।। स्त्रीगुरु कवचम् ।।
।। शिव उवाच ।।
स्तोत्रं समाप्तं देवेशि ! कवचं श्रृणु सादरम् । यस्य स्मरण मात्रेण वागीश समतां व्रजेत् ।।
स्त्रीगुरु कवचस्यास्य सदाशिव ऋषि: स्मृत; । तवाख्या देवता ख्याता चतुर्वर्गफलप्रदा ।।
क्लीं बीजण चक्षुषोर्मध्ये सर्वाङ्गे मे सदाऽवतु । ऐं बीजं मे मुखं पातु ह्रीं जिह्वां परिरक्षतु ।।

vaficjagat
श्रीं बीजं स्कन्धदेशं मे हसखफ्रें भुजद्वयम् । हकार: कण्ठ देशं मे सकार: षोडशं दलम् ।।
क्ष-वर्णस्तदध: पातु लकारो हृदयं मम । वकार: पृष्ठदेशं च रकारो दक्षपार्श्वकम् ।।
युङ्कारो वामपार्श्वं च सकारो मेरूमेव च । हकरो मे दक्षभुजं क्षकारो वामहस्तकम् ।।
मकारश्चांगुलि पातु लकारो मे नख वतु । वकारो मे नितम्बं च रकारो जठरं वतु ।।
यीङ्कार: पाद युगलं हसौ: सर्वाङ्गमेव च । हसौर्लिङ्गं च लोमानि केशं च परिरक्षतु ।।
ऐं वीजं पातु पूर्वे मे ह्रीं वीजं दक्षिणे वतु । श्री वीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ।।
श्रीं पातु अग्निकोणे च वेदाख्या नैर्ऋते वतु । देव्यम्बा पातु वायव्यां शम्भौ श्रीपादुका तथा ।।
पूजयामि तथा चोर्ध्वं नमश्चाधः सदाऽवतु । इति ते कथितं कान्ते ! कवचं परमाद्धुतम् ।।
गुरूमन्त्रं जपित्वा तु कवच प्रपठेद् यदि । स सिद्ध: सगण: सोऽपि शिव न संशय: ।।
पूजा काले पठेद् यस्तु कवच मंत्रविग्रहं । पूजाफलं भवेत् तस्य सत्यं सत्यं सुरेश्वरि ।।
त्रिसन्ध्यं य: पठेद् देवि स सिद्धौ नात्र संशय: । भुर्जे विलिखितं चैव स्वर्णस्थं धारयेद् यदि ।।
तस्य दर्शन मात्रेण वादिनो निष्प्रभां गता: । विवादे जयमाप्नोति रणे च निर्ऋते: सम; ।।
सभायां जयमाप्नोति मम तुल्यो न संशय: । सहस्रारे भावयन् तां त्रिसंध्यं प्रपठेद् यदि ।।
स एव सिद्धो लोकेषु निर्वाण पदमीयते । समस्त मंगलं नाम कवच परमाद्भुतम् ।।
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन । देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् ।।
अभक्तेभ्यश्च देवेशि ! पुत्रेभ्योऽपि न दर्शुयेत् । इदं कवचमज्ञात्वा दशविद्यां च यो जपेत् ।।
स नाप्नोति फलं तस्य चान्ते च नरकं ब्रजेत् ।

।। इति मातृकाभेद तंत्रे स्त्रीगुरु कवचम् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.