॥ अथ अश्व गज पूजन प्रयोगः ॥

प्रतिपदा से लेकर नवरात्र पर्यन्त गजाश्वों का पूजन करे । वस्त्रादि अलंकारों से सुसज्जित कर गंधादि से पूजन करे । एक पिण्ड प्रतिदिन पायसान्न, घृत, गुड़, शहद एवं सुरायुक्त बनाकर गजाश्वों को खिलावें । स्वाति नक्षत्र में उच्चैःश्रवा हय आया हैं । त्वाष्ट्र (चित्रा नक्षत्र)में गजाश्वों की पूजा नहीं करे । नवरात्र पर्यन्त उनकी सवारी नहीं करे न उनका ताड़न करे । धूपदीप नैवेद्यादि से पूजन करे ।

अश्वनामानिः- १. उच्चैःश्रवा, २. मेघपुष्पक ३. क्षेमकृद् ४. बाजीराजहंस, ५. सर्वसौख्यप्रद बाजीमकरालय ६. सुलोचन ७. सुभ्रवाह ८. कालकेश ९. सिद्धिदायक ।
गज नामानिः- १. ऐरावत २. पुण्डरीक ३. कुमुद ४. वामन ५. प्रतीक ६. अंजन ७. सर्वभौम ८. विजय ९. पुष्पदंत
अष्टवसुनामानि:- १. भव २. ध्रुव ३. सोम ४. विष्णु ५. अनिल ६. अनल ७. प्रत्यूष ८. प्रभव ।

॥ अश्वपूजन मंत्राः ॥
गन्धर्वकुल जातस्त्वं, मा भूयो कुलनाशकः ।
सत्यवाक्येन सोमस्य, ब्रह्मणो वरुणस्य च ॥ १ ॥
प्रसादाच्च हुताशस्य, वर्गय त्वं तुरङ्गम !
तेजसा चैव सूयस्य, ऋषीणां तपसा तथा ॥ २ ॥
रूद्रस्य ब्रह्मवीर्येण, वायोश्चैव बलेन च ।
स्मर त्वं राजपुत्रस्त्वं, कौस्तुभं च मणिस्त्वरः ॥ ३ ॥
निर्हन्तो यदि चाछिन्नो, युद्धं याति तुरङ्गमः ।
रिपून् विजित्य समरे, सहभर्ता सुखी भव ॥ ४ ॥

॥ गजपूजन मंत्राः ॥
पान्तु त्वां वसवो रुद्रा, आदित्याश्च मरूद्गणाः ।
भर्तारं रक्ष नागेन्द्र ! स्वामिनं प्रतिपालय ॥ १ ॥
अवाप्नुहि जयं युद्धे, गमने स्वस्तिमान् भव ।
वस्त्रैर्नानाविधैश्चैव, पुष्पैर्गन्धैर्मनोहरैः ॥ २ ॥
प्रथमो मत्स्यरूपी स्याद्, द्वितीयः कूर्मनायकः ।
तृतीयो यज्ञवाराहश्वतुर्थो नृहरिस्मृतः ॥ ३ ॥
वामनः पञ्चमः प्रोक्तो, षष्ठो भार्गवसंज्ञकः ।
सप्तमो जानकीनाथो, देवकी नन्दनोऽष्टमः ॥ ४ ॥
नारायणस्तु नवमो, नवनारायणा स्मृताः ॥ ५ ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.