October 8, 2019 | aspundir | Leave a comment ॥ अथ अश्व गज पूजन प्रयोगः ॥ प्रतिपदा से लेकर नवरात्र पर्यन्त गजाश्वों का पूजन करे । वस्त्रादि अलंकारों से सुसज्जित कर गंधादि से पूजन करे । एक पिण्ड प्रतिदिन पायसान्न, घृत, गुड़, शहद एवं सुरायुक्त बनाकर गजाश्वों को खिलावें । स्वाति नक्षत्र में उच्चैःश्रवा हय आया हैं । त्वाष्ट्र (चित्रा नक्षत्र)में गजाश्वों की पूजा नहीं करे । नवरात्र पर्यन्त उनकी सवारी नहीं करे न उनका ताड़न करे । धूपदीप नैवेद्यादि से पूजन करे । अश्वनामानिः- १. उच्चैःश्रवा, २. मेघपुष्पक ३. क्षेमकृद् ४. बाजीराजहंस, ५. सर्वसौख्यप्रद बाजीमकरालय ६. सुलोचन ७. सुभ्रवाह ८. कालकेश ९. सिद्धिदायक । गज नामानिः- १. ऐरावत २. पुण्डरीक ३. कुमुद ४. वामन ५. प्रतीक ६. अंजन ७. सर्वभौम ८. विजय ९. पुष्पदंत अष्टवसुनामानि:- १. भव २. ध्रुव ३. सोम ४. विष्णु ५. अनिल ६. अनल ७. प्रत्यूष ८. प्रभव । ॥ अश्वपूजन मंत्राः ॥ गन्धर्वकुल जातस्त्वं, मा भूयो कुलनाशकः । सत्यवाक्येन सोमस्य, ब्रह्मणो वरुणस्य च ॥ १ ॥ प्रसादाच्च हुताशस्य, वर्गय त्वं तुरङ्गम ! तेजसा चैव सूयस्य, ऋषीणां तपसा तथा ॥ २ ॥ रूद्रस्य ब्रह्मवीर्येण, वायोश्चैव बलेन च । स्मर त्वं राजपुत्रस्त्वं, कौस्तुभं च मणिस्त्वरः ॥ ३ ॥ निर्हन्तो यदि चाछिन्नो, युद्धं याति तुरङ्गमः । रिपून् विजित्य समरे, सहभर्ता सुखी भव ॥ ४ ॥ ॥ गजपूजन मंत्राः ॥ पान्तु त्वां वसवो रुद्रा, आदित्याश्च मरूद्गणाः । भर्तारं रक्ष नागेन्द्र ! स्वामिनं प्रतिपालय ॥ १ ॥ अवाप्नुहि जयं युद्धे, गमने स्वस्तिमान् भव । वस्त्रैर्नानाविधैश्चैव, पुष्पैर्गन्धैर्मनोहरैः ॥ २ ॥ प्रथमो मत्स्यरूपी स्याद्, द्वितीयः कूर्मनायकः । तृतीयो यज्ञवाराहश्वतुर्थो नृहरिस्मृतः ॥ ३ ॥ वामनः पञ्चमः प्रोक्तो, षष्ठो भार्गवसंज्ञकः । सप्तमो जानकीनाथो, देवकी नन्दनोऽष्टमः ॥ ४ ॥ नारायणस्तु नवमो, नवनारायणा स्मृताः ॥ ५ ॥ Related