॥ अथ गुह्यकाली पञ्चार पूजा विधि ॥

गुह्यकाली यन्त्र में पंचकोण में पञ्चार पूजा कही गयी है । काली अपने पाँच रूप ‘‘१. सृष्टि, २. स्थिति, ३. संहार, ४. अनाख्या, ५. भासा” में सदैव पूजित है । प्रत्येक क्रम में अलग अलग काली है तथा उनके अलग अलग दिव्यौघ है –

॥ सृष्टिकाली क्रम ॥
(प्रथम कोणे)
१. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले आदिकालिका देव्याम्बा पा० पू० नमः ।
२. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले विश्वकालिका देव्याम्बा पा० पू० नमः ।
३. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले सर्गकालिका देव्याम्बा पा० पू० नमः ।
४. ॐ ह्रीं हूं छीं फ्रें सृष्टिकुले गुप्तकालिका देव्याम्बा पा० पू० नमः ।
५. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले भावकालिका देव्याम्बा पा० पू० नमः ।
६. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले नीतिकालिका देव्याम्बा पा० पू० नमः ।
७. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले मोहकालिका देव्याम्बा पा० पू० नमः ।
८. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले हर्षकालिका देव्याम्बा पा० पू० नमः ।
९. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले क्रोधकालिका देव्याम्बा पा० पू० नमः ।
१०. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले जम्भकालिका देव्याम्बा पा० पू० नमः ।
११. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले प्राणकालिका देव्याम्बा पा० पू० नमः ।
१२. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले सृष्टिकालिका देव्याम्बा पा० पू० नमः ।

॥ दिव्यौघ गुरु ॥

१. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले आदिकालिकोपासक देवीन्द्रनाथ पा० पू० नमः ।
२. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले विश्वकालिकोपासक विद्येन्द्रनाथ पा० पू० नमः ।
३. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले सर्गकालिकोपासक खगेन्द्रनाथ पा० पू० नमः ।
४. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले गुप्तकालिकोपासक ज्ञानेन्द्रनाथ पा० पू० नमः ।
५. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले भावकालिकोपासक धर्मेन्द्रनाथ पा० पू० नमः ।
६. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले नीतिकालिकोपासक सत्येन्द्रनाथ पा० पू० नमः ।
७. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले मोहकालिकोपासक सुखेन्द्रनाथ पा० पू० नमः ।
८. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले हर्षकालिकोपासक सिद्धेन्द्रनाथ पा० पू० नमः ।
९. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले क्रोधकालिकोपासक कल्पेन्द्रनाथ पा० पू० नमः ।
१०. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले जम्भकालिकोपासक कुलेन्द्रनाथ पा० पू० नमः ।
११. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले प्राणकालिकोपासक विज्ञेन्द्रनाथ पा० पू० नमः ।
१२. ॐ ह्रीं हूं छ्रीं फ्रें सृष्टिकुले सृष्टिकालिकोपासक धीरेन्द्रनाथ पा० पू० नमः ।
पश्चात् निम्न मन्त्र से उनका अर्चन करें । यथा –
ॐ ह्रीं फ्रें हसखफ्रें रक्षखर ॐ सृष्टिकाली कालग्रसनकारिणि निराकारे खेचरचरि त्रिभुवनभरित भैरवाद्रवे निस्तरङ्ग परे सर्वार्थ साधिके कुलाकुल रूपिणि शून्ये शांते मनोन्मनि कैवल्ये निरूपे निर्विकाशे सुप्रकाशे सृष्टिकरी छ्रीं श्रीं क्लीं स्त्रीं हूं फट् नमः स्वाहा ।

॥ स्थितिकाली ॥

(द्वितीयार – द्वितीयकोणे)
१. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे नियमकालिका देव्याम्बा पा० पू० नमः ।
२. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे समयकालिका देव्याम्बा पा० पू० नमः ।
३. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे प्रकाशकालिका देव्याम्बा पा० पू० नमः ।
४. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे मंगलकालिका देव्याम्बा पा० पू० नमः ।
५. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे संमोहकालिका देव्याम्बा पा० पू० नमः ।
६. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे प्रतापकालिका देव्याम्बा पा० पू० नमः ।
७. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे संवर्त्तकालिका देव्याम्बा पा० पू० नमः ।
८. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे विभवकालिका देव्याम्बा पा० पू० नमः ।
९. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे प्रकृतिकालिका देव्याम्बा पा० पू० नमः ।
१०. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे सुकृतकालिका देव्याम्बा पा० पू० नमः ।
११. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे समाधिकालिका देव्याम्बा पा० पू० नमः ।
१२. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमे ताण्डवकालिका देव्याम्बा पा० पू० नमः ।

