ॥ नारद उवाच ॥ भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः । कृपया-ऽदात् परशुरामाय स्तोत्रं च वर्म च ॥ १॥ कोवाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च । स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हसि ॥ २॥… Read More
कृष्णप्रेमामृतं स्तवं अथवा श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॥ कृष्णप्रेमामृतं स्तवं अथवा श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॥ ॥ शेष उवाच ॥ वसुन्धरै वरारोहे जनानामस्ति मुक्तिदम् ॥ १॥ सर्वमङ्गल मूर्द्धन्यमणिमाद्यष्टसिद्धिदम् । महापातककोटिघ्न सर्वतीर्थफलप्रदम् ॥ २॥ समस्त जप यज्ञानां फलदं पापनाशनम् । शृणु देवि प्रवक्ष्यामि नाम्नामष्टोतरं शतम् ॥ ३॥… Read More
शिव स्तुतिः ॥ शिव स्तुतिः ॥ धरापोऽग्निमरुद्व्योममखेशेन्द्वर्कमूर्तये । सर्वभूतान्तरस्थाय शङ्कराय नमो नमः ॥ १. पृथ्वी, २. जल, ३. अग्नि, ४. वायु, ५. आकाश, ६. यजमान, ७. सूर्य और ८. चन्द्ररूप से अष्टमूर्ति रूप धारण कर समस्त प्राणियों के अन्त:स्थित भगवान् शंकर को हम बारम्बार नमस्कार करते हैं ॥ श्रुत्यन्तकृतवासाय श्रुतये श्रुतिजन्मने । अतीन्द्रियाय महसे शाश्वताय नमो नमः… Read More