भगवान् श्रीगणेश के विभिन्न मन्त्र ॥ भगवान् श्रीगणेश के विभिन्न मन्त्र ॥ 1. एकाक्षर मन्त्र – १॰ “गं” २॰ “गः” ३॰ “गौं”… Read More
एकाक्षर गणपति कवचम् अथवा त्रैलोक्यमोहन कवचम् ॥ एकाक्षर गणपति कवचम् अथवा त्रैलोक्यमोहन कवचम् ॥ ॥ श्रीगणेशाय नमः ॥ नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥ ॥ पार्वत्युवाच॥ भगवन् देवदेवेश लोकानुग्रहकारकः । इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ २॥ एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा । वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥ ३॥… Read More
शत्रुसंहारकमेकदन्तस्तोत्रम् ॥ शत्रुसंहारकमेकदन्तस्तोत्रम् ॥ ॥ सनत्कुमार उवाच ॥ शृणु शम्भ्वादयो देवा मदासुरविनाशने । उपायं कथयिष्यामि तत्कुरुध्वं मुनीश्वराः ॥ १ ॥ गणेशं पूजयध्वं वै यूयं सर्वे समावृताः । स बाह्यान्तरसंस्थो वै हनिष्यति मदासुरम् ॥ २ ॥ सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ ३ ॥… Read More
विघ्न-निवारकं सिद्धिविनायक स्तोत्रम् ॥ विघ्न-निवारकं सिद्धिविनायक स्तोत्रम् ॥ विघ्नेश विघ्नचयखण्डननामधेय श्रीशङ्करात्मज सुराधिपवन्द्यपाद । दुर्गामहाव्रतफलाखिलमङ्गलात्मन् विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ १ ॥… Read More
उच्छिष्ट गणेश स्तवराजः ॥ उच्छिष्ट गणेशस्तवराजः ॥ ॥ देव्युवाच ॥ पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् । नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् । गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १ ॥… Read More
श्रीउच्छिष्ट गणपति सहस्रनाम स्तोत्रम् ॥ श्रीउच्छिष्ट गणपति सहस्रनाम स्तोत्रम् ॥ ॥ श्रीभैरव उवाच ॥ शृणु देवि रहस्यं मे यत्पुरा सूचितं मया । तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥ ॥ श्रीदेव्युवाच ॥ ॐ भगवन्गणनाथस्य उच्छिष्टस्य महात्मनः । श्रोतुं नाम सहस्रं मे हृदयं प्रोत्सुकायते ॥ २॥… Read More
गणेशमातृका न्यासः ॥ गणेशमातृका न्यासः ॥ गणेश मातृकान्यास करने से मन्त्र शीघ्र जाग्रत होता है । विनियोगः- ॐ अस्य श्रीगणेश मातृका न्यास मन्त्रस्य गणक ऋषिः र्निचृद् गायत्रीच्छन्दः शक्तिविनायको देवता सर्वाभीष्ट सिद्ध्यर्थे न्यासे विनियोगः ॥ षडङ्गन्यासः- ॐ गां हृदयाय नमः, ॐ गीं शिरसे स्वाहा, ॐ गूं शिखायै वषट्, ॐ गैं कवचाय हुम्, ॐ गौं नेत्रत्रायाय वौषट्, ॐ गः… Read More
चौरगणपति मंत्र प्रयोगः ॥ अथ चौरगणपति मंत्र प्रयोगः ॥ ‘भूत शुद्धि’ के बाद “चौरमन्त्रन्यास” करना चाहिए, क्योंकि ‘वर्णविलास तन्त्र’ में कहा है कि — चौरमन्त्रं महामन्त्रं, पञ्चाशत्गणतोषणं । चौरमन्त्रं विना भद्रे ! शान्तिस्वस्त्ययनं कुतः ॥ चौर गणपति की साधना करने वाला स्वयं के जपफल की तो रक्षा करता ही है दूसरों की सिद्धि को भी हरण कर सकता… Read More
वक्रतुण्ड गणेश विधानम् ॥ वक्रतुण्डगणेश विधानम् ॥ विनियोगः- ॐ अस्य श्रीवक्रतुण्डगणेश मंत्रस्य भार्गव ऋषिः, अनुष्टप् छन्दः, विघ्नेशो देवता, वं बीजं, यं शक्तिरात्मनोऽभीष्टसिद्ध्यर्थे जपे विनियोगः । ऋष्यादिन्यासः – ॐ भार्गव ऋषये नमः शिरसि, अनुष्टप् छन्दसे नमः मुखे, विघ्नेश देवता नमः हृदि, वं बीजाय नमः, गुह्ये यं शक्त्यै नमः नाभौ विनियोगाय नमः सर्वाङ्गे । करन्यासः- ॐ वं नमः अंगुष्ठाभ्यां नमः… Read More
लड्डू सम्मोहन शाबर मन्त्र लड्डू सम्मोहन शाबर मन्त्र विधिः- गणेश जी की मूर्ति बनाए । बाद में गणेश जी का व्रत करे । मूर्ति की पूजा करे । धूप-दीप-फल-फूल चढ़ाए । फिर यथाशक्ति उक्त मन्त्र का ‘जप’ करे । नैवेद्य में २१ लड्डुओं को अर्पित करे । प्रत्येक लड्डू पर ११-११ बार मन्त्र जप’ कर अभिमन्त्रित करे । इन… Read More