॥ दिव्यौघ गुरु ॥

१. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् नियमकालिकोपासक भुवनानन्दनाथ पा० पू० नमः ।
२. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् समयकालिकोपासक विवेकानन्दनाथ पा० पू० नमः ।
३. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् प्रकाशकालिकोपासक कौलिकानन्दनाथ पा० पू० नमः ।
४. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् मंगलकालिकोपासक दीक्षितानन्दनाथ पा० पू० नमः ।
५. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् संमोहकालिकोपासक प्रलयानन्दनाथ पा० पू० नमः ।
६. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् प्रतापकालिकोपासक प्रमोदानन्दनाथ पा० पू० नमः ।
७. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् संवर्तकालिकोपासक संविदानन्दनाथ पा० पू० नमः ।
८. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् विभवकालिकोपासक कमलानन्दनाथ पा० पू० नमः ।
९. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् प्रकृतिकालिकोपासक उदयानन्दनाथ पा० पू० नमः ।
१०. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् सुकृतकालिकोपासक मर्यादानन्दनाथ पा० पू० नमः ।
११. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् समाधिकालिकोपासक विवादानन्दनाथ पा० पू० नमः ।
१२. ॐ ह्रीं हूं छ्रीं फ्रें स्थितिकुल क्रमात् ताण्डवकालिकोपासक अमृतानन्दनाथ पा० पू० नमः ।
इस मन्त्र से पूजा होम करें –
ॐ क्षौं खफ्रछ्रं खफ्रछ्रैं खफ्रछ्रौं रक्षक्रूं स्थितिकाली सर्वाघ्यायनकारिणी स्थितिनिरोध संपूर्ण लक्षिणी भवबंधनमोचिनी शुद्धबुद्ध स्वरूपेणा परिमिति तेजोनिधान महाबल-पराक्रम सामरस्यपद चारिणि स्थितीश्वरि छ्रीं श्रीं क्लीं स्त्रीं हूं फट् नमः स्वाहा ।

॥ संहारकाली ॥
त्रितीयार (तृतीय कोणे)

१. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे शवासिनीकालिका देव्याम्बा पा० पू० नमः ।
२. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे रक्तमुखीकालिका देव्याम्बा पा० पू० नमः ।
३. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे कालरात्रिकालिका देव्याम्बा पा० पू० नमः ।
४. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे संहारिणीकालिका देव्याम्बा पा० पू० नमः ।
५. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे चण्डवृत्तिकालिका देव्याम्बा पा० पू० नमः ।
६. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे आवेशिनीकालिका देव्याम्बा पा० पू० नमः ।
७. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे वेगाकुलाकालिका देव्याम्बा पा० पू० नमः ।
८. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे महामायाकालिका देव्याम्बा पा० पू० नमः ।
९. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे भगप्रियाकालिका देव्याम्बा पा० पू० नमः ।
१०. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे कामातुराकालिका देव्याम्बा पा० पू० नमः ।
११. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे जालन्धरीकालिका देव्याम्बा पा० पू० नमः ।
१२. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमे कल्पमूर्तिकालिका देव्याम्बा पा० पू० नमः ।

॥ दिव्यौघ गुरु ॥

१. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमात् शवासिनीकालिकोपासक कुलाकुलेश्वरनाथ पा० पू० नमः ।
२. ॐ ह्रीं हूं छ्रीं फ्रें स्थतिकुल क्रमात् रक्तमुखीकालिकोपासक परापरेश्वरनाथ पा० पू० नमः ।
३. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमात् कालरात्रिकालिकोपासक धर्माधर्मेश्वरनाथ पा० पू० नमः ।
४. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमात् संहारिणीकालिकोपासक ज्ञानज्ञानेश्वरनाथपा० पू० नमः ।
५. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमात् चण्डवृत्तिकालिकोपासक नित्यानित्येश्वरनाथ पा० पू० नमः ।
६. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमात् आवेशिनीकालिकोपासक सदासदीश्वरनाथ पा० पू० नमः ।
७. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमात् वेगाकुलाकालिकोपासक विद्याविद्येश्वरनाथ पा० पू० नमः ।
८. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमात् महामायाकालिकोपासक चराचरेश्वरनाथ पा० पू० नमः ।
९. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमात् भगप्रियाकालिकोपासक भावाभावेश्वरनाथ पा० पू० नमः ।
१०. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमात् कामातुराकालिकोपासक मदामदेश्वरनाथ पा० पू० नमः ।
११. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमात् जालन्धरीकालिकोपासक लयालयेश्वरनाथ पा० पू० नमः ।
१२. ॐ ह्रीं हूं छ्रीं फ्रें संहारकुल क्रमात् कल्पमूर्तिकालिकोपासक शक्यशक्तीश्वरनाथ पा० पू० नमः ।
इस मन्त्र से पूजन हवन करें –
ॐ छ्ररक्ष्रह्रीं रह्नछरक्षह्रीं रक्षफ्रछ्रीं रज्रझ्रक्ष्रीं स्रहक्षम्लव्य्रऊं संहारकाली महाचण्डयोगेश्वरि चण्डकर्म साधिनि विश्वग्रासधस्मरि महामारी विग्रहधारिणि जगद्भक्षिणी रुद्रकोधिनी सर्वशत्रुमर्दिनी महापाप प्रमोचिनी भोगमोक्षप्रदे संहारेश्वरि छ्रीं श्रीं क्लीं स्त्री हूं फट् नमः स्वाहा ।

