श्रीचामुण्डा-कवच-स्तोत्रम्
विनियोगः-
ॐ अस्य श्रीदेवी-चामुण्डा-कवच-स्तोत्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीचामुण्डा देवता, ऐं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, श्रीचण्डिका-चामुण्डा-प्रीत्यर्थे पाठे विनियोगः।
ऋष्यादि-न्यासः- श्रीब्रह्मर्षये नमः शिरसि, अनुष्टुप् छन्दसे नमः मुखे, श्रीचामुण्डा देवतायै नमः हृदि, ऐं बीजाय नमः गुह्ये, ह्रीं शक्तये नमः पादयो, क्लीं कीलकाय नमः नाभौ, श्रीचण्डिका-चामुण्डा-प्रीत्यर्थे पाठे विनियोगाय नमः सर्वांगे।
“ऐं” – बीज से षडङ्ग-न्यास कर स्तोत्र पाठ करे –
dugra
या देवी खड्ग-हस्ता सकल-जन-पद-व्यापिनी विश्व-दुर्गा,
श्यामांगी शुक्ल-पाशा द्विज-गण-गणिता ब्रह्म-देहार्द्ध-वासा ।
ज्ञानानां साधयन्ती यति-गिरि-गमन-ज्ञान-दिव्य-प्रबोधा,
सा देवी दिव्य-मूर्तिः प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।१

ह्रां ह्रीं ह्रूं चर्म-मुण्डे ! शव-गमन-हते ! भीषणे ! भीम-वक्त्रे !
क्रां क्रीं क्रूं क्रोध-मूर्ति विकृत-स्तन-मुखे रौद्र-द्रष्टा करालम् ।
कं कं कं काल-धारी भ्रमसि जगदिदं भक्षयन्ती ग्रसन्ती,
हुंकारोच्चारयन्ती, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।२

ह्रां ह्रीं ह्रूं रुद्र-रुपे ! त्रिभुवन-नमिते ! पाश-हस्ते ! त्रिनेत्रे !
रां रीं रुं रंग-रंगे ! किलि-किलित-रवे ! शूल-हस्ते ! प्रचण्डे !
लां लीं लूं लम्ब-जिह्वे ! हसति कह-कहा शुद्ध-घोराट्ट-हासैः
कंकाली काल-रात्रिः, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।३

घ्रां घ्रीं घ्रूं घोर-रुपे ! घ-घ-घर-घटितं घुर्घुरा-राव-घोरे !
निर्मांसी-शुष्क-जंघे ! पिबन्तु नर-वसा धूम्र-धूम्रायमाने ।
द्रां द्रीं द्रूं द्रावयन्ती सकल-भुवि-तले यक्ष-गन्धर्व-नागैः,
क्षां क्षीं क्षूं क्षोभयन्ती, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।४

भ्रां भ्रीं भ्रूं भद्र-काली हरि-हर-नमिते रुद्र-मूर्तिश्च कीर्तिः,
चन्द्रादित्यौ च कर्णौ जड़-मुकुट-शिरो-वेष्टिता केतु-माला ।
स्त्रक्-सर्वो चोरगेन्द्रो शशि-करण-निभो तारको हार-कण्ठे,
सा देवी दिव्य-मूर्तिः प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।५

खं खं खं खड्ग-हस्ते ! वर-कनक-निभे ! सूर्य-कान्ति-स्वतेजो,
विद्युज्ज्वालावलीनां नव-निशित-महाकृतिका दक्षिणेन ।
वामे हस्ते कपालं वर-विमल-सुरा-पूरितं धारयन्ती,
सा देवी दिव्य-मूर्तिः प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।६

हुं हुं हुं फट् काल-रात्रिं रुरु-सुर-मथनी धूम्र-मारी कुमारी,
ह्रां ह्रीं ह्रूं हन्ति दुष्टान्, कलित-किल-किला शब्द अट्टाट्ट-हासे !
हा-हा भूत-प्रभूते, किल-किलित-मुखा, कीलयन्ती ग्रसन्ती,
हुंकारोच्चारयन्ती, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।७

ह्रीं श्रीं क्रीं कपालीं परिजन-सहिते चण्डि चामुण्ड ! नित्ये,
रं रं रं रंकार-शब्दे शशि-कर-धवले काल-कूटे दुरन्ते !
हुं हुं हुंकार-कारि सुर-गण-नमिते काल-कारी विकारी,
त्रैलोक्यं वश्य-कारी, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।८

वन्दे दण्ड-प्रचण्डा डमरु-रुणि-मणिप्टोप-टंकार-घण्टैः,
नृत्यन्ती तांवैषा थइ थइ-विभवैर्निर्मला मन्त्र-माला ।
सुक्षौ कुक्षौ हसन्ती खर-खरित-सखा चाचिनि प्रेत-माला,
उच्चैस्तैश्चाट्टहासै हह-हसति हहा चण्ड-मुण्ड-प्रचण्डा ।।९

त्वं ब्राह्मी त्वं च रौद्री स च शिख-गमना त्वं च देवि ! कुमारी,
त्वं च चक्री चक्र-हस्त-घुर्घुरित-रवा त्वं वराह-स्वरुपा ।
रौद्रे त्वं चर्म-मुण्डा सकल-भुवि-तले संस्थिते स्वर्ग-मार्गे,
पाताले शैल-श्रृंगे हरि-हर-नमिते ! देवि चण्डे ! नमस्ते ।।१०

रक्ष त्वं मुण्ड-धारी गिरि-गृह-विवरे निर्जरे पर्वते वा,
संग्रामे शत्रु-मध्ये विश विश भविशे संकटे कुत्सिते वा ।
व्याघ्रे चौरे च सर्पेऽप्युदधि-भुवि-तले वह्नि-मध्ये च दुर्गे,
रक्षेत् स-दिव्य-मूर्तिः, प्रदहतु दुरितं चण्ड-मुण्ड-प्रचण्डा ।।११

।।फल-श्रुति।।
इत्येवं बीज-मन्त्रैः स्तवनमति-शिवं पातक-व्याधि-नाशम्,
प्रत्यक्षं दिव्य-रुपं ग्रह-गण-मथनं मर्दनं शाकिनीनाम् ।
इत्येवं वेद-वेद्यं सकल-भय-हरं मन्त्र-शक्तिश्च नित्यम्,
मन्त्राणां स्तोत्रकं यः पठति स लभते प्रार्थनां मन्त्र-सिद्धिम् ।।

चं चं चं चन्द्र-हासा चचम चम-चमा चातुरी चित्त-केशी,
यं यं यं योग-माया जननि जग-हिता योगिनी योग-रुपा !
डं डं डं डाकिनीनाम् डमरुक-सहिता दोल डिंहोल-डिम्भा,
रं रं रं रक्त-वस्त्रा सरसिज-नयना पातु मां देवि दुर्गा ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.