June 23, 2019 | aspundir | 1 Comment ॥ गुह्यकाल्याः क्रमस्तवो ॥ [ सम्प्रति गुह्यकाल्या अपि विशेष उक्तस्तत्रैव ( विश्वसारतन्त्रे ) षष्ठपटले तत्कवचात् परम्-] क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने । ब्राह्म मुहूत्ते उत्थाय गुरुदेवान्नमेत् सदा ॥ १ ॥ वारुणीमुखमाश्रित्य नमस्कुर्यादुपर्यधः । गुरुभ्योऽपि नमो नित्यं नमस्तपादुकाय’ च ॥ २ ॥ परं परेभ्यः परापरेभ्यः परात्परेभ्योऽपि नमोऽस्तु ते । आधारशक्तिं नमस्कृत्य कुलाचलान् नमस्करेत् ॥ ३ ॥ धर्मकर्मणे नमस्कृत्य कूर्मराजाय वै नमः । अनन्ताय नमो नित्यं वराहाय नमो नमः ॥ ४ ॥ पृथिव्यै च नमो नित्यं कुलाचलेभ्यो नमो नमः । समुद्रेभ्यो नमो नित्यं सरत्नैरमृतैर्जलैः ॥ ५ ॥ कुलवृक्षेभ्यो नमो नित्यं कल्पवृक्षेभ्यो नमो नमः । स्वर्णसिंहासनेभ्यश्च मणिवेद्यै नमो नमः ॥ ६ ॥ चतुर्दिशि नमस्याथ सर्वदेवान् नमस्करेत् । वेदेभ्योऽपि नमो नित्यं वेदार्थेभ्यो नमो नमः ॥ ७ ॥ शाखाभ्यस्तस्य वै नित्यं तत्पादेभ्यो नमो नमः । तद्वर्णेभ्यो नमो नित्यं वर्णार्थेभ्यो नमो नमः ॥ ८ ॥ असंस्कारपदेभ्यश्च नमो वै परमात्मने । विद्याभ्योऽपि नमो नित्यमविद्याभ्यो नमो नमः ॥ ९ ॥ शास्त्रेभ्योऽपि नमो नित्यमशास्त्रेभ्यो नमो नमः । धर्मेभ्योऽपि नमो नित्यमधर्मेभ्यो नमो नमः ॥ १० ॥ भागवतेभ्यो नमो नित्यं विद्याभ्योऽपि नमो नमः । शक्तिभ्योऽपि नमो नित्यं श्रुत्यर्थेभ्यो नमो नमः ॥ ११ ॥ श्रीरामभागवतेभ्यश्च दण्डवत् प्रणमेत् सदा । भागवतेभ्यो नमो नित्यं भागवतार्थेभ्यो नमो नमः ॥ १२ ॥ तत्त्वार्थेभ्यो नमो नित्यं तत्त्वेभ्योऽपि नमो नमः । योगेभ्योऽपि नमो नित्यं योगार्थेभ्यो नमो नमः ॥ १३ ॥ संहिताभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः । मातृकाभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः ॥ १४ ॥ कलाभ्योऽपि नमो नित्यं शक्तिभ्योऽपि नमो नमः । स्वरेभ्योऽपि नमो नित्यं रागेभ्योऽपि नमो नमः ॥ १५ ॥ रागिनीभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः । अस्त्रेभ्योऽपि नमो नित्यं शस्त्रेभ्योऽपि नमो नमः ॥ १६ ॥ जीवेभ्योऽपि नमो नित्यं बीजेभ्योऽपि नमो नमः । भूचरेभ्यो नमो नित्यं खेचरेभ्यो नमो नमः ॥ १७ ॥ योगेभ्योऽपि नमो नित्यं करणेभ्यो नमो नमः । मुहूर्तेभ्यो नमो नित्यं यामेभ्योऽपि नमो नमः ॥ १८ ॥ ऋतुभ्योऽपि नमो नित्यं वत्सरेभ्यो नमो नमः । डाकिनीभ्यो नमो नित्यं रुद्रेभ्योऽपि नमो नमः ॥ १९ ॥ भूतेभ्योऽपि नमो नित्यं प्रेतेभ्योऽपि नमो नमः । यक्षेभ्योऽपि नमो नित्यं विध्नेभ्योऽपि नमो नमः ॥२०॥ भूतेभ्योऽपि नमो नित्यं महाभूतेभ्यो नमो नमः । आचार्येभ्यो नमो नित्यं शङ्करेभ्यो नमो नमः ॥ २१ ॥ वैष्णवेभ्यो नमो नित्यं ये च मायाविमोहिताः । मायायै प्रणमेन्नित्यं तत्त्वेभ्योऽपि नमो नमः ॥ २२ ॥ शरीरेभ्यो नमो नित्यं व्यापकेभ्यो नमो नमः । मन्त्रेभ्योऽपि नमो नित्यं मन्त्रार्थेभ्यो नमो नमः ॥ २३ ॥ नमो वर्णात्मिकाभ्यश्च देवताभ्यो नमो नमः । त्पदेभ्यो नमो नित्यं सत्पदेभ्यो नमो नमः ॥ २४ ॥ भावनाभ्यो नमो नित्यं भावशास्त्रेभ्य एव च । स्तवेभ्यः कवचेभ्यश्च नामभ्योऽपि नमो नमः ॥ २५ ॥ आगमेभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः । तत्क्रियाभ्यो नमो नित्यं श्रेष्ठशास्त्रेऽपि कीर्त्यते ॥ २६ ॥ रसेभ्योऽपि नमो नित्यं गन्धेभ्योऽपि नमो नमः । पीठेभ्योऽपि नमो नित्यं तत्स्थेभ्योऽपि नमो नमः ॥ २७ ॥ सत्त्वेभ्योऽपि नमो नित्यं राजसेभ्यो नमो नमः । तामसेभ्यो नमो नित्यं गुणेभ्योऽपि नमो नमः ॥ २८ ॥ सर्वविद्यावतारेभ्यः सिद्धेभ्योऽपि नमो नमः । आनन्दाय नमस्कृत्य कन्दनाय नमो नमः ॥ २९ ॥ सर्वतत्त्वात्मकबलाय प्रकृतिपत्रेभ्य एव च । सिद्धपीठाय सत्त्वस्य शवरूपशिवाय च ॥ ३० ॥ त्रिपञ्चाराय चक्राय नमो नित्यं नमो नमः । तत्रस्थायै कालिकायै गुह्यायै कामरूपिण्यै ॥ ३१ ॥ कुरुकुल्लादिशक्तिभ्यः कालिकायै नमो नमः । नमो नमो नमस्तेऽस्तु परापराभ्यो नमो नमः ॥ ३२ ॥ विशालनेत्रां सुरसंघवन्दितां सुरासुराभ्यर्चितपादपद्माम् । नृमुण्डमालाकलिताशताङ्गैः परावरे ते प्रभवन्ति सिद्धाः ॥ ३३ ॥ स्थूलेति केचित् प्रवदन्ति सिद्धाः सूक्ष्मेति केचिन्मुनयो वदन्ति । तामम्बिकां नौमि विशालनेत्रे सुमङ्गलं धेहि मदीयदेहे ॥ ३४ ॥ त्वदीयपादाम्बुजमेवमेतत् निषेव्य सिद्धाः प्रभवं प्रयान्ति । मातस्तवायं पापात् सर्वशोकदुःखाज्जगज्जनरम्ये ॥ तत् त्वां ध्यायेन्मनसि विधानाः सर्वे ते सफलफलाः ॥ ३५ ॥ ॥ इति विश्वसारतन्त्रे गुह्यकाल्याः क्रमस्तवो नाम षष्ठः पटलः ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe
very good post and nice website, good information ameya jaywant narvekar Neelam jaywant narvekar jaywant mangesh narvekar Reply