॥ अनाख्या काली ॥
चतुर्थार (चतुर्थकोणे) पूजा

१. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले कालाग्निकालिका देव्याम्बा पा० पू० नमः ।
२. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले मार्तण्डकालिका देव्याम्बा पा० पू० नमः ।
३. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले विचित्रकालिका देव्याम्बा पा० पू० नमः ।
४. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले मुखरकालिका देव्याम्बा पा० पू० नमः ।
५. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले निदानकालिका देव्याम्बा पा० पू० नमः ।
६. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले आधारकालिका देव्याम्बा पा० पू० नमः ।
७. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले हिरण्यकालिका देव्याम्बा पा० पू० नमः ।
८. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले भैरवकालिका देव्याम्बा पा० पू० नमः ।
९. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले संक्षोभकालिका देव्याम्बा पा० पू० नमः ।
१०. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले विरावकालिका देव्याम्बा पा० पू० नमः ।
११. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले दुर्गमकालिका देव्याम्बा पा० पू० नमः ।
१२. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले तुरीयाकालिका देव्याम्बा पा० पू० नमः ।

॥ दिव्याघ गुरु ॥

१. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले कालाग्निकालिमोरासक पद्मपादाचार्यनाथ पा० पू० नमः ।
२. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले मार्तण्डकालिकोपासक शंखपादाचार्यनाथ पा० पू० नमः ।
३. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले विचित्रकालिकोपासक ध्वजापादाचार्यनाथ पा० पू० नमः ।
४. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले मुखरकालिकोपासक वज्रपादाचार्यनाथ पा० पू० नमः ।
५. ॐ ह्रीं हूं छ्रीं फ्रें अव्याकुले निदानकालिकोपासक कल्पपादाचार्यनाथ पा० पू० नमः ।
६. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले आधारकालिकोपासक सिद्धिपादाचार्यनाथ पा० पू० नमः ।
७. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले हिरण्यकालिकोपासक धर्मपादाचार्यनाथ पा० पू० नमः ।
८. ॐ ह्रीं हूं छ्रीं फ्रें अनोख्याकुले भैरवकालिकोपासक लोकपादाचार्यनाथ पा० पू० नमः ।
९. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले संक्षोभकालिकोपासक सत्यपादाचार्यनाथ पा० पू० नमः ।
१०. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले विरावकालिकोपासक नित्यपादाचार्यनाथ पा० पू० नमः ।
११. ॐ ह्रीं हूं छ्रीं फ्रें अनाख्याकुले दुर्गमकालिकोपासक शुद्धपादाचार्यनाथ पा० पू० नमः ।
१२. ॐ हीं हं छीं फ्रें अनोख्याकुले तुरीयाकालिकोपासक सूक्ष्मपादाचार्यनाथ पा० पू० नमः ।
इस मन्त्र से पूजन हवन करें –
ॐ ह्रखफ्रीं ह्रसफ्रूं ह्रखफ्रौं क्षस्हम्लव्य्रऊं अनाख्याकाली महाचण्डे चण्डयोगेश्वरि सर्वसमयलोपिनि कुलसमय प्रकाशिनि अमृतमूर्ते असिद्धिदायिनी नवपञ्चकनिलये अनोख्येश्वरि छ्रीं श्रीं क्लीं स्त्रीं हूं फट् नमः स्वाहा ।

