॥ अथ कामकलाकालि पूजाऽर्चा विधानम् ॥ पूर्वोक्त ध्यान मन्त्रों से देवी का आवाहन कर षोडशोपचार से पूजन कर बलि प्रदान करें । आवाहन – ॐ ह्रीं क्लीं आं कामकलाकालि देवि आगच्छ आगच्छ तिष्ठ तिष्ठ पूजां गृहाण गृहाण स्वाहा । आवाहन कर पुष्पांजलि प्रदान करें – एष पुष्पाञ्जलिः क्लीं कामकलाकाल्यै नमः । अर्घ्यादि प्रदान करें –… Read More


॥ कामकलाकाल्याः रावणकृतं भुजङ्गप्रयातस्तोत्रम् ॥ ॥ महाकाल उवाच ॥ अथ वक्ष्ये महेशानि देव्याः स्तोत्रमनुत्तमम् । यस्य स्मरणमात्रेण विघ्ना यान्ति पराङ्मुखाः ॥ १ ॥ विजेतुं प्रतस्थे यदा कालकस्यासुरान् रावणो मुञ्जमालिप्रवरहान् । तदा कामकालीं स तुष्टाव वाग्भिर्जिगीषुमृधे बाहुवीर्येण सर्वान् ॥ २ ॥ महाकाल ने कहा — हे महेशानि ! अब मैं देवी के सर्वोत्तम स्तोत्र को तुम्हें… Read More


॥ अथ कामकलाकाली संजीवन गद्यस्तोत्रम् ॥ इस स्तोत्र को पढ़े बिना कामकलाकाली सहस्रनाम पठन का पूरा फल नहीं मिलता । अत: इस स्तोत्र का पाठ अवश्य करें । ॥ महाकाल उवाच ॥ अथ वक्ष्ये महेशानि महापातकनाशनम् । गद्यं सहस्रनाम्नस्तु संजीवनतया स्थितम् ॥ १ ॥ पठन् यत्सफलं कुर्यात्प्राक्तनं सकलं प्रिये । अपठन् विफलन्तत्तत्तद्वस्तु कथयामि ते ॥… Read More


॥ श्रीकामकलाकालीसहस्रनामस्तोत्रम् ॥ ॥ देव्युवाच ॥ त्वत्तः श्रुतं मया नाथ देव देव जगत्पते । देव्याः कामकलाकाल्या विधानं सिद्धिदायकम् ॥ १ ॥ त्रैलोक्यविजयस्यापि विशेषेण श्रुतो मया । तत्प्रसङ्गेन चान्यासां मन्त्रध्याने तथा श्रुते ॥ २ ॥ इदानीं जायते नाथ शुश्रुषा मम भूयसी । नाम्नां सहस्रे त्रिविधमहापापौघहारिणि ॥ ३ ॥ श्रुतेन येन देवेश धन्या स्यां भाग्यवत्यपि ।… Read More


॥ कामकलाकाल्याः विविध मन्त्राः ॥ १. मरीचिसमुपासिताया सप्तदशाक्षर मन्त्रः- ओं ऐं ह्रीं श्रीं क्रीं क्लीं हूं छ्रीं स्त्रीं फ्रें क्रों हौं क्षौं आं स्फ्रों स्वाहा । २. कपिलोपास्याया षोडशाक्षर मन्त्रः – ह्रीं फ्रें क्रों ग्लूं छ्रीं स्त्रीं हूं स्फ्रों खफ्रें हसफ्रीं हसखफ्रें क्ष्रौं स्हौः फट् स्वाहा ॥ ३. हिरण्याक्षोपासिताया नवाक्षर मन्त्रः- खफ्रें रह्रीं रज्रीं रक्रीं… Read More


॥ कामकलाकाली ॥ गुह्यकाली का ही प्रतिपादित रूप कामकलाकाली है । कामकलाकाली आद्या शक्ति के भयङ्कर स्वरूप का प्रतिनिधित्व करती है । कामकलाकाली में कामकला तत्त्व एवं कामाख्य योग की परिभावना है । राम, रावण, हनुमानादि उपासकों ने इस विद्या की उपासना की थी । इसकी उपासना श्मशान प्रिय तथा पञ्चमकारयुक्त कही गई है ।… Read More