॥ अथ गुह्यकाली शान्ति स्तोत्रम् ॥ काली काली महाकालि कालिके पापहारिणि । धर्ममोक्षप्रदे देवि गुह्यकालि नमोऽस्तुते ॥ १ ॥ संग्रामे विजयं देहि धनं देहि सदा गृहे । धर्मकामार्थसंपत्तिं देहि कालि नमोऽस्तुते ॥ २ ॥ उल्कामुखि ललज्जिह्वे घोररावे भगप्रिये । श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ॥ ३ ॥… Read More


॥ अथ विश्वमङ्गल गुह्यकाली कवचम् ॥ विनियोगः- ॐ अस्य श्रीविश्वमङ्गलनाम्नो गुह्यकाली महावज्र कवचस्य संवर्तऋषिरनुष्टप्छन्दः, एकवक्त्रादि शतवक्त्रान्ता गुह्यकाली देवता, फ्रें बीजं, ख्फ्रें शक्तिः, छ्रीं कीलकं सर्वाभीष्टसिद्धि पूर्वकात्मरक्षणे जपे विनियोगः । ॐ फ्रें पातु शिरः सिद्धिकराली कालिका मम । ह्रीं छ्रीं ललाटं मे सिद्धिविकरालि सदावतु ॥ १ ॥ श्रीं क्लीं मुखं चण्डयोगेश्वरी रक्षतु सर्वदा । हूं स्त्रीं… Read More


॥ गुह्यकाली : विविध न्यास प्रयोगाः 10 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 01 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 02 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 03 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 04 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 05 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 06 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः… Read More


॥ गुह्यकाली : विविध न्यास प्रयोगाः 09 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 01 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 02 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 03 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 04 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 05 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 06 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः… Read More


॥ अथ गुह्यकाली विविध न्यास प्रयोगाः 08 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 01 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 02 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 03 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 04 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 05 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 06 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः… Read More


॥ अथ गुह्यकाली विविध न्यास प्रयोगाः 07 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 01 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 02 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 03 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 04 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 05 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 06 ॥ ॥ २०. विराट् न्यासः॥ ॐ… Read More


॥ अथ गुह्यकाली विविध न्यास प्रयोगाः 06 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 01 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 02 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 03 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 04 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 05 ॥ ॥ १७. भासा न्यासः ॥ ॐ फ्रें ह्रीं ख्फ्रें छ्रीं हसफ्रें स्त्रीं… Read More


॥ अथ गुह्यकाली विविध न्यास प्रयोगाः 05 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 01 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 02 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 03 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 04 ॥ ॥ १३. सृष्टिन्यासः ॥ दक्षपादे न्यासः – आं क्लीं श्रीं ह्रीं क्रीं क्रों क्रौं प्रजापतिरूपा प्रजासृष्टिकर्त्री अदितिदेवी सिद्धिं प्रयच्छतु… Read More


॥ अथ गुह्यकाली विविध न्यास प्रयोगाः 04 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 01 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 02 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 03 ॥ ॥ १०. जयविजय न्यासः ॥ ॐ ह्रीं क्लीं हौं श्रीं हूं क्रौं क्रों क्षौं शिवलोके सदाशिवाराधितायै एकवक्त्रायै गुह्यकाली प्रीयतां स्हज्ह्ल्क्षम्लवनऊं तस्यै जयानुविजयप्रदायै जयायै विजयायै नमः स्वाहा… Read More


॥ अथ गुह्यकाली विविध न्यास प्रयोगाः 03 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 01 ॥ ॥ गुह्यकाली विविध न्यास प्रयोगाः 02 ॥ ॥ ६. कुलतत्त्वन्यासः ॥ ॐ ह्रीं क्षौं हूं ह्रीः ह्रें र्क्रूं र्क्ष्छ्रीं लगमक्षखफ्रसह्रूं इडानाड्यधिष्ठात्री काली देवता आनन्दकुलतत्त्वक्रमसिद्धा मायाकौलिकी देव्यम्बा श्रीपादुकां पूजयामि नमः । प्रपदे न्यास ॥ ऐं हौं श्रीं फ्रें ह्रों र्छ्रूं र्क्ष्छ्रीं… Read More