॥ भासा काली ॥
पंचमार (पञ्चमकोणे) पूजा

१. ॐ हीं हं छीं फ्रें भासाकुले मंत्रकालिका देव्याम्बा पा० पू० नमः ।
२. ॐ हीं हं छीं फ्रें भासाकुले हंसकालिका देव्याम्बा पा० पू० नमः ।
३. ॐ हीं हं छीं फ्रें भासाकुले क्रमकालिका देव्याम्बा पा० पू० नमः ।
४. ॐ हीं हं छीं फ्रें भासाकुले चक्रकालिका देव्याम्बा पा० पू० नमः ।
५. ॐ हीं हं छीं फ्रें भासाकुले बलाकाकालिका देव्याम्बा पा० पू० नमः ।
६. ॐ हीं हं छीं फ्रें भासाकुले योगकालिका देव्याम्बा पा० पू० नमः ।
७. ॐ हीं हं छीं फ्रें भासाकुले व्योमकालिका देव्याम्बा पा० पू० नमः ।
८. ॐ हीं हं छीं फ्रें भासाकुले ब्रह्मकालिका देव्याम्बा पा० पू० नमः ।
९. ॐ हीं हं छीं फ्रें भासाकुले विष्णुकालिका देव्याम्बा पा० पू० नमः ।
१०. ॐ हीं हं छीं फ्रें भासाकुले रुद्रकालिका देव्याम्बा पा० पू० नमः ।
११. ॐ हीं हं छीं फ्रें भासाकुले ईशकालिका देव्याम्बा पा० पू० नमः ।
१२. ॐ हीं हं छीं फ्रें भासाकुले शिवकालिका देव्याम्बा पा० पू० नमः ।
॥ दिव्यौघ गुरु ॥
१. ॐ हीं हं छीं फ्रें भासाकुले मंत्र कालिकोपासक महीधरसिद्धनाथ पा० पू० नम: ।
२. ॐ हीं हं छीं फ्रें भासाकुले हंस कालिकोपासक छत्रधरसिद्धनाथ पा० पू० नमः ।
३. ॐ हीं हं छीं फ्रें भासाकुले क्रम कालिकोपासक योगधरसिद्धनाथ पा० पू० नमः ।
४. ॐ हीं हं छीं फ्रें भासाकुले चक्र कालिकोपासक धराधरसिद्धनाथ पा० पू० नमः ।
५. ॐ हीं हं छीं फ्रें भासाकुले बलाका कालिकोपासक सिद्धिधरसिद्धनाथ पा० पू० नमः ।
६. ॐ हीं हं छीं फ्रें भासाकुले योग कालिकोपासक वृद्धिधरसिद्धनाथ पा० पू० नमः ।
७. ॐ हीं हं छीं फ्रें भासाकुले व्योम कालिकोपासक प्राणधरसिद्धनाथ पा० पू० नमः ।
८. ॐ हीं हं छीं फ्रें भासाकुले ब्रह्म कालिकोपासक काशीधरसिद्धनाथ पा० पू० नमः ।
९. ॐ हीं हं छीं फ्रें भासाकुले विष्णु कालिकोपासक कुलधरसिद्धनाथ पा० पू० नमः ।
१०. ॐ हीं हं छीं फ्रें भासाकुले रुद्र कालिकोपासक मन्त्रधरसिद्धनाथ पा० पू० नमः ।
११. ॐ हीं हं छीं फ्रें भासाकुले ईश कालिकोपासक सुधाधरसिद्धनाथ पा० पू० नमः ।
१२. ओं ह्रीं हूं छीं ॐ भासाकुले शिव कालिकोपासक ज्ञानधरसिद्धनाथ पा० पू० नमः ।
इस मन्त्र से पूजन हवन करें –
ॐ फ्रखभ्रीं फ्रखभ्रूंसह जहलक्षम्लवनऊं सक्लह्रहसखफ्रक्ष्रीं क्ष्रह्रम्लव्य्र ॐ भासेश्वरि महातेजोवति तुरीयाप्रकाशिनि अवर्णेश्वरि सर्वाप्यानकारिणि ब्रह्मविद्या प्रबोधिनी स्वं प्रकाशय प्रकाशय सामरस्य समयचारिणि छ्रीं श्रीं क्लीं स्त्रीं हूं फट् नमः स्वाहा ।

॥ पञ्चार पूजायां भाण्डिकेर दिगंबर मतेन वृहत् पूजन ॥

॥ सृष्टिकाली पूजनम् ॥
पंचकोण में पहले सृष्टि, स्थिति, संहार अनाख्या तथा भासाकाली का पूजन दिया गया था परन्तु स्वतन्त्र विस्तृत प्रयोग कि विधि निम्न प्रकार है –
१. आं ह्रीं फ्रें ख्फ्रें छ्रीं शार्दूलानना समयकाली पादुकां पूजयामि नमः ।
२. आं ह्रीं फ्रें ख्फ्रें छ्रीं वाराहनना आनन्दकाली पादुकां पूजयामि नमः ।
३. आं ह्रीं फ्रें ख्फ्रें छ्रीं पारवतानना चन्द्रकाली पादुकां पूजयामि नमः ।
४. आं ह्रीं फ्रें ख्फ्रें छ्रीं मार्जारानना नियमकाली पादुकां पूजयामि नमः ।
५. आं ह्रीं फ्रें ख्फ्रें छ्रीं कपोतानना त्रिदशकाली पादुकां पूजयामि नमः ।
६. आं ह्रीं फ्रें ख्फ्रें छ्रीं ईहामृगानना हिरण्यकाली पादुकां पूजयामि नमः ।
७. आं ह्रीं फ्रें ख्फ्रें छ्रीं उलूकानना विद्युत्काली पादुकां पूजयामि नमः ।
८. आं ह्रीं फ्रें ख्फ्रें छ्रीं श्येनानना क्रोधकाली पादुकां पूजयामि नमः ।
९. आं ह्रीं फ्रें ख्फ्रें छ्रीं रुर्वानना उल्काकाली पादुकां पूजयामि नमः ।
१०. आं ह्रीं फ्रें ख्फ्रें छ्रीं भरद्वाजानना फेरुकाली पादुकां पूजयामि नमः ।
११. आं ह्रीं फ्रें ख्फ्रें छ्रीं चमरानना जीमूतकाली पादुकां पूजयामि नमः ।
१२. आं ह्रीं फ्रें ख्फ्रें छ्रीं दीप्यानना गुप्तकाली पादुकां पूजयामि नमः ।
१३. आं ह्रीं फ्रें ख्फ्रें छ्रीं खड्ग्यानना प्रतप्तविग्रहकाली पादुकां पूजयामि नमः ।
१४. आं ह्रीं फ्रें ख्फ्रें छ्रीं कङ्कानना चैतन्यकाली पादुकां पूजयामि नमः ।
१५. आं ह्रीं फ्रें ख्फ्रें छ्रीं सृमरानना विश्वकाली पादुकां पूजयामि नमः ।
१६. आं ह्रीं फ्रें ख्फ्रें छ्रीं चासानना कुलकाली पादुकां पूजयामि नमः ।
१७. आं ह्रीं फ्रें ख्फ्रें छ्रीं मेलिन्दानना ज्योतिकाली पादुकां पूजयामि नमः ।
१८. आं ह्रीं फ्रें ख्फ्रें छ्रीं भूलिङ्गानना रूपकाली पादुकां पूजयामि नमः ।
१९. आं ह्रीं फ्रें ख्फ्रें छ्रीं कलिङ्गानना मेघाकाली पादुकां पूजयामि नमः ।
२०. आं ह्रीं फ्रें ख्फ्रें छ्रीं रोहितानना व्यालकाली पादुकां पूजयामि नमः ।
२१. आं ह्रीं फ्रें ख्फ्रें छ्रीं शल्यानना उत्तरकाली पादुकां पूजयामि नमः ।
२२. आं ह्रीं फ्रें ख्फ्रें छ्रीं दार्वाघाटानना आवर्तकाली पादुकां पूजयामि नमः ।
२३. आं ह्रीं फ्रें ख्फ्रें छ्रीं गोकर्णानना सिंहनादकाली पादुकां पूजयामि नमः ।
२४. आं ह्रीं फ्रें ख्फ्रें छ्रीं मृगानना मंत्रकाली पादुकां पूजयामि नमः ।
पूजा हवन मन्त्र – ॐ ख्फ्रें हस्ख्फ्रें सृष्टिकाली छ्रीं ह्रीं स्त्रीं हूं फ्रें नमः स्वाहा ।
बलिमन्त्र – ऐं आं ह्रीं क्रों क्षौं ब्लौं स्हौः सौः सृष्टिकाली आदिसर्ग प्रवर्तिनि चतुरशीति कोटिभूत जाति संकल्पना कारिणि इमं बलि गृह्ण गृह्ण खाद खाद खाहि भ्रूवल्लीतुङ्ग चूड़ामणे हूं हूं हूं फट् फट् फट् नमः स्वाहा ।
समर्पण मन्त्र – ऐं फ्रें ओं ह्रीं क्रौं ब्लौं रकक्ष्रींह्रीं ह्सखफ्रूं रक्षख्ररऊं सृष्टिकाली जगत् उत्पत्ति हेतु भूते संसारजाल मर्कटनि त्रिलोकीजीव सृष्टिबीजोर्वरे महायोगिनी योगीन्द्र हृदय संचारिणि महामाये मायाप्रवर्तिके मायातीतस्वरूपिणि भगवति प्रसीद प्रसीद हूं फट् नमः स्वाहा ।

॥ स्थितिकाली पूजनम् ॥

१. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं शरभानना कल्पकाली पादुकां पूजयामि नमः ।
२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं चातकानना उत्पातकाली पादुकां पूजयामि नमः ।
३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं सारङ्गानना संमोहकाली पादुकां पूजयामि नमः ।
४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं गवयानना चक्रकाली पादुकां पूजयामि नमः ।
५. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं तरक्ष्वानना आधारकाली पादुकां पूजयामि नमः ।
६. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं महिषानना समरकाली पादुकां पूजयामि नमः ।
७. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं गोधानना अविनाशकाली पादुकां पूजयामि नमः ।
८. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कुक्कुटानना मेघकाली पादुकां पूजयामि नमः ।
९. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं गोधिकानना वक्षकाली पादुकां पूजयामि नमः ।
१०. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं चटकानना अचलकाली पादुकां पूजयामि नमः ।
११. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं वकानना कपिलकाली पादुकां पूजयामि नमः ।
१२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कृष्यासारानना पुष्करकाली पादुकां पूजयामि नमः ।
१३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं क्रकचानना शिखरकाली पादुकां पूजयामि नमः ।
१४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं शम्बरानना व्यूहकाली पादुकां पूजयामि नमः ।
१५. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं करवानना तीव्रनखकाली पादुकां पूजयामि नमः ।
१६. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं शशानना पाण्डुरकाली पादुकां पूजयामि नमः ।
१७. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं छागानना जम्बालकाली पादुकां पूजयामि नमः ।
१८. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कोकिलानना मार्तण्डकाली पादुकां पूजयामि नमः ।
१९. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं काकानना केतुकाली पादुकां पूजयामि नमः ।
२०. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं रङ्कानना कूटकाली पादुकां पूजयामि नमः ।
२१. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं मेषानना यन्त्रकाली पादुकां पूजयामि नमः ।
२२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं काकोलानना भूतादिकाली पादुकां पूजयामि नमः ।
२३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं दात्यूहानना दुर्धर्षकाली पादुकां पूजयामि नमः ।
२४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं वृषभानना लोहिताक्षकाली पादुकां पूजयामि नमः ।
पूजा मन्त्र – ॐ छ्रीं ह्रीं स्थितिकाली खफ्रें स्त्रीं हूं फ्रें रक्ष क्रूं नमः स्वाहा ।
बलिमन्त्र – ॐ आं ऐं फ्रें रह्रं रह्रूं रजझ्रक्ष्रं क्ष्र ह्रीं क्ष्रछूं ह्रक्षम्लैं स्थितिकाली स्थितिकारिणि सर्वाप्यायनकारिणि जगदेकपालन व्यापारिणि इमं बलिं तुभ्यमहं ददे तं भक्ष भक्ष भक्षय भक्षय मां रक्ष रक्षं रप्रीं रफ्रीं रब्रीं रध्रीं हूं हूं हूं फट् फट् फट् नमः स्वाहा ।
समर्पण – ॐ ऐं आं ह्रीं स्त्रीं क्लीं क्रों ग्लूं रहछ्रं रक्षह्रौं रक्षक्रूं स्थिति कालि स्थितिकारिणि सर्वेश्वरि भगवति विश्वपालन व्यापृये दैत्यदानव प्रमर्दिनी प्रबलप्रचण्डिनि कर्कशभुजदण्डे विस्रस्त जटाभारभासुरे घण्टाकिङ्किणी नादभरत त्रिभुवने सर्वान्तर्यामिनि खफ्रछ्रां खफ्रछ्रीं खफ्रछ्रैं खफ्रछ्रौं जय जय प्रसाद प्रसीद हूं हूं हूं फट् फट् फट् नमः स्वाहा ।

॥ संहारकाली ॥

१. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं उष्ट्रानना दीपकाली पादुकां पूजयामि नमः ।
२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं श्चिन्दनना चाण्डालकाली पादुकां पूजयामि नमः ।
३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं गर्दभानना समृद्धिकाली पादुकां पूजयामि नमः ।
४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं गृधानना सर्वेश्वरकाली पादुकां पूजयामि नमः ।
५. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं शुकानना विश्वबाहुकाली पादुकां पूजयामि नमः ।
६. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कुक्कुटानना अनन्तकाली पादुकां पूजयामि नमः ।
७. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं क्रोञ्चानना जटालकाली पादुकां पूजयामि नमः ।
८. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं सर्पानना मृत्युमुखकाली पादुकां पूजयामि नमः ।
९. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं मूषकानना तपनकाली पादुकां पूजयामि नमः ।
१०. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं शिशुमारानना रौरवकाली पादुकां पूजयामि नमः ।
११. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं मीनानना सिन्धुनादकाली पादुकां पूजयामि नमः ।
१२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कृकलानना निर्ह्रादकाली पादुकां पूजयामि नमः ।
१३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं वृकानना हेमाङ्गकाली पादुकां पूजयामि नमः ।
१४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं ग्राहानना हव्यवाहकाली पादुकां पूजयामि नमः ।
१५. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं सारसानना पूर्णभद्रकाली पादुकां पूजयामि नमः ।
१६. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं चक्रवाकानना चपलकाली पादुकां पूजयामि नमः ।
१७. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कच्छपानना मणितारकाली पादुकां पूजयामि नमः ।
१८. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कुररानना मित्रकाली पादुकां पूजयामि नमः।
१९. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं हंसानना नीलकाली पादुकां पूजयामि नमः ।
२०. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं उदानना दैत्यान्तकाली पादुकां पूजयामि नमः ।
२१. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं टिट्टिभानना उद्योतकाली पादुकां पूजयामि नमः ।
२२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कुलूतानना शोणाक्षकाली पादुकां पूजयामि नमः ।
२३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कर्कटानना शरणकाली पादुकां पूजयामि नमः ।
२४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कुंभीरानना संक्रान्तकाली पादुकां पूजयामि नमः ।
पूजामन्त्र – ॐ आं फ्रें संहारकालि खफ्रें क्ष्रह्रीं ह्रीं हसफ्रौं नमः स्वाहा ।
बलिमन्त्र – आं स्हौः ह्रीं थ्रीं फ्रीं क्ष्रौं क्ष्रौं रह्रीं रक्ष्रीं स्हक्षम्लव्य्रऊं संहारकालि महाघोरतरे जगद्ग्रसन कारिणि महाप्रलयनर्तकि विस्रस्तचिकुरे चर्चरी करतालिके नृत्य नृत्य गाय हस हस इमं बलिं गृह्ण गृह्ण भुंज भुंज लां खां खां लां मम शत्रून् नाशय नाशय मारय मारय छ्रां छ्रीं छ्रूं छ्रैं छ्रौं हूं हूं हूं फट् फट् फट् नमः स्वाहा ।
समर्पण मन्त्र – ॐ ह्रीं श्रीं क्लीं स्त्रीं ह्रौं खफ्रक्ष्रं खफ्रक्ष्रीं स्हक्षम्लव्य्रॐ संहारकालि जगत् संहारकारिणि कोटि ब्रह्माण्ड चर्वणकारिणि महाविकटतरमूर्ते ब्रह्मविष्णुरुद्रमारिणि पापौघतारिणि स्फुर स्फुर प्रस्फुर प्रस्फुर ज्वल ज्वल प्रज्वल प्रज्वल सदाशिव गृहिणि भीमावतारे भयं मोचय मोचय खफ्रां खफ्रीं खफ्रूं खफ्रैं खफ्रौं खफ्रं खफ्रः अडाकिनि अमहारात्रि हूं हूं हूं फट् फट् फट् नमः स्वाहा ।

॥ अनाख्याकाली पूजनम् ॥

१. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं ऊर्णनाभानना विरञ्चिकाली पादुकां पूजयामि नमः ।
२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं शरार्यानना विभूतिकाली पादुकां पूजयामि नमः ।
३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं शतपदानना विनयकाली पादुकां पूजयामि नमः ।
४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं वृश्चिकानना विचित्रकाली पादुकां पूजयामि नमः ।
५. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं नकुलानना रक्तमुखकाली पादुकां पूजयामि नमः ।
६. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं मण्डूकानना उत्साहकाली पादुकां पूजयामि नमः ।
७. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं तैलपायानना कादम्बकाली पादुकां पूजयामि नमः ।
८. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं पतङ्गानना खेचरकाली पादुकां पूजयामि नमः ।
९. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं शङ्खानना डामरकाली पादुकां पूजयामि नमः ।
१०. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं शलभानना करङ्ककाली पादुकां पूजयामि नमः ।
११. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं भ्रमरानना सुमेरुकाली पादुकां पूजयामि नमः ।
१२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं मयूरानना मन्थानकाली पादुकां पूजयामि नमः ।
१३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं हारीतानना संतानकाली पादुकां पूजयामि नमः ।
१४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कारण्डवानना घटाकाली पादुकां पूजयामि नमः ।
१५. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं प्लवानना दुर्भरकाली पादुकां पूजयामि नमः ।
१६. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं सम्बूकानना विह्रलकाली पादुकां पूजयामि नमः ।
१७. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं अश्वतरानना फेरुकाली पादुकां पूजयामि नमः ।
१८. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं मणिन्त्यानना सुवर्णकाली पादुकां पूजयामि नमः ।
१९. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं तितिर्यानना अग्निकाली पादुकां पूजयामि नमः ।
२०. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं करभानना पिशाचकाली पादुकां पूजयामि नमः ।
२१. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं अलर्कानना भूतकाली पादुकां पूजयामि नमः ।
२२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं दंशानना वीरकाली पादुकां पूजयामि नमः ।
२३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं वर्करानना घुर्घराकाली पादुकां पूजयामि नमः ।
२४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कारकानना वेतण्डकाली पादुकां पूजयामि नमः ।
मन्त्र – ब्लछ्रैं रछ्रीं छूं ह्रीं छ्रीं स्त्रीं अनाख्याकाली फ्रें खफ्रें हस्खफ्रें नमः स्वाहा ।
बलिमन्त्र – ऐं आं क्रीं हूं फ्रें खफ्रें स्त्रीं फ्रख्भ्रीं रज्रझ्रक्ष्रैं अनाख्याकालि वामगोचरे भगवति अनिर्वचनीयस्वरूपे निगमावेद्याकारे त्रिगुणरूपिणि इमं बलिं तुभ्यमहसमर्पयामि गिर गिर ग्रस ग्रस भक्षय भक्षय स्वपद प्रकाशिनि कह कह बला वला हसफ्रीं हसफ्रूं हसफ्रैं हसफ्रौं हूं हूं हूं फट् फट् फट् नमः स्वाहा ।
समर्पण मन्त्र – ॐ ऐं आं ईं स्हौं रक्षश्रीं रजझ्रक्ष्रैं रजझ्रक्ष्रौं रह्रछ्ररक्षह्रूं क्षस्हलव्य्रऊँ भगवति अनाख्याकालि अनाख्येरूपे रजोगुणरूपिणि निगमावेद्यमहिमाकारे त्रिगुणावतारे महाविभवे जन्मस्थितिनिरोध लक्षिणि परमतत्त्वरहस्य प्रकाशिनी जगद्बीजाकारे ह्रां ह्रीं ह्रैं ह्रौं हूं हूं हूं फट् फट् फट् नमः स्वाहा ।

॥ भासाकाली ॥

१. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं लावकानना घर्घरकाली पादुकां पूजयामि नमः ।
२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं चकोरानना प्रभाकाली पादुकां पूजयामि नमः ।
३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं वाध्रीनसानना महाशङ्खकाली पादुकां पूजयामि नमः ।
४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं शतपत्रानना प्रकाशकाली पादुकां पूजयामि नमः ।
५. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं जीवंजीवानना किर्मीरकाली पादुकां पूजयामि नमः ।
६. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं मत्स्यानना रोहितकाली पादुकां पूजयामि नमः ।
७. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं वर्तकानना विवर्णकाली पादुकां पूजयामि नमः ।
८. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं करङ्कानना विशालकाली पादुकां पूजयामि नमः ।
९. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं भारूण्डानना करककाली पादुकां पूजयामि नमः ।
१०. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कालिकाश्वानना मन्दारकाली पादुकां पूजयामि नमः ।
११. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं खेचरानना सिद्धिकाली पादुकां पूजयामि नमः ।
१२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं श्यामानना अङ्गारकाली पादुकां पूजयामि नमः ।
१३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं वीभत्सानना केशरकाली पादुकां पूजयामि नमः ।
१४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं पातालानना मर्मकाली पादुकां पूजयामि नमः ।
१५. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं दानवानना मुकुलकाली पादुकां पूजयामि नमः ।
१६. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं पिशाचानना भैरवकाली पादुकां पूजयामि नमः ।
१७. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं कूष्माण्डानना कुणपकाली पादुकां पूजयामि नमः ।
१८. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं चन्द्रनाभानना मातङ्गकाली पादुकां पूजयामि नमः ।
१९. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं शोणाङ्गानना मर्मरकाली पादुकां पूजयामि नमः ।
२०. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं सुवर्णानना मुकुटकाली पादुकां पूजयामि नमः ।
२१. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं रत्नानना मुक्तिकाली पादुकां पूजयामि नमः ।
२२. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं विद्युदानना शक्तकाली पादुकां पूजयामि नमः ।
२३. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं उज्ज्वलानना मणिकाली पादुकां पूजयामि नमः ।
२४. ॐ ह्रीं फ्रें ख्फ्रें छ्रीं त्रैलोक्यानना गुह्यकाली पादुकां पूजयामि नमः ।
मन्त्र – ॐ क्ष्रूं क्ष्रूं भासाकालि छ्रीं खफ्रें स्त्रीं क्ष्रौं हूं हसखफ्रें नमः स्वाहा ।
बलिमन्त्र – ॐ ॐ ॐ ऐं ऐं ऐं क्रौं क्ष्रौं हूं छ्रीं क्षस्रौं क्ष्रौं रक्ष्रौं रग्रौं क्षह्रम्लव्य्रॐ भासाकालि अनिर्वचनीय महिमावतारे परमानंदरूपिणि सामरस्यपदचारिणि इमं बलिं ददे स्वद स्वद आस्वादय आस्वादय खाद खाद भक्ष भक्ष महाभोगरसा लोलुपे समस्यानन्दरसपायिनी स्रखफ्रां स्रखफ्रीं स्रखफ्रूं स्रखफ्रैं स्रखफ्रौं हूं हूं हूं फट् फट् फट् नमः स्वाहा ।
समर्पण मन्त्र – ॐ ऐं आं ह्रीं फ्रें ग्लूं ब्लौं खफ्रें रक्षश्रीं रफ्रें रफ्रौं क्षुह्रीं रट्रें रख्रां रक्षफ्रछ्रों रजझ्रक्षौं स्हकहलह्रीं सक्लहकह्रीं जलहक्षछपग्रहसखफ्रीं क्षह्रम्लव्य्रऊं क्षह्रम्लव्यईं भासाकालि भगवति निगमागम गोचरे प्रपञ्चातीते ब्रह्मज्योतिराकार धारिणि तुरीयापद प्रकाशिनी ओंकाराकारे सर्वाप्यायनकारिणि जन्ममृत्युभयविमोचिनि स्वं प्रकाशय प्रकाशय कैवल्यं दर्शय दर्शय अमृतं योजय जय जय जीव निर्विकारे निरञ्जने सर्वेश्वर्यवति सर्वपापमोचिनि हूं हूं हूं फट् फट् फट् नमः स्वाहा ।
॥ इति पञ्चार पूजा विधि ॥

 